Digital Sanskrit Buddhist Canon

Kacaṅgaleti 78

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version कचङ्गलेति ७८
kacaṅgaleti 78|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kacaṅgalāyāṃ viharati kācaṅgalīye vanaṣaṇḍe| tasyāṃ kacaṅgalāyāṃ kacaṅgalā nāma vṛddhā| sā ghaṭamādāyodakārthinī kūpamupasṛptā|| tatra bhagavānāyuṣmattamānandamāmantrayate| gacchānanda etasyāṃ vṛddhāyāṃ kathaya bhagavāṃstṛṣitaḥ pānīyamanuprayacchasveti| sā ānandenoktā kathayati| ahaṃ svayamevāneṣyāmīti|| yāvatkacaṅgalā pānīyaghaṭaṃ pūrayitvā bhagavataḥ sakāśaṃ gatā| dadarśa kacaṅgalā buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sahadarśanādasyāḥ putrasneha <ḥsa>mutpannaḥ stanābhyāṃ kṣīradhārāḥ prasrutāḥ| sā ūrdhvabāhūḥ putra putreti bhagavattaṃ pariṣvaktumārabdhā| bhikṣavastāṃ vārayatti|| bhagavānāha| mā yūyaṃ bhikṣava imāṃ bṛddhāṃ vārayata| tatkasya hetoḥ|



pañca janmaśatānyeṣā mama mātā āsīnnirattaram|

iyaṃ me putrasnehena gātreṣu samaślikṣata||

sacedeṣā nivāryeta mama gātreṣu śleṣaṇāt|

idānīṃ rudhiraṃ hyuṣṇaṃ kaṇṭhādasyāḥ sravetkṣaṇāt||

kṛtajñatāmanusmṛtya dṛṣṭvemāṃ putralālasām|

kāruṇyādgātrasaṃśleṣaṃ dadāmi anukampayā||



yāvadasau putrasnehaṃ vinodya bhagavataḥ purastānniṣaṇā dharmaśravaṇāya| bhagavatā cāsyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kacaṅgalayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam|| sā dṛṣṭasatyā gāthā bhāṣate|

yatkartavyaṃ putreṇa māturduṣkarakāriṇā|

tatkṛtaṃ bhavatā mahyaṃ cittaṃ mokṣaparāyaṇam||

durgatibhyaḥ samuddhṛtya svarge mokṣe ca te aham|

sthāpitā sarvayatnena viśeṣaḥ sumahānkṛtaḥ||



yāvadasau svāminamanujñāpya bhagavacchāsane pravrajitā| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā|| yadā bhagavānbhikṣuṇīnāṃ saṃkṣepeṇoddiśya pratisaṃlayanāya praviśati tadā kacaṅgalā bhikṣuṇīnāṃ vyākaroti|| tatra bhagavānbhikṣūnāmantrayate sma| eṣāgrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ sūtrāttavibhāgakartrīṇāṃ yaduta kacaṅgalā bhikṣuṇīti||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kiṃ bhadatta kacaṅgalayā karma kṛtaṃ yena vṛddhā pravrajitā kiṃ karma kṛtaṃ yena bhagavānpaścimagarbhavāse na dhāritaḥ pravrajya cārhattvaṃ sākṣātkṛtaṃ sūtrāttavibhāgakartrīṇāṃ cāgrā nirdiṣṭā iti|| bhagavānāha| kacaṅgalayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| kacaṅgalayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyatane<ṣu> karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bodhisattvacaryāyāṃ vartamānasyaiṣā me pañca janmaśatāni mātā āsīnnirattaraṃ yadāhaṃ pravrajitumicchāmi tadā māmeṣā vārayati| tasya karmaṇo vipākena vṛddhā pravrajitā| dānaṃ dadato me dānāttarāyo 'nayā kṛtaḥ| tena daridrā saṃvṛttā| kiṃ tvanayā naivaṃvidhāni maheśākhyasaṃvartanīyāni karmāṇi kṛtāni yathā mahāmāyā vatī| tenāhamanayā paścime na dhāritaḥ|| bhūyaḥ kāśyape bhagavati pravrajitā āsīt| tatrānayā śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācīrṇāḥ| tena dāsī saṃvṛttā| yattatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtaṃ sūtrāttavibhāgakartrīṇāṃ cāgratāyāṃ nirdiṣṭā| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project