Digital Sanskrit Buddhist Canon

Suprabheti 71

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुप्रभेति ७१
aṣṭamo vargaḥ|



suprabheti 71|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā divyālaṅkārabhūṣitā maṇiratnena kaṇṭhe ābaddhena tasmācca prabhā nirgacchati yayā sarvā śrāvastī avabhāsate|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādanayā jātamātrayā maṇiratnāvabhāsena sarvā śrāvastī avabhāsitā tasmādbhavatu dārikāyāḥ suprabheti nāmeti|| sā suprabhā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sā dārikā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā| tasyā ye ye yācanakā āgacchatti tebhyastebhyaḥ kaṇṭhādalaṅkāramavamucya prayacchati datte ca punaralaṅkāraḥ prādurbhavati||



yāvadasau dārikā krameṇa mahatī saṃvṛttā tadā tasyā bahavo yācanakā āgacchatti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca| tairupadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ| yadyekasmai dāsyāmi anye me amitrā bhaviṣyattīti|| yāvadasau dārikā pitaraṃ cittāparamavekṣyovāca| tāta kimasi cittāpara iti| tena so 'rtho vistareṇa samākhyātaḥ|| dārikā kathayati| tāta na te śokaḥ kartavyaḥ svayamevāhaṃ saptame divase svayaṃvaramavatariṣyāmīti|| tataḥ śreṣṭhī rājñaḥ prasenajito nivedya śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ kārayāmāsa| saptame divase suprabhā dārikā svayaṃvaramavatariṣyati yena vo yatkaraṇīyaṃ sa tatkarotviti||



tataḥ saptame divase suprabhā dārikā rathābhinūḍhā kāṣāyaṃ dhvajamucchrāpya buddhaṃ bhagavattaṃ citrapaṭe lekhayitvā abhiṣṭuvatī vīthīmavatīrṇā|| sā tatra rājaputrairamātyaputraiḥ śreṣṭhiputraiśca sotkaṇṭhodvīkṣyamāṇā vicitrābhiḥ kathābhiḥ saṃjñapyovāca| sarvathāhaṃ na kenacidaṃśena bhavatāṃ paribhavaṃ karomi kevalaṃ tu nāhaṃ kāmenārthinī buddhaṃ śaraṇaṃ gatāsmi tasya sakāśe pravrajiṣyāmīti| tataste nirbhartsitāḥ pratinivṛttāḥ|| suprabhāpi dārikā bhagavatsakāśamupasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇa dharmaśravaṇāya| tasyā bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā suprabhayā dārikayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtamabhinirhāraśca kṛtaḥ| atha suprabhā dārikā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavattamidamavocat| labheyāhaṃ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣuṇībhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryamiti| tato bhagavānsaṃlakṣayati| anayā asmacchāsane mahadvineyākarṣaṇaṃ kartavyamiti| tato bhagavatoktā gaccha dārike parṣadamavalokayeti|| tataḥ suprabhā dārikā jetavanānnirgatya tatrāgatā| tatraikaikasyaivaṃ bhavati balenaināṃ harāma iti| te tāmākramitumārabdhāḥ| tataḥ suprabhādārikā tairupakramyamāṇā vitatapakṣa iva haṃsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayitumārabdhā| āśu pṛthagjanasya ṛddhirāvarjanakarī|| tataste tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā uddaṇḍaromāṇo mūlanikṛttā iva drumāḥ pādayornipatya vijñāpayitumārabdhāḥ| avatarāvatara bhagini yayaite tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṃ kāmānparibhuñjīthā iti|| tataḥ suprabhā dārikā gagaṇatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatī yāṃ śrutvānekaiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam|| tato bhagavatā mahāprajāpatyāḥ saṃnyastā| tatastayā pravrājitā upasaṃpāditā ca|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprātā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta suprabhayā dārikayā karmāṇi kṛtāni yenābhinūpā darśanīyā prāsādikā maṇiratnaṃ ca kaṇṭhe prādurbhūtaṃ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| suprabhayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| suprabhayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| yā bandhumato rājño 'gramahiṣī vṛddhībhūtā tayā vicitrāṇyābharaṇāni śarīrādava mucya tatra stūpe dattāni| tataḥ pādayornipatya praṇidhānaṃ kṛtavatī| anena kuśalamūlena cittotpādena deyadharmaparityāgena cārhattvaṃ prāpnuyāmiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yā sā tena kālena tena samayena rājño bandhumatī agramahiṣī āsīdiyaṃ sā suprabhā| yadanayā vipaśyinaḥ stūpe vicitrāṇyābharaṇāni samāropitāni tenābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā saṃvṛttā| yatpraṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project