Digital Sanskrit Buddhist Canon

Kṣemeti 79

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version क्षेमेति ७९
kṣemeti 79|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena rājā prasenajitkauśalo rājā ca brahmadatta ubhāvapyetau parasparaviruddhau|| yāvadrājā prasenajitkauśalaḥ svaviṣayaparyattaṃ gatvā kāṣṭhavāṭaṃ baddhvāvasthito rājā brahmadattaśca turaṅgabalakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ nadyāḥ kūle kāṣṭhavāṭaṃ baddhvāvasthitaḥ|| yāvadrājñā prasenajitkauśalena tatraivāgramahīṣī nītā| sa tayā sārdha krīḍati ramate paricārayati| brahmadatto 'pi devyā saha krīḍati ramate paricārayati| yenaikadivasa eva rājñaḥ prasenajitkauśalasya duhitā jātā brahmadattasya putraḥ|| yāvadubhayorapi rājñoḥ skandhāvāre* * * * * * * * * * * * * * * * * * * * * pravartate yenāyamevaṃvidha utsava iti| tairākhyātaṃ rājño brahmadattasya putro jāta iti| brahmadattenāpi tathaiva pṛṣṭam| kathayatti rājñaḥ prasenajito duhitā jāteti|| tato rājñāṃ brahmadattena rājñaḥ prasenajito dūtasaṃpreṣaṇaṃ kṛtam| śrutaṃ mayā yathā tava duhitā jāteti diṣṭyā vardhase asmākamapi putro jātaḥ kiṃ tu dīyatāmeṣā dārikā mama putrāya evaṃ kṛte sāṃbandhike yāvajjīvaṃ vairotsargaḥ kṛto bhaviṣyatīti| rājñā prasenajitā pratijñātamevaṃ bhavatviti|| tatastābhyāṃ parasparaṃ prītau kṛtāyāṃ kṣeme jāte rājñā brahmadattena dārakasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ kṣemaṃkara iti rājñā prasenajitā kauśalena dārikāyā jātāyā jātimahaṃ kṛtvā kṣemeti nāmadheyaṃ kṛtam| tāvubhāvapyunnītau vardhitau| yāvatkrameṇa mahāttau ||



atha sa dārako dārikāyā hārārdhahāramālāṃvadhnan kaṇṭhemaṇīnpreṣayati yadāsau dārikā mahatī saṃvṛttā| tayā te pṛṣṭāḥ kuta etāni prābhṛtānyāgacchatti| preṣyairvistareṇa sa vṛttātta āveditaḥ| śrutvā ca pitaraṃ vijñāpayāmāsa| tāta nāhaṃ kāmairarthinī bhagavacchāsane pravrajiṣyāmi anujānīhi māṃ tāteti|| rājā kathayati| naitaddārike śakyaṃ mayā kartuṃ yasmāttava janmani mama kṣemaṃ jātamiti|| tato rājñā prasenajitā kauśalena rājño brahmadattasya dūtasaṃpreṣaṇaṃ kṛtam| eṣā me dārikā pravrajitumicchati āgatyaināṃ gṛhāṇeti| yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ saptame 'hani āgacchāmīti yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti|| eṣa vṛttāttaḥ kṣemayā dārikayā śrutaḥ saptame divase vivāho bhaviṣyatīti| tataḥ kṣemā bhītā trastā saṃvigrā āhṛṣṭaromakūpā śaraṇapṛṣṭhamabhiruhya jetavanābhimukhī buddhaṃ bhagavattamāyācituṃ pravṛttā| āha ca|



kṛpakaruṇavihāro dhyāyamāno maharṣiḥ

praśamadamavidhijñaḥ pāpahaḥ śāttacittaḥ|

mama vidhivadapāyānmocaya tvaṃ hi nāthaḥ

śaraṇamupagatāhaṃ lokanāthaṃ hyanāthā||



atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāmekavīrāṇāmadvitīyānāmadvayavādināṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturodhottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumādyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiviśiṣṭānāṃ trīrātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|



apyevātikramedvelāṃ sāgaro makarālayaḥ|

na tu vaineyavatsānāṃ buddho velāmatikramet||



atha bhagavānkṣemāyā vinayakālamavekṣya ṛdyā upasaṃkrāttaḥ| upasaṃkramya tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kṣemayā anāgāmiphalaṃ prāptamabhijñānirhāraśca| atha kṣemā atikrāttakāmadhātau labdhapratiṣṭhā* * * *||



yāvatsaptame divase vivāhakāle saṃprāpte pratyupasthite rājakumāre anekajanaśatasahāye vedīmadhyagatāyāṃ brāhmaṇena purohitena lājā ghṛtasarpiṣānupradattāḥ| tato dārakadārikāhastasaṃśleṣaṇe kriyamāṇe kṣemā paśyatāmanekeṣāṃ prāṇiśatasahasrāṇāṃ vitatapakṣa iva haṃsarājo gaganatalamabhiruhya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā|| tato rājā prasenajitkauśalo rājā ca brahmadattaḥ kṣemaṅkaraśca rājakumāro 'nye ca kutūhalābhyāgatāḥ sattvā vismayamupagatāḥ pādayornipatya vijñāpayitumārabdhāḥ| marṣaya bhagini ya ete tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṃ kāmānparibhuñjīthā iti|| atha kṣemā gaganatalādavatīrya janakāyasya puraḥ sthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatī yāṃ śrutvānekaiḥ prāṇiśatasahasraissatyadarśanaṃ kṛtam|| tataḥ kṣemā dārikā pitaramanujñāpya bhagavatsakāśamupasaṃkrāttā bhagavatā ca mahāprajāpatyāḥ saṃnyastā| tatastayā pravrājitā upasaṃpāditā ca| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā| tatra bhagavānbhikṣūnāmantrayate sma| eṣā 'grā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ mahāprājñānāṃ mahāpratibhānāṃ yaduta kṣemā bhikṣuṇī||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta kṣemayā karmāṇi kṛtāni yena mahāprājñānāṃ mahāpratibhānāmagrā nirdiṣṭā|| bhagavānāha| kṣemayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| kṣemayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvattatrānyatarā śreṣṭhiduhitā bhagavataḥ kāśyapasya śāsane pravrajitā| tayā bhagavataḥ kāśyapasya śāsane dānapradānāni dattāni dvādaśa varṣasahasrāṇi ca brahmacaryavāsaḥ paripālito na ca kaścidguṇagaṇo 'dhigato yasyāstūpādhyāyikāyāḥ sakāśe pravrajitā āsītsā bhagavatā kāśyapena prajñāvatī nirdiṣṭā| tatastayā praṇidhānaṃ kṛtam| yathaiṣā upādhyāyikā prajñāvatīnāmagrā nirdiṣṭā evamahamapyanāgate 'dhvani yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhansamyaksaṃbuddha iti tasyāhaṃ śāsane pravrajitvā prajñāvatīnāmagrā bhaveyamiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yāsau tena kālena tena samayena śreṣṭhiduhitā iyaṃ sā kṣemā bhikṣuṇī| yattayā dānāni pradattāni tenāḍhye kule pratyājātā| yattayā dvādaśa varṣasahasrāṇi vrahmacaryavāsaḥ paripālitastenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project