Digital Sanskrit Buddhist Canon

Kāśikasundarīti 76

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version काशिकसुन्दरीति ७६
kāśikasundarīti 76|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho vārāṇasyāṃ viharati ṛṣipatane mṛgadāve| vārāṇasyāṃ nagaryāṃ rājā brahmadatto rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ pālayati|| yāvadasau rājā devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṃ kāśirājasya duhitā sunūpā ca tasmādbhavatu dārikāyāḥ kāśisundarīti nāmeti| kāśisundarī dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||



yadā kāśisundarī dārikā krameṇa mahatī saṃvṛttā tadā prātisīmaiḥ ṣaḍbhī rājabhī rājño brahmadattasya dūtasaṃpreṣaṇaṃ kṛtam| śrutamasmābhiryathā tava duhitā jāteti tadarhasyasmākaṃ putrāṇāmanyatarasmai anupradātumiti|| tato rājā śokāgāraṃ praviśya kare kapolaṃ dattvā cittāparo vyavasthitaścittayati| yadyekasmai dāsyāmi apareṇa me saha virodho bhaviṣyatīti|| kāśisundarī dārikā sarvālaṅkāravibhūṣitā pituḥ sakāśamupasaṃkrāttā| tayā pitā śokārto dṛṣṭaḥ pṛṣṭaśca tāta kimarthaṃ śokaḥ kriyata iti| pitrāsyā yathābhūtaṃ samākhyātam|| tataḥ kāśisundarī pitaramuvāca| kriyatāṃ tāta prātisīmānāṃ rājñāṃ dūtasaṃpreṣaṇaṃ saptame divase kāśisundarī dārikā svayaṃvaramavatariṣyati yena vo yatkaraṇīyaṃ sa tatkarotviti|| yāvatsaptame divase ṣaṭ prātisīmā rājānassaṃnipatitāḥ| kāśisundaryapirathamabhiruhya kāṣāyaṃ dhvajamucchrāpya buddhapaṭaṃ hastena gṛhītvā rājasabhāṃ gatvovāca| śṛṇvattu bhavattaḥ prātisīmā rājāno nāhaṃ bhavatāṃ nūpayauvanakulabhogaiśvaryaṃ tulayāmi api tu nāhaṃ kāmairarthinī ya eṣa eva me bhagavānbuddhaḥ paṭe likhitastasyāhaṃ śrāvikā asya śāsane pravrajiṣyāmīti||



yāvadṛṣipatanaṃ gatvā bhagavataḥ pādābhivandanaṃ kṛtvā bhagavattamidamavocat| labheyāhaṃ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryamiti| tato bhagavatā mahāprajāpatyāṃ saṃnyastā| tatastayā pravrājitā upasaṃpāditā ca|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvasaṃnadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā|| tataste rājaputrāstasyā nūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ pravrajitāmapi prārthayituṃ pravṛttāḥ| sā taiḥ prārthyamānā vitatapakṣa iva haṃsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā| āśu pṛthagjanasya ṛddhirāvarjanakarī| tataste rājaputrā atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā āhṛṣṭaromakūpāḥ pādayornipatya kṣamāpayitumārabdhāḥ| marṣaya bhagini yathaite tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṃ kāmānparibhuñjīthā iti| tataḥ kāśikāsundarī gagaṇatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatīśrutvānekaiḥ prāṇiśatasahasrairmahānviśeṣo 'dhigataḥ||



tato bhikṣavassaṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta kāśisundaryā karmāṇi kṛtāni yenaivamabhinūpā darśanīyā prāsādikā pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| kāśisundaryaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| kāśisundaryā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe triṃśadvarṣasahasrāyuṣi prajāyāṃ kanakamunirnāma tathāgato 'rhansamyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān|* * * * *| yāvattatrānyatarā rājaduhitā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā| tayā vihāraṃ kārayitvā sarvopakaraṇaiḥ paripūrya bhagavate śrāvakasaṅghāya pratipāditaḥ kanakamunau ca samyaksaṃbuddhe pravrajya daśa varṣasahasrāṇi maitrī bhāvitā||



kiṃ manyadhve bhikṣavo yā sā rājaduhitā iyaṃ sā kāśisundarī dārikā| yadanayā vihāraḥ pratipāditastenābhinūpā darśanīyā prāsādikā saṃvṛttā| yatkanakamunau bhagavati pravrajya daśa varṣasahasrāṇi maitrī bhāvitā tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project