Digital Sanskrit Buddhist Canon

Sugandhiriti 62

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुगन्धिरिति ६२
sugandhiriti 62|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ kulaputraḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto abhinūpo darśanīyaḥ prāsādiko atikrātto mānuṣavarṇamasaṃprāptaśca divyaṃ varṇam| tasya mukhānnīlotpalagandho vāti sarvaśarīrāccandanagandhaḥ|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuryasmādasya mukhānnīlotpalagandho vāti śarīrāccandanagandhastasmādbhavatu dārakasya sugandhiriti nāmeti|| sugandhirdārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| sa pūrvahetubalādhānācchrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ| yadā sugandhirdārakaḥ keyūrahārakaṭakālaṅkṛto vīthīmavatarati tadā candanagandhena sarvaṃ nagaramāpūrayati janakāyaśca divyaṃ gandhamāghrāya paraṃ vismayamāpadyate evaṃ cāha| aho puṇyānāṃ sāmarthyamiti||



yāvadapareṇa samayena sugandhirdārako nyagrodhārāmaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prāsāditaṃ prasādajātaśca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā sugandhidārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratiṃsavitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|



bhikṣavaḥ saṃśayajātāssarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta sugandhinā karmāṇi kṛtāni yenāsya mukhānnīlotpalagandho vāti sarvaśarīrāccandanagandhaśca|| bhagavānāha| sugandhinaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṃ kṛtvā samattayojanastūpaścatūratnamayaḥ pratiṣṭhāpitaḥ krośamuccatvena stūpamahaśca prajñaptaḥ| tatrānyatamena gṛhapatinā prasādajātena vicitrairgandhaiḥ pralepaṃ dattvā dhūpapuṣpārcanaṃ kṛtvā praṇidhānaṃ kṛtam| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena evaṃvidhānāṃ guṇānāṃ lābhī bhaviṣyāmyevaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṃ sa sugandhiḥ| yadanena vipaśyinaḥ samyaksaṃbuddhasya stūpe kārāḥ kṛtāstena sugandhassaṃvṛttaḥ| yatpraṇidhānaṃ kṛtaṃ teneha janmanyarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project