Digital Sanskrit Buddhist Canon

Priya iti 65

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रिय इति ६५
priya iti 65|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko maheśākhyo priyadarśanaśca| tasya janmani sarvaṃ kapilavastu nagaraṃ yaśasā āpūritam|| tasya jātau jātimahaṃ kṛtvā nāmadheyamavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṃ jātamātra eva sarvajanapriyaḥ tasmādasya priya iti nāma bhavatu| priyo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśuvardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalastyāgaruciḥ pradānaruciḥ pradāne 'bhirato mahati tyāge vartate| sa śramaṇabrāhmaṇakṛpaṇavanīpakānāṃ vividhairdānavisargaiḥ saṃgrahaṃ karoti||



yāvatpriyo dārako 'pareṇa samayena nyagrodhārāmaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditam| sa prasādajātaśca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā priyeṇa dārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta priyeṇa karmāṇi kṛtāni yena mahāyaśasāṃ priyo manāpaśca pravrajya cārhattvaṃ prāptamiti|| bhagavānāha| priyeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| priyeṇa kṛtāni karmāṇyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena|| yāvadapareṇa samayena vasattakālasamaye saṃpuṣpiteṣu nānā citriteṣu puṣpeṣu prādurbhūteṣvanyatamo gṛhapatī rājānaṃ vijñāpayāmāsa| icchāmyahaṃ devasahāyo vipaśyinaḥ stūpe puṣpāropaṇaṃ kartumiti| rājā kathayatyevamastviti|| yāvattena gṛhapatinā rājāmātyapauruṣaiḥ sahāyena ghaṇṭāvaghoṣaṇena vicitrapuṣpasaṃgrahaṃ kṛtvā vipaśyinaḥ stūpe puṣpārohaṇaṃ kṛtaṃ yatrānekaiḥ prāṇiśatasahasraiścittāni prasādya kuśalamūlāni samāropitāni||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṃ sa priyaḥ| yattena mahārājasahāyena kuśalamūlānyavaropitāni tena mahājanasya priyo manāpaśca saṃvṛttaḥ tenaiva hetunā darśanīyaḥ prāsādikaḥ arhattvaṃ ca prāptam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project