Digital Sanskrit Buddhist Canon

Sumanā iti 82

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुमना इति ८२
sumanā iti 82|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigrahovaiśravaṇadhanasamudito | tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putrāḥ prajāyatte ca mriyatte ca|| tasmiṃśca gṛhe sthaviro 'niruddhaḥ kulopagataḥ| tato gṛhapateriyaṃ buddhirutpannā| ayaṃ sthavirāniruddho vipākamaheśākhyaḥ| etaṃ tāvadāyāciṣye yadi me putro jāyate asya paścācchramaṇaṃ dāsyāmīti|| tato gṛhapatinā sthavirāniruddho 'ttargṛhe bhaktenopanimantritaḥ| tataḥ piṇḍakena pratipādyāyācitaḥ sthavira yadi me putro jāto jīvati sthavirasya paścācchramaṇaṃ dāsyāmīti|| sthavirāniruddhenoktamevamastu kiṃ tu smartavyā te pratijñeti|



yāvadapareṇa samayena patnyā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| tasyāḥ kāyātsurabhirgandhaḥ pravāti| yāvannavānāṃ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādiko divyasumanaḥkañcikayā prāvṛtaḥ| tasya jātau jātimahaṃ kṛtvā sumanā iti nāmadheyaṃ vyavasthāpitam| tataḥ sthavirāniruddhamattargṛhe bhaktenopanimatrya sa dārako niryātitaḥ| tataḥ sthavirāniruddhenāsmai kāṣāyāṇi dattāni āśīrvādaśca dīrghāyurbhavatviti||



yadā saptavarṣo jātastadā mātāpitṛbhyāṃ sthavirāya dattaḥ| tataḥ sthavirāniruddhena pravrājya manasikāro dattaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇadarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| sa ca tīkṣṇendriyo yadā pāṃsukūlaṃ pratisaṃskaroti tadā ekaikasmin sūcīpradeśe aṣṭau vimokṣānsamāpadyate ca vyuttiṣṭhate ca||



yāvadapareṇa samayena sthavirāniruddhenokto gaccha putraka nadyā ajiravatyā udakamānayeti| tataḥ sumanāḥ śramaṇoddeśo ghaṭamādāyājiravatīmavatīrṇaḥ| tatra snātvā udakasya ghaṭaṃ pūrayitvā vihāyasaṃ prasthitaḥ| agrato ghaṭo gacchati tataḥ sumanāḥ śramaṇoddeśaḥ|| tasmiṃśca samaye bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ dharmaṃ deśayati| tatra bhagavānāyuṣmattaṃ śāriputramāmantrayate| imaṃ paśya śāriputra śramaṇoddeśamāgacchattamudakasya ghaṭaṃ pūrayitvā smṛtimattaṃ susamāhitendriyam|



hitvā rāgaṃ ca dveṣaṃ ca abhidhyāṃ ca virāgayan|

ghārayannimaṃ dehaṃ śobhate udahārakaḥ||



yadā bhagavatā sumanāḥ śramaṇoddeśo bhikṣusaṅghasya purastātstutaḥ praśastaśca tadā bhikṣūṇāṃ saṃdeho jātaḥ| kāni bhadatta sumanasā karmāṇi kṛtānyupacitāni yenābhinūpo darśanīyaḥ prāsādiko divyayā ca sumanasāṃ kañcukayā prāvṛto jātastīkṣṇendriyo 'rhattvaṃ ca prāptamiti|| sumanasaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| sumanasā tāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati|| yāvadanyatamaḥ sārthavāhastasya taruṇāvasthāyāṃ pravrajyācittamutpannam tena na śakitaṃ pravrajitum| yadā vṛddho bhūtastadā tasya vipratisāro jāto na me śobhanaṃ kṛtaṃ yadahaṃ bhagavacchāsane na pravrajita iti| tatastena keśanakhastūpe sumanaḥpuṣpāropaṇaṃ kṛtaṃ vipaśyī ca samyaksaṃbuddhaḥ saśrāvakasaṅghaḥ piṇḍakena pratipāditaḥ| pādayornipatya praṇidhānaṃ kṛtam| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cānāgatānsamyaksaṃbuddhānārāgayeyaṃ yasya ca śāsane pravrajeyaṃ tatra daharāvasthāyāmāryadharmānadhigaccheyamiti|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi vrahmacaryāvāsaḥ paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project