Digital Sanskrit Buddhist Canon

Suvarṇābha iti 61

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सुवर्णाभ इति ६१
saptamo vargaḥ|



suvarṇābha iti 61|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanaspardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇasaṃprāptaśca divyaṃ varṇaṃ jāmbūnadaniṣkasadṛśassuvarṇavarṇayā cānena prabhayā sarvaṃ kapilavastu nagaramavabhāsitam| taddarśanānmātāpitarāvanye ca kutūhalābhyāgatāssattvāḥ paraṃ vismayamāgatāścittayatti ca kuto 'yamīdṛśaḥ sattvaviśeṣa iti|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādanena jātena suvarṇavarṇayā prabhayā sarvaṃ kapilavastu nagaramavabhāsitaṃ tasmādbhavatu dārakasya suvarṇābha iti nāmeti|| suvarṇābho dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ | so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca paṇḍito vyakto medhāvī śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ||



yāvadapareṇa samayena nūpamadamatto bahiradhiṣṭhānasya krīḍati saṃbahulāśca śākyānyagrodhārāmaṃ gacchatti| tatastena suvarṇābhena dṛṣṭāḥ pṛṣṭāśca kka bhavatto gacchattīti| tairuktaṃ nyagrodhārāmaṃ gacchāmo buddhaṃ bhagavattaṃ draṣṭumiti|| suvarṇābhasya buddha ityaśrutapūrvaṃ nāma śrutvā sarvaromakūpāṇyāhṛṣṭāni paramaṃ ca kutūhalamutpannam| tasyaitadabhavat| yannvahamapi buddhaṃ bhagavattaṃ darśanāyopasaṃkrāmeyamiti| so 'pi nyagrodhārāmaṃ gacchati| tatastatra dadarśa suvarṇābhakumāro buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sahadarśanāccāsya nūpamadaḥ bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā dharmo deśitaḥ| sa taṃ dharmaṃ śrutvā pravrajyābhilāṣī saṃvṛttaḥ| yāvanmātāpitarāvanujñāpya bhagavatsakāśamupasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavattamidamavocat| labheyāhaṃ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryamiti| tato bhagavāngajabhujasadṛśaṃ suvarṇavarṇabāhumabhiprasārya suvarṇābhadārakamidamavocat| ehi kumāra cara brahmacaryamiti|



ehīti coktassa tathāgatena muṇḍaśca saṅghāṭiparītadehaḥ|

sadyaḥ praśāttendriya eva tasthāvevaṃ sthito buddhamanorathena||



yāvatsaptāhāvaropitakeśaśmaśrurdvādaśavarṣopasaṃpanneryāpathaḥ pātrakaravyagrahasto bhagavataḥ purastātsthitaḥ|| tasya bhagavatā manasikāro dattaḥ| tena yujyamānena vyāyacchamānena ghaṭamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātuvītarāgassamaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhassendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ bhagavattaṃ papracchuḥ| kāni bhadatta suvarṇabhena karmāṇi kṛtāni yenaivamabhinūpo darśanīyaḥ prāsādikaḥ pravrajya cācirarhattvaṃ sākṣātkṛtamiti|| bhagavānāha| suvarṇābhenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| suvarṇābhena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi api kalpaśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannassugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati|| yāvadvipaśyī samyaksaṃbuddho buddhakāryaṃ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṃ kṛtvā samattayojanastūpaścaratnamayaḥ pratiṣṭhāpitaḥ krośamuccatvena stūpamahaśca prajñaptaḥ|| yāvadanyatamo gṛhapatistasminstūpamahe vartamāne nirgataḥ| tena tasmātstūpātsauvarṇavarṇa ādarśaḥ patito dṛṣṭaḥ| sa tenāvataṃsakaṃ kārayitvā tatra stūpe āropitaḥ| gandhadhūpapuṣpārcanaṃ kṛtvā pādayornipatya praṇidhānaṃ kṛtam| ahamapyevaṃvidhānāṃ guṇānāṃ lābhī bhaviṣyāmyevaṃvidhameva śāstāramārāgayeyamiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṃ sa suvarṇābhaḥ| yattena vipaśyinaḥ samyaksaṃbuddhasya stūpe kārāḥ kṛtāstenāsyaivaṃvidho nūpaviśeṣaḥ saṃvṛttaḥ| yatpraṇidhānaṃ kṛtaṃ tadihaiva janmanyarhattvaṃ sākṣātkṛtam| iti bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project