Digital Sanskrit Buddhist Canon

Mukteti 77

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version मुक्तेति ७७
mukteti 77|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāṃ puṣyo nāma śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā muktāmālayā śirasi baddhayā|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādasyā jātamātrāyā muktāmālā śirasi prādurbhūtā tasmādbhavatu dārikāyā mukteti nāma|| muktā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||



yāvanmuktā dārikā krameṇa mahatī saṃvṛttā| tasyāḥ sā muktamālā avatāritā punaḥ prādurbhavati| tataḥ sā dārikā kṛpaṇavanīpakāndṛṣṭvā bhogasaṃvibhāgaṃ karoti|| yadā ca pradeyā saṃvṛttā tadā tasyā bahavo yācanakā āgacchatti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca| tato 'syāḥ pitā śokāgāraṃ praviśya kare kapolaṃ dattvā cittāparo vyavasthitaścittayati| yadyekasmai dāsyāmi anye me 'mitrā bhaviṣyattīti|| tato 'sau dārikā pitaraṃ vijñāpayāmāsa| tāta kimarthaṃ śokaḥ kriyata iti| tena yathāvṛttaṃ sarvaṃ tatsamākhyātam| tato dārikā kathayati| tāta nāhaṃ kāmairarthinī bhagavacchāsane pravrajiṣyāmīti|| yāvadanāthapiṇḍadasya supriyo nāma kanīyaḥputrastena pitā vijñaptaḥ| mamārthāyaitāṃ dārikāṃ yācasveti| tato 'nāthapiṇḍadena puṣyasya gṛhapaterdūtasaṃpreṣaṇaṃ kṛtam| dīyatāṃ muktā dārikā mama putrāya evaṃ kṛtaṃ sāmbandhikaṃ yāvajjīvasukhyaṃ kṛtaṃ ca bhaviṣyatīti|| tataḥ puṣyeṇa gṛhapatinā svasyāṃ duhitari so 'rtho niveditaḥ| sā kathayati| samayato yadīndriyāṇāṃ paripākānmayā saha bhagavacchāsane pravrajati evamahaṃ taṃ bhartāraṃ varayāmīti| tena tathaiva kṛtam|| yāvadubhāveva gṛhānniṣkramya bhagavacchāsane pravrajitau| tābhyāṃ yujyamānābhyāṃ ghaṭamānābhyāṃ vyāyacchamānābhyāmidameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvasaṃnadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattau traidhātukavītarāgau samaloṣṭakāñcanāvākāśapāṇitalasamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṃvitprāptau bhavalābhalobhasatkāraparāṅmukhau sendropendrāṇāṃ devānāṃ pūjyau mānyāvabhivādyau ca saṃvṛttau||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta muktayā karmāṇi kṛtāni yena muktāmālayā śirasyābaddhayā pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| muktayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| muktayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvadanyatamaḥ sārthavāhaḥ sa mahāsamudramavatīrṇaḥ| tataḥ svasti susiddhayānapātra āgataḥ| tatastena muktāhāraḥ paramaśobhana ānītaḥ| tasya ca bhāryā abhinūpā darśanīyā prāsādikā| tena tasyāḥ śirasi baddhā||



vārāṇasyāmanyatamo gṛhapatiḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ| tasya buddhirutpannā| yannvahaṃ chandakabhikṣaṇaṃ kṛtvā bhagavataḥ kāśyapasya śāsane pañcavārṣikaṃ kuryāmiti|| tena rājñaḥ kṛkiṇo niveditamicchāmyahaṃ chandakabhikṣaṇaṃ samādāpya bhagavataḥ pañcavārṣikaṃ kartumiti| rājñā evamastviti samanujñātaḥ|| athāsau gṛhapatirhastiskandhānūḍho vārāṇasyāṃ nagaryā rathyāvīthīcatvaraśṛṅgāṭakeṣu cchandakabhikṣaṇaṃ yācituṃ pravṛttaḥ| yāvatsārthavāhabhāryā muktāhāraṃ śiraso 'vamucya tasmiṃśchandakabhikṣaṇe dattavatī|| yāvatsārthavāha āgatastaṃ muktāhāraṃ śiraso 'panītaṃ dṛṣṭvā pṛṣṭavān| bhadre kkāsau muktāhāra iti|| tatastayoktamāryaputra prītiṃ janaya prasādamutpādaya bhagavacchāsane chandakabhikṣaṇe datta iti|| yāvatsārthavāhena puṣkalena mūlyena niṣkrīya tasyai patnyai dattaḥ| sā necchati punastaṃ grahītuṃ parityaktā me iti|| svāminocyate| bhadre mayā prabhūtena hiraṇyasuvarṇenāyaṃ krītaḥ kasmānnecchasīti|| tato 'sau dārikā taṃ gṛhītvā prabhūtaṃ puṣpasaṃgrahaṃ kṛtvā gandhamālyāni ca gṛhītvā ṛṣipatanaṃ gatā| tato gandhakuṭyāṃ gandhapralepaṃ kṛtvā puṣpairākīrya muktāhāraṃ bhagavato mūrdhni kṣiptavatī| sahasā bhagavataḥ kāśyapasya mūrdhani sthitaḥ|| tataḥ prasādajātayā praṇidhānaṃ kṛtam| ahamapyevaṃvidhānāṃ guṇānāṃ lābhinī syāmevaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti||



kiṃ manyadhve bhikṣavo yāsau tena kālena tena samayena sārthavāhabhāryā iyaṃ sā muktā| yadanayā bhagavati kāśyape kārāḥ kṛtāstenābhinūpā darśanīyā prāsādikā muktāhāraścāsyāḥ śirasi prādurbhūtastenaiva hetunedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project