Digital Sanskrit Buddhist Canon

Vinūpeti 80

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version विनूपेति ८०
vinūpeti 80|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khala samaye prasenajitkauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ pālayati| yāvatsa rājā anyatamayā devyā sahakrīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārikā jātā aṣṭādaśabhirdaurvarṇikairaṅgaiḥ samanvāgatā| tasyā jātau jātimahaṃ kṛtvā vinūpeti nāmadheyaṃ vyavasthāpyate|| yadā krameṇa mahatī saṃvṛttā yadā yasmai pradīyate sa tāṃ vinūpeti kṛtvā na pratigṛhṇāti||



yāvaddakṣiṇāpathādraṅgo nāma sārthavāho 'bhyāgato vistīrṇavibhavaḥ| tato rājñaḥ prasenajito buddhirutpannā| ayaṃ gaṅgasārthavāha etasyā doṣeṣvanabhijño yannvahamasmai dāsyāmīti|| tato rājñā rātrau saṃprāptāyāṃ bhagne cakṣuṣpathe gaṅgaṃ dūtenāhvāpya sā dārikā sarvālaṅkāravibhūṣitā bhāryārthe dattā|| gaṅgāya gaṅgarasthā gaṅgarastheti saṃjñā prādurbhūtā||



yāvadgaṅgena sārthavāhena dvitīye divase prabhātāyāṃ rajanyāṃ sā dārikā dṛṣṭā paramabībhatsā| yāṃ dṛṣṭvā rājāpekṣayā na śakrotyavamoktuṃ svagṛhe dhārayati||



yāvadgaṅgaḥ sārthavāhaḥ kasmiṃścitparvaṇyupasthite goṣṭhikānāṃ madhyaṃ gataḥ| goṣṭhikaiśca kriyākāraḥ kṛtaḥ saha bhāryayā amukamudyānaṃ yo na yāsyati sa goṣṭhikānāṃ pañca purāṇaśatāni daṇḍamanupradāsyatīti|| tato gaṅgaḥ svagṛhamāgatya śokāgāraṃ praviśya kare kapolaṃ kṛtvā cittāparo vyavasthitaḥ| tasya buddhirutpannā| varamahaṃ daṇḍaṃ dadyāṃ na cāhametāmeteṣāṃ darśayeyaṃ sahadarśanāccāvagīto bhaviṣyāmīti|| atha gaṅgo dvāraṃ baddhvā pañca purāṇaśatāni daṇḍaṃ gṛhītvā goṣṭhikānāṃ madhyaṃ gataḥ|| tato dārikāyā mahaddaurmanasyamutpannam| kiṃ mamānenaivaṃvidhena jīvitena yatra me na ca svāmicittaṃ sukhitaṃ na cāhaṃ kimatra prāptakālamātmānaṃ ghātayiṣyāmīti|| tato rajjuṃ gṛhītvā avarakaṃ praviṣṭā udbandhanahetoḥ||



atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|



apyevātikramedvelāṃ sāgaro makarālayaḥ|

na tu vaineyavatsānāṃ buddho velāmatikramet||



tato bhagavatā jetavanāvasthitena kanakavarṇā prabhā utsṛṣṭā yayā tadgṛhaṃ sūryasahasreṇevāvabhāsitamṛdyā copasaṃkramya tadgalādudbandhanamavamucya dārikāṃ samāśvāsitavān|| ṣaṇāṃ sthānānāmāścaryādbhuto loke prādurbhāvaḥ| tathāgatasya tathāgatapraveditasya dharmavinayasya manuṣyatvasya āryāyatane pratyājātandriyairavikalatvasya kuśaladharmacchandakasya āścaryādbhuto loke prādurbhāvaḥ|| tato bhagavatā tasyā dārikāyāstathāvidhā dharmadeśanā kṛtā yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| tato labdhaprasādayā bhagavānbhaktena pratipāditaḥ paṭena cācchāditaḥ| tato dārikāyā apagatā alakṣmīrlakṣmīḥ prādurbhūtā devakanyeva cīvarakamavabhāsamānā sthitā| bhagavānapi prakrāttaḥ||



tato goṣṭhikānāṃ buddhirutpannā| nūnamasya bhāryā paramadarśanīyā saṃvṛttā sa eṣa īrṣyāprakṛtirdaṇḍamutsahate dātuṃ na ca tāṃ darśayitumicchati yannu vayamenaṃ viruddhairmadyaiḥ pāyayitvā tāḍamādāya gṛhamasya gatvā bhāryāṃ paśyemeti|| tatastaistaṃ ghanaghanena viruddhamadyena pānena kṣīvaṃ kṛtvā tāḍamapahṛtya gṛhaṃ gatvā dvāramavamucya dārikā dṛṣṭā| tato dṛṣṭvā paraṃ vismayamupagatāścittayatti| sthāne 'sau na darśayatyasmākamiti|| tataste punarāgatya madyavaśātsuptamutthāpyocuḥ| lābhāste gaṅga sulabdhā yasya te evaṃvidhā darśanīyā dāriketi|| tato gaṅgo bhūyasyā mātrayā duḥkhī durmanāḥ saṃvṛttaḥ| daṇḍaḥ sva mayā datto 'haṃ cāvagīto jāta iti|| tato durmanāḥ svagṛhamāgataḥ| dvāramavamucya tāṃ bhāryāṃ dṛṣṭavānvanadevatāmiva kusumitamadhye 'tīva vibhrājamānām| tataḥ pṛcchati bhadre kimetat| kiṃ kṛto nūpaviśeṣa iti|| tatastayā yathāvṛtaṃ svāmine samākhyātam| śrutvā tenāpi bhagavati śraddhā pratilabdhā||



yāvadasau dārikā krameṇa bhartāramanujñāpya bhagavacchāsane pravrajitā| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā saṃvṛttā||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kiṃ bhadatta gaṅgarasthayā karma kṛtaṃ yenāḍhye kule jātā kiṃ karma kṛtaṃ yena vinūpā saṃvṛttā pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| gaṅgarasthayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| gaṅgarasthayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamā śreṣṭhibhāryā caṇḍā rabhasā karkaśā| asati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyataraḥ pratyekabuddhastadgṛhaṃ praviṣṭo vinūpaḥ| sa tayā bahu paribhāṣya gṛhānniṣkāsitaḥ kenāyaṃ vinūpo mama gṛhe praveśita iti| tataḥ pratyekabuddhastasyānugrahārthaṃ vitatapakṣa iva haṃsarājo gagaṇatalamabhyudgamya vicitrāṇi vidarśayitumārabdhaḥ| tataḥ śreṣṭhibhāryayā vipratisārajātayā* * * * *|| yāvadasau kṣamitaḥ piṇḍakena praṇidhānaṃ kṛtam| yanmayā pratyekabuddhaḥ paribhāṣito mā asya karmaṇo vipākamanubhaveyamevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syāṃ prativiśiṣṭataraṃśāstāramārāgayeyamiti||



kiṃ manyadhve bhikṣavo yāsau śreṣṭhibhāryā iyamasau gaṅgarasthā| yadanayā pratyekabuddhaḥ piṇḍakena pratipāditastasya karmaṇo vipākenāḍhye rājakule pratyāgatā| yadvinūpāvavādena samudācarya gṛhānniṣkāsitastena vinūpā saṃvṛttā| bhūyaḥ kāśyape bhagavati pravrajitā āsīt| tatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalamāyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ kṛtaṃ brahmacaryavāsaśca paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project