Digital Sanskrit Buddhist Canon

Yaśomitra iti 85

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version यशोमित्र इति ८५
yaśomitra iti 85|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamassārthavāha āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati|| tena khalu samayena durbhikṣamabhūtkṛcchram| kāttāradurlambhaḥ piṇḍako yācanakena| naimittikaiśca nirdiṣṭaṃ devo na varṣiṣyatīti|| yāvatsārthavāhapatnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgopataḥ| yatra ca divase dārako jātastatraiva divase 'nāvṛṣṭirbhagnā| tasya yaśasā sarvā śrāvastī āpūritā|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya samattādyaśo visṛtaṃ tasmādbhavatu dārakasya yaśomitra iti nāmeti|| yaśomitro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||



yadā yaśomitro mahānsaṃvṛttastadā jetavanaṃ nirgataḥ kenacideva karaṇīyena| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya prasādo jātaḥ| prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā tādṛśī saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāradoṣadarśī nirvāṇaguṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| tasya daṃṣṭrābhyāmaṣṭāṅgopetaṃ pānīyaṃ prasravati yenāsya tṛṣā na bādhate| yadā nidāghakāle bhikṣavastṛṣārtāḥ pānakasyārthe saṅghamavataratti tadāpyasau nāvatarati|| tato 'sya supremakā bhikṣavaḥ pṛcchatti kena hetunā bhavatastṛṣā na bādhata iti|| sa kathayati| mamaitābhyāṃ daṃṣṭrābhyāmaṣṭāṅgopetaṃ pānīyaṃ prasravati yena na me tṛṣā bādhata iti||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta yaśomitreṇa karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādikaḥ daṃṣṭrāttarāccāṣṭaṅgopetaṃ pānīyaṃ prasravati pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| yaśomitreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| yaśomitreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvadanyataraḥ śreṣṭhiputro 'nyatarasya vṛddhabhikṣoḥ sakāśe pravrajitaḥ| so 'laso necchati samacārikāṃ caritum| tataḥ sabrahmacāribhiḥ sthavirasyopasthāpako dattaḥ| sa upasthāpakamātmānaṃ matvā vṛddhatarāṇāṃ bhikṣūṇāṃ sakāśādupasthānaṃ svīkaroti| tasyākuśalamūlānyaparyattāni||



yāvadapareṇa samayena glānyaṃ patitaḥ| sthavireṇāsya vaidyopadeśāddhṛtaṃ pānāya dattam| sa rātrau tṛṣā trāsitaḥ svakaṃ kamaṇḍalukamupagṛhya pānīyaṃ pāsyāmīti paśyati nirudakam| evamācāryopādhyāyānām| yāvatsāṅghikaṃ pānīyamaṇḍapamavatīrṇaḥ| tadapi nirudakaṃ paśyati| yāvannadīcārikāmavatīrṇaḥ| sāpi nirudakā saṃvṛttā|| sa udvignaḥ svakānāṃ sabrahmacāriṇāmudvejanārthaṃ śraddhādeyasya ca gurutvasaṃdarśanārthaṃ nadīcārikāyāḥ pāre vṛkṣaḥ tatra śāṭakaṃ baddhvā samabhinūḍhaḥ svakarmāṇi mametyavetya karmapratisaraṇāvasthitaḥ|| yāvaddvitīye divase prabhātāyāṃ rajanyāmetadvṛttāttaṃ sabrahmacāriṇāmārocayati| tato 'sya brahmacāriṇaḥ pretakaraṇaṃ śrutvodvignā itaścāmutaścārocayitumārabdhāḥ|| tato 'sya upādhyāyena pānīyamupanāmitam| tadapi na paśyati| tenāpi saṃvignena bhagavataḥ kāśyapasya niveditam| bhagavatā kāśyapenokto gaṇḍīrākoṭyatāmiti|| tata upadhivārikeṇa gaṇḍīrākoṭitā| buddhapramukho bhikṣusaṅghaḥ saṃnipatitaḥ ||



eṣa vṛttātto vārāṇasyāṃ nagaryāṃ samattato visṛtaḥ| tato 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni|| yāvadupādhyāyena vṛddhātte niṣādayitvā udakapūrṇā kuṇḍikā dattā| vatsaitatpānīyaṃ saṅghe cārayeti|| sa pratyakṣaphaladarśī tenaiva saṃvegena buddhe bhagavati śrāvakeṣu ca prasādamutpādya tīvreṇāśayena tadudakaṃ saṅghe cāritavān| tato bhagavatā tasyānugrahārthaṃ gajabhujasadṛśaṃ bāhumabhiprasārya bhītānāmāśvāsanakareṇa tadudakaṃ gṛhītaṃ mahāśrāvakaiśca na ca kṣīyate| yāvatsarvasaṅghe cāritaṃ tadāpi ca kṣīyate|| tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvānekaiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam| tasyāpi saṃtāne 'kuśalamūlāni pratisaṃhṛtāni|| yadā tasmādglānyādyutthitastadā tena buddhapramukho bhikṣusaṅghaḥ pānīyenālpotsukaḥ kṛtaḥ| dvādaśa varṣasahasrāṇi tena saṅghe pānīyaṃ cāritam| yāvanmaraṇakālasamaye praṇidhānaṃ kṛtavān| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhansamyaksaṃbuddhastamahamārāgayeyaṃ mā virāgayeyaṃ daṃṣṭrāttarācca me 'ṣṭāṅgopetaṃ pānīyaṃ nirgacchediti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena bhikṣurāsīdayaṃ saḥ| yattena varṣasahasrāṇi saṅghe pānīyaṃ cāritaṃ praṇidhānaṃ ca kṛtaṃ teneha janmani daṃṣṭrāttarādaṣṭāṅgopetaṃ pānīyaṃ nirgacchati| tenaiva hetunārhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project