Digital Sanskrit Buddhist Canon

Śobhita iti 87

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version शोभित इति ८७
śobhita iti 87|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇamasaṃprāptaśca divyaṃ varṇam| tasya janmanyanekānyadbhutāni prādurbhūtāni yaiḥ kapilavastu nagaraṃ samattataḥ śobhitam| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya janmani kapilavastu nagaraṃ samattataḥ śobhitaṃ tasmādasya bhavatu śobhita iti nāmeti|| śobhito dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||



sa yadā mahānsaṃvṛttastadā nyagrodhārāmaṃ gato bhagavato darśanāya| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā śobhitena dārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpyaṃ bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta śobhitena karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇamasaṃprāptaśca divyaṃ varṇaṃ janmani cāsyānekāni adbhutāni prādurbhūtāni yaiḥ kapilavastu nagaraṃ samattataḥ śobhitam|| bhagavānāha| śobhitenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| śobhitenaivakarmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ bhagavān| sa śobhāvatīṃ rājadhānīmupaniśritya viharati| tasya śobhena rājñā keśanakhastūpaḥ pratiṣṭhāpitaḥ|| yāvatkasmiṃścitparvaṇi pratyupasthite goṣṭhikā stūpasamīpaṃ gatāḥ| taistaṃ stūpaṃ dṛṣṭvā prasādajātaiḥ puṣpāropaṇaṃ kartumārabdham| tatraiko goṣṭhikaḥ kathayatyahaṃ na karomi mama vibhavo nāstīti| sa taiśca goṣṭhikamadhyānniṣkāsitaḥ| tasya vipratisāro jātaḥ| tena vicitrapuṣpasaṃgrahaṃ kṛtvā tasminneva stūpe puṣpāropaṇaṃ kṛtam||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena goṣṭhika āsīdyena vipratisārajātena krakucchandasya keśanakhastūpe puṣpāropaṇaṃ kṛtamayamasau śobhitaḥ| anyānyapi hi bhikṣavaḥ śobhitena karmāṇi kṛtānyupacitāni|| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ śreṣṭhī| tena glānaḥ pratyekabuddho dṛṣṭaḥ| tataḥ prasādajātena pādayornipatya piṇḍakena pratipāditaḥ paṭena cācchāditaḥ||



kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī ayaṃ śobhitaḥ| bhūyaḥ kāśyape bhagavati daridro 'bhūtkāṣṭhahārakaḥ| sa kāṣṭhānāmarthe parvatadaroṃ praviṣṭaḥ| tena stūpo dṛṣṭastatra ca stūpāṅgaṇe tṛṇāni jātāni| tatastena prasādajātena tṛṇānyutpāṭya saṃmārjanīṃ gṛhītvā stūpāṅgaṇaṃ ca saṃmṛṣṭam| tataḥ pādayornipatya praṇidhānaṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cābhinūpaḥ syāṃ darśanīyaḥ prāsādikaḥ anāgatāṃśca buddhānārāgayeyaṃ mā virāgayeyamiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kāṣṭhahāraka āsīdayamevāsau śobhitaḥ| yadanena stūpāṅgaṇaṃ saṃmṛṣṭaṃ tena yatra yatra jātastatra tatrābhinūpo darśanīyaḥ prāsādikaḥ saṃvṛttaḥ| tenaiva hetunedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project