Digital Sanskrit Buddhist Canon

Someti 74

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सोमेति ७४
someti 74|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī trayāṇāṃ vedānāṃ pāragaḥ sanighaṇṭakaiṭabhānāṃ sākṣaraprabhedānāmitihāsapañcamānāṃ padaśo vyākaraṇaḥ| sa pañca māṇavakaśatāni brāhmaṇakānmantrānpāṭhayati|| tena putrahetoḥ sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārikā jātābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| prāyaśo 'smākaṃ putrapautrikayā somanāmāni kriyatte bhavatu dārikāyāḥ someti nāma| somā dārikā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||



yadā krameṇa mahatī saṃvṛttā sā paṇḍitā vyaktā medhāvinī paṭupracārā smṛtimatī śrutidharā ca| yāvadasyāḥ pitā māṇavakānmantrānpāṭhayati sā śrutamātreṇodgṛhṇāti śrutvā ca teṣāṃ śāstrāṇāṃ pūrvāpareṇa vyākhyānaṃ karoti|| tato 'syā yaśasā sarvā śrāvastī sphuṭā saṃvṛttā tīrthyāścāsyā ahanyahani darśanāyopasaṃkrāmatti tayā ca saha viniścayaṃ kurvatti|| yadā bhagavānanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ tadā śrāvastīmāgataḥ| prāyeṇa ye paṇḍitāḥ paṇḍitasaṃkhyātāḥ te bhagavato darśanāyopasaṃkrāmatti|| tatassā na paśyattī attarjanamāmantrayate| ko 'tra bhavatto heturyenaitarhi śāstravido nopasaṃkrāmattīti|| te kathayatti| bhagavānsarvajñaḥ śākyamunirnāmeha saṃprāptaḥ sarve tatpravaṇāḥ saṃvṛttā iti| tato buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvāsyāḥ sarvaromakūpāhṛṣṭāḥ|| tatra somā dārikā buddhaśabdaśravaṇādbhagavatsakāśamupasaṃkrāttā| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanācca bhagavatpādābhivandanaṃ kṛtvā purastānniṣaṇā dharmaśravaṇāya| atha bhagavānsomāyā dārikāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃpravedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā somayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| sā dṛṣṭasatyā mahāprajāpatyāḥ sakāśe pravrajitā|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā|| yadā bhagavatā bhikṣubhya ājñā dattā yūyameva bhikṣavo 'nvardhamāsaṃ prāmokṣasūtroddeśamuddiśateti tadā mahāprajāpatyā uddiśatu bhagavānprātimokṣamuddiśatu sugataḥ prātimokṣamiti|| bhagavānāha| na hi bhikṣuṇyastathāgatā arhattaḥ samyaksaṃbuddhāḥ padaśo dharmamuddiśatti| yadi yuṣmākaṃ kāciducchahate sakṛduktaṃ dhārayitumevamahamuddiśeyamiti|| tena khalu samayena sā bhikṣuṇī tasyāmeva parṣadi saṃniṣaṇā saṃnipatitā| atha sā bhikṣuṇī utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamayya bhagavattametadavocat| uddiśatu bhagavānprātimokṣamuddiśatu sugataḥ prātimokṣamahaṃ sakṛduktaṃ dhārayiṣye|| tato bhagavatā vistareṇoddiṣṭaḥ somayā sakṛdukto dhāritaḥ|| tatra bhagavānbhikṣūnāmantrayate sma| eṣāgrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ bahuśrutānāṃ śrutadharīṇāṃ yaduta somā bhikṣuṇī||



bhikṣavaḥ saṃśayajātāssarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta somayā bhikṣuṇyā karmāṇi kṛtānyupacitāni yenāḍhye kule jātābhinūpā darśanīyā prāsādikā śrutidharā ca saṃvṛtteti|| bhagavānāha| somayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| somayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadanyatarā brāhmaṇadārikā bhagavataḥ kāśyapasya śāsane pravrajitā| tayā tatroddiṣṭaṃ paṭhitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ na tu śakitaṃ naiṣṭhikaṃ jñānamutpādayituṃ yasyāścopādhyāyikāyāḥ sakāśe pravrajitāsītsā bhagavatā kāśyapena śrutadharīṇāmagrā nirdiṣṭā| tataḥ somayā bhikṣuṇyā maraṇakāle praṇidhānaṃ kṛtam| yathā me upādhyāyikā śrutadharīṇāmagrā nirdiṣṭā evamahamapyanāgate 'dhvani yo 'sau bhagavatā kāśyapenottaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhansamyaksaṃbuddha iti tasya śāsane pravrajitā bhagavatā śākyamuninā śrutidharīṇāmagrā nirdiśyeya||



bhagavānāha| kiṃ manyadhve bhikṣavo yāsau brāhmaṇadārikā āsīdiyaṃ sā somā bhikṣuṇī| yadanayā praṇidhānaṃ kṛtaṃ tena śrutidharīṇāmagrā nirdiṣṭā| yadanayā tasyoddiṣṭaṃ paṭhitaṃ svādhyāyitaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project