Digital Sanskrit Buddhist Canon

Supriyeti 72

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुप्रियेति ७२
supriyeti 72|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayenānāthapiṇḍadasya gṛhapateḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā śrāvastyadhivāsino janakāyasyātīva priyā| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṃ priyā sarvajanasya tasmādbhavatu dārikāyāḥ supriyeti nāmeti|| jātismarā jātamātrā gāthāṃ bhāṣate|



dattaṃ hi dānaṃ bahu vālpakaṃ vā|

vistīryate kṣetraviśeṣayogāt|

tasmādvi deyaṃ viduṣā prayatnāt|

buddhāya lokendrasureśvarāya||



athāsyā mātāpitarāvanye ca gṛhavāsinastaṃ vākyavyāhāraṃ śrutvā bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpāḥ kathayatti piśācīva seyaṃ dāriketi|| sā kathayati| amba nāhaṃ piśācī nāpi rākṣasī kiṃ tarhi dārikā icchādānāni dātumiti|| tato 'syā mātrā anāthapiṇḍadasya gṛhapaterniveditamevameṣā dārikā brūta iti|| tatastena gṛhapatinā hṛṣṭatuṣṭapramuditena bhagavānattargṛhe sabhikṣusaṅgho bhojitastasyāśca nāmnā dakṣiṇādeśanaṃ kāritam||



yāvadasau dārikā krameṇa saptavarṣā saṃvṛttā mātāpitarāvanujñāpya bhagavacchāsane pravrajitā| sā sarvāsāṃ bhikṣuṇīnāmiṣṭā kāttā priyā manāpā|| yāvattatra kālena mahādurbhikṣaṃ prādurbhūtaṃ durbhikṣāttarakalpasadṛśaṃ yatrānekāni prāṇiśatasahasrāṇi annapānaviyogātkālaṃ kurvatti| tatra bhagavānāyuṣmattamānandamāmantrayate sma| gacchānanda madvacanātsupriyāṃ vada catasraste parṣadastraimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti|| tata āyuṣmānānandaḥ supriyāṃ gatvovāca| bhagavānāha catasraste pariṣadastraimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti| tataḥ supriyā kṛtakarapuṭā bhagavata ājñāṃ śirasi kṛtvā kathayatyevamastviti||



supriyā śrāvastīmabhisaṃprasthitā gocaravyavalokanārtham| yāvadeṣā pravṛttiranāthapiṇḍadena śrutā| sa tvaritaṃ supriyāyā agrato bhūtaḥ kathayati supriye kka gacchasīti|| sā kathayati| bhagavānāha traimāsyaṃ vaiyāvṛtyakarmaṇi niyukteti|| anāthapiṇḍada uvāca| alpotsukā bhava ahaṃ tvāṃ sarveṇa pravārayāmīti|| supriyā kathayati| kimatrāścaryaṃ yadi tāto dṛṣṭasatyaḥ pravārayati samattato 'ttarhitāni nidhānānyabhisamīkṣya ahaṃ tu daridrajanasyānugrahaṃ karomīti|| tathā pañcabhirupāsakaśatairalpotsukā kriyate mālikayā devyā varṣākārayā kṣatriyayā ṛṣidattapurāṇābhyāṃ sthapatibhyāṃ viśākhayā mṛgāramātrā rājñā prasenajitā| aṭavīgatā tatrāpyamanuṣyairmanuṣyaveṣadhāribhiḥ pravāryate|| tayā evaṃ pravāryamāṇayā bhagavānsaśrāvakasaṅghastraimāsyamupasthitaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraistatraiva ca traimāsye yujyamānaghaṭamānavyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanakiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā||



atha bhagavāṃstraimāsyātyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ śrāvastyā rājagṛhaṃ saṃprasthitaḥ sārdhaṃ śrāvakasaṅghena| tataḥ supriyayā bhagavānattarmārge alpotsukaḥ kṛtaḥ| yāvadasau * * * * dikāmaṭavīmanuprāptaḥ gaṇḍīdeśakālo jātaḥ pathyadanaṃ ca nāsti| tayā bhagavānsaśrāvakasaṅgha upaniveśitaḥ| tataḥ pātraṃ vāme pāṇau pratiṣṭhāpyovāca pravyāhṛtavatī| yadi puṇyānāmasti vipākaḥ pātramevaṃvidhabhakṣyabhojyādinā paripūryeteti| tato devatayā divyayā sudhayā paripūritam| tataḥ supriyayā anuparipāṭikayā sarvasya bhikṣusaṅghasya pātrāṇi pūritāni|| tatra bhagavānbhikṣūnāmantrayate sma| eṣā agrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ kṛtapuṇyānāṃ yaduta supriyā bhikṣuṇī||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta supriyayā karmāṇi kṛtā yena āḍhye kule jātā abhinūpā darśanīyā prāsādikā abhimatā sarvajanasya pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| supriyayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| supriyayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| atha kāśyapaḥ samyaksaṃbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vārāṇasīṃ nagarīṃ piṇḍāya prāvikṣat| yāvadanyataraḥ śreṣṭhī saparijana udyānaṃ gataḥ prabhūtaṃ ca khādanīyaṃ bhojanīyaṃ nītam| yāvattasya preṣyadārikayā* * * *| bhagavānsaśrāvakasaṅgho 'ttarmārge dṛṣṭaḥ| tasyāḥ prasādajātāyā buddhirutpannā kiṃ māṃ svāmī dvirapi dāsīkariṣyati yannvahaṃ bhagavattaṃ bhojayeyamiti| tatastayā bandhanatāḍanamaga<ṇa>yitvā bhaktapeḍāmudghāṭya bhagavānsaśrāvakasaṅgho vicitreṇāhāreṇa saṃtarpitaḥ| tataḥ śreṣṭhinaḥ sakāśamupasaṃkrāttā|| yāvacchreṣṭhinā uktā dārike kka sā bhaktapeḍeti|| sā kathayati| bhagavānme kāśyapassamyaksaṃbuddhaḥ piṇḍakena pratipāditaḥ| iti śrutvā śreṣṭhī paraṃ vismayamāpannaḥ|| tatastena hṛṣṭatuṣṭapramuditenoktā| gaccha dārike adyāgreṇa tvamadāsī bhava yā tvaṃ mama suptasya jāgarṣīti|| sā kṛtakarapuṭā gṛhapatiṃ vijñāpitavatī| anujānīhi māṃ bhagavacchāsane pravrajiṣyāmīti| tato 'syāḥ śreṣṭhinā pātracīvaraṃ dattam| sā svakena pātracīvareṇa bhagavacchāsane pravrajitā|| bhagavataḥ kāśyapasya pravacane daśa varṣasahasrāṇi vaiyāpṛtyaṃ kṛtaṃ bhaktaistarpaṇairyavāgūpānairnityakairnimittikairdīpamālābhiḥ kaṭhinacīvarairdānapradānāni dattvā praṇidhānaṃ kṛtam| yanmayā bhagavate kāśyapāya kṛcchreṇa samudānīya dānapradānāni dattānyanenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca bhagavataḥ śākyamuneḥ pravrajyārhattvaṃ prāpnuyāmiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yāsau preṣyadārikā iyamasau supriyā| yadanayā bhagavānkāśyapaḥ piṇḍakena pratipāditastena āḍhye kule jātā abhinūpā darśanīyā prāsādikā abhimatā sarvajanasya| yatpraṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project