Digital Sanskrit Buddhist Canon

Hiraṇyapāṇiriti 83

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version हिरण्यपाणिरिति ८३
hiraṇyapāṇiriti 83|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| na cāsya putro na duhitā| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā| mamātyayātsarvasvāpateyamaputramiti kṛtvā rājavidheyaṃ bhaviṣyatīti| sa śramaṇabrāhmaṇasuhṛtsaṃbandhibāndhavairucyate devatārādhanaṃ kuruṣveti|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eteṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca|| sa caivamāyācanaparastiṣṭhanyatamaśca sattvo 'nyatamasmāddevanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ|| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṃ puruṣaṃ jānāti viraktaṃ jānāti| kālaṃ jānāti ṛtuṃ jānāti| garbhamavakrāttaṃ jānāti| yasya sakāśādrarbho 'vakrāmati taṃ jānāti| dārakaṃ jānāti dārikāṃ jānāti| saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati|| sā āttamanāḥ svāmina ārocayati| diṣṭyāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| so 'pyāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṃ bāhumabhiprasārya udānamudānayati| apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādekṣyate| idaṃ tayoryatratatropapannayorgacchṛtoranugacchatviti| āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayattritāṃ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭu-kairnātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadharāṃ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya||



sāṣṭānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ pāṇidvaye cāsya lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayam| yadā tadapanītaṃ bhavati tadā anyatprādurbhavati|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārasya nāmeti| jñātaya ūcuḥ| yasmādasya jātamātrasya pāṇidvaye lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayaṃ prādurbhūtaṃ tasmādbhavatu dārakasya hiraṇyapāṇiriti nāmeti|| hiraṇyapāṇirdārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| sa śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ| sa yadā vīthīmavatīrṇo bhavati tadā śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā pāṇidvayaṃ prasārayati| tato lakṣaṇāhatasya hiraṇyasuvarṇasya rāśiḥ prādurbhavati yena tānsaṃtarpayati| tasya yaśasā sarvā śrāvastī āpūrṇā||



yāvadviraṇyapāṇirdārako 'pareṇa samayena jetavanaṃ nirgataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditaṃ prasādajātaśca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato 'sya bhagavatā dharmo deśitaḥ|| sa āyuṣmattamānandamidamavocat| icchāmyahamācārya bhagavataḥ saśrāvakasaṅghasya bhaktaṃ kartumiti| sthavirānandenokto vatsa kārṣāpaṇaiḥ prayojanamiti| tato hiraṇyapāṇinā buddhapramukhasya bhikṣusaṅghasya purastātsthitvā pāṇidvayaṃ prasārya hiraṇyasuvarṇasya mahānnāśiḥ sthāpito yaṃ dṛṣṭvā saṅghasthaviro 'nye ca bhikṣavaḥ sthavirānandaśca paraṃ vismayamāpannāḥ|| tato hiraṇyapāṇirdārako buddhapramukhaṃ bhikṣusaṅghaṃ bhojayitvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā hiraṇyapāṇidārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam| dṛṣṭasatyo jñātīnāṃ bhāgasaṃvibhāgaṃ kṛtvā śramaṇabrāhmaṇakṛpaṇavanīpakānsaṃtarpya mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta hiraṇyapāṇinā karmāṇi kṛtāni yenāsya pāṇidvaye lakṣaṇāhataṃ dīnāradvayaṃ jātaṃ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| hiraṇyapāṇinaiva bhikṣavaḥ pūrvamanyāsu jātiṣuḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| hiraṇyapāṇinā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| atha kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| tasya rājñā kṛkiṇā śarīre śarīrapūjāṃ kṛtvā samattayojanaścatūratnamaya stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| tatra ca stūpamahe vartamāne dyūtakareṇa dīnāradvayaṃ tasminstūpe yaṣṭyāṃ samāropitam| tataḥ pādayornipatya praṇidhānaṃ kṛtavān| yatra yatra jāyeya tatra tatra hastagatenaiva suvarṇeneti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dyūtakara āsīdayaṃ sa hiraṇyapāṇiḥ| yadanena stūpe dīnāradvayaṃ samāropitaṃ tenāsyaivaṃvidho viśeṣaḥ saṃvṛttaḥ| yatpraṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project