Digital Sanskrit Buddhist Canon

Śukleti 73

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version शुक्लेति ७३
śukleti 73|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| śākyeṣu rohiṇo nāma śākyaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavairucyate devatārādhanaṃ kuruṣveti|| so 'putraḥ putrābhinandī śivavaruṇakuberavāsavādīnanyāṃśca devatāviśeṣānāyācate| tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavatyeteṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca||



sa caivamāyācanaparastiṣṭhati anyatamā ca dārikā anyatamasmāddevanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttā| tayā svāmine niveditam| tataḥ svāminocyate| bhadre yadi putraṃ janiṣyasītyevaṃ kuśalamatha duhitaraṃ tayaiva saha tvāṃ niṣkāsayāmīti|| yāvadasāvaṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā atikrāttā mānuṣaṃ varṇamasaṃprāptā ca divyaṃ varṇaṃ śuklairvastraiḥ prāvṛtā anupaliptai garbhamalena|| yāvadrohiṇena śrutaṃ prajāpatī te prasūtā dārikā jāteti| sa kupitaḥ praviṣṭaḥ| tato 'sya prajāpatyā divyavastraprāvṛtā dārikopanītā| tato rohiṇaḥ śākyo dārikāṃ dṛṣṭvā paraṃ vismayamāpannaḥ|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṃ śuklavastraparivṛtā jātā tasmādbhavatu dārikāyāḥ śukleti nāmeti|| śuklā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yathā yathā ca śuklā dārikā vardhate tathā tathā tānyapi vastrāṇi vardhatte na ca malinībhavatti na cāsyāḥ kāyo malenābhibhūyate||



yadā śuklā dārikā krameṇa mahatī saṃvṛttā tadāsyā bahavo yācanakā āgacchatti rājaputrāmātyaputrāśca| tatastairupadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ| yadyekasmai dāsyāmi anye me amitrā bhaviṣyattīti|| yāvadasau dārikā pitaraṃ cittāparamavekṣyovāca| tāta kimasi cittāpara iti| tena so 'rtho vistareṇa samākhyātaḥ|| dārikā kathayati| tāta na te śokaḥ kartavyo nāhaṃ kāmenārthinī bhagavacchāsane pravrajiṣyāmi anujānīhi māṃ tāteti|| yāvadasau mātāpitarāvanujñāpya bhagavacchāsane pravrajitā| yenaiva vastreṇa prāvṛtā jātā tata eva paripūrṇaṃ pañcacīvaraṃ saṃpannam|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā|



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta śuklayā karmāṇi kṛtāni yenāḍhye kule jātābhinūpā darśanīyā prāsādikā śuklavastraprāvṛtā pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| śuklayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| śuklayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadanyatarā śreṣṭhibhāryā śrāddhā bhadrā kalyāṇāśayā kenacideva karaṇīyena ṛṣipatanaṃ gatā|| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanācca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇā dharmaśravaṇāya| tato 'syā bhagavatā kāśyapena dharmo deśitaḥ| tayā labdhaprasādayā bhagavattaṃ saśrāvakasaṅghamattargṛhe bhojayitvā bhikṣusaṅghāya kaṭhinacīvaramanupradattaṃ krameṇa ca mātāpitarāvanujñāpya bhagavacchāsane pravrajitā||



kiṃ manyadhve bhikṣavo yāsau śreṣṭhibhāryā eṣaivāsau śuklā bhikṣuṇī| yadanayā bhikṣusaṅghāya kaṭhinacīvaramanupradattaṃ tena śuklavastraprāvṛtā jātā| yadbrahmacaryavāsaḥ paripālitasteneha janmanyarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project