Digital Sanskrit Buddhist Canon

Samudra iti 81

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version समुद्र इति ८१
navamo vargaḥ|



samudra iti 81|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamassārthavāhastena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato buddhirutpannā yāvadahaṃ yuvā tāvadvanasaṃcayaṃ karomi paścādvṛddhāvasthāyāṃ sukhaṃ paribhokṣye iti|| tatassārthavāhaḥ pañcavaṇikchataparivāro yānapātramādāya bhāryāsahāyo mahāsamudramavatīrṇaḥ|| yāvadasya prajāpatī āpannasattvā jātā| yāvattatraiva samudramadhye prasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ yasmātsamudramadhye jātastasmātsamudra iti nāma|| yāvadasau sārthavāhaḥ svastikṣemābhyāṃ saṃsiddhayānapātro mahāsamudrātpratyāgataḥ||



yadā samudro dārako mahānsaṃvṛttastadā pitrā sārthavāhatve pratiṣṭhāpya pañcavaṇikchataparivāro mahāsamudraṃ saṃpreṣitaḥ| so 'nupūrveṇa cañcūryamāṇo grāmanagaranigamarāṣṭrarājadhānīpaṭṭanānyavalokayansamudgatīramanuprāptaḥ|| sa pañcabhiḥ purāṇaśatairvahanaṃ bhṛtvā pañca pauruṣeyāngṛhītvā āhāraṃ nāvikaṃ kaivartaṃ karṇadhāraṃ ca ghaṇṭāvaghoṣaṇaṃ kṛtvā mahāsamudramavatīrṇaḥ|| tatasteṣāṃ samudramadhyagatānāṃ kālikāvātena tadvahanamitaścāmutaśca paribhrāmyate| samudraśca sārthavāhastīrthikābhiprasannaḥ| so 'kālamṛtyubhayabhītaḥ ṣaṭ chāstṝnāyācituṃ pravṛttaḥ| tathāpi tadvahanaṃ vāyunā bhrāmyata eva| yāvadanye vaṇijo devatāsahasrāṇyāyācituṃ pravṛttā āhuśca|



śivavaruṇakuberā vāyuragnirmahendro

bhuvi ca tuvimagho viśvadevo maharṣi |

rvayāmaha maraṇārtā vaḥ prapannāḥ sma śīghraṃ

vyasanamidamupetaṃ trātumicchattu sārtham||



tatasteṣāmevamapi paridevamānānāṃ nāsti kaścitrātā|| yāvattatrānyatama upāsaka<ḥ sa>mānūḍhaḥ| sa uvāca| kiṃ vo bhavattaḥ ṣaṭ chāstāra anye ca devatāḥ kariṣyatti| buddhaṃ bhagavattaṃ pratyakṣadevataṃ bhāvena śaraṇaṃ prapadyadhvaṃ sa vastrātā bhaviṣyatīti| tataḥ samudrapramukhāṇi pañca vaṇikchatāni ekaraveṇa bhagavattaṃ śaraṇaṃ prapannāni||



atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaṃśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripavkāni vimocayeyam| āha ca|



apyevātikramedvelāṃ sāgaro makarālayaḥ|

na tu vaineyavatsānāṃ buddho velāmatikramet||



yāvadbhagavatā jetavanāvasthitena sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭā yaiste vaṇijaḥ samattādavabhāsitāḥ kalpasahasraparibhāvitāścāṃśava utsṛṣṭā yaiḥ prahlāditāḥ kālikāvātaśca pratyāgataḥ||



yāvatsamudraḥ svastikṣemābhyāṃ saṃsiddhayānapātraḥ pratyāgatastenaiva maraṇasaṃvegena dānapradānāni dattvā bandhujanaṃ samāśvāsya śramaṇabrāhmaṇakṛpaṇavanīpakānsaṃtarpya pañcavaṇikchataparivāro bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavatā imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni vyasanātparitrātāni atyattaniṣṭhe nirvāṇe pratiṣṭhāpitānīti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni vyasanātparitrātāni atyattaniṣṭhe ca nirvāṇe pratiṣṭhāpitāni| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ ime vaṇijaḥ paritrātāstacchṛṇuta sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyatamasminsamudratīre pañcābhijña ṛṣiḥ prativasati kaṣṭatapā mūlaphalāmbubhakto 'jinavalkalavāsī agnihotrakaḥ| sa ca kāruṇiko mahātmā dharmakāmaḥ prajāvatsalo vyasanagatānāṃ paritrātā|| yāvadvārāṇasyāṃ pañca vaṇikchatāni samudramavatartukāmāni| tānyanupūrveṇa cañcūryamāṇāni samudratīramanuprāptāni| tamṛṣiṃ dṛṣṭvā prasādajātāni pādayornipatya vijñāpayitumārabdhāni| yadyasmākaṃ bhagavansamudramadhyagatānāṃ kiñcidyasanamutpadyeta bhagavatā tāvadete paritrātavyā iti| tenādhivāsitamevaṃ bhavatviti|| tataste vaṇijo ratrānyādāya jambudvīpābhimukhāḥ saṃprasthitāḥ| yāvatkālikayā rākṣasyā saṃtrāsitumārabdhāḥ| tatastena ṛṣiṇā paritrātāḥ|| tataḥ saṃsidvayānapātrāḥ pratyāgatā ṛṣisamīpamupagamyocuḥ| bho maharṣe anena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṃ prārthayasa iti|| tenoktam| andhe loke 'nāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti|| tairuktam| yadā tvaṃ buddho bhavestadāsmānapi samanvāharethā iti|| ṛṣirāha| evamastviti||



kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣirāsīdahaṃ saḥ| ye te vaṇija ime te samudrapramukhāstadāpyete mayā paritrātāḥ| bhūyaḥ kāśyape bhagavati pravrajitā babhūvuḥ| tatraibhirindriyaparipākaḥ kṛtastenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ekāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project