Digital Sanskrit Buddhist Canon

Upoṣadha iti 59

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version उपोषध इति ५९
upoṣadha iti 59|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu punaḥ samayena devānāṃ trayastriṃśānāmupoṣadho nāma devaputro 'sakṛdasakṛdbhagavatsakāśamupasaṃkrāmati dharmaśravaṇāya|| yāvadapareṇa samayena upoṣadho nāma devaputraḥ pañcaśataparivāro yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇo dharmaśravaṇāya|| atha bhagavānupoṣadhasya devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvopoṣadhena devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam|| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||

avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|

parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||



tato bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṃ dṛṣṭvā saṃvignā bhagavattaṃ papracchuḥ| kiṃ bhadatta imāṃ rātriṃ bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu deveṣu trayastriṃśeṣūpoṣadho nāma devaputraḥ pañcaśataparivāro māṃ darśanāyopasaṃkrāttastasya mayā dharmo deśito dṛṣṭasatyaśca sa svabhavanaṃ gata iti|| bhikṣavassaṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kuto bhadatta upoṣadhasya devaputrasyotpattirnāmābhinirvṛttiśceti|| bhagavānāha| icchatha yūyaṃ bhikṣavaḥ śrotum|| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaśritya viharati ṛṣipatane mṛgadāve|| yāvadapareṇa samayena kṛkī rājā bhagavattaṃ darśanāyopasaṃkrāmati paryupāsanāya| yāvaddvau brāhmaṇau ṛṣipatanaṃ gatau kenacitkaraṇīyena| tābhyāṃ rājā dṛṣṭo mahatyā rājaṛdyā mahatā rājānubhāvena| tayo rājyābhilāṣo jātaḥ| tābhyāmanyatama upāsakaḥ pṛṣṭaḥ| bho buddhopāsaka kiṃ karma kṛtvā yaccittayati yatprārthayate tadasya sarvaṃ samṛdhyatīti|| upāsakenoktam| yaḥ pariśuddhamaṣṭāṅgasamanvāgatamupavāsamupavasati yaccittayati yatprārthayate tasya sarvaṃ samṛdhyatīti|| tatastau brāhmaṇau āṣāḍhasya gṛhapatessakāśādaṣṭāṅgasamanvāgatamupavāsamupoṣitau| tadaikena pariśuddho rakṣitaḥ| sa kālaṃ kṛtvā rājñaḥ kṛkeḥ putratvamabhyupaga| tasya sujāta iti nāmadheyaṃ vyavasthāpitam| sa pituratyayādrājye pratiṣṭhāpitaḥ||



dvitīyenopavāsaḥ khaṇḍitaḥ| sa kālaṃ kṛtvā nāgeṣūpapannaḥ| tasyopari divase taptavālukā nipatati yayā so 'sthiśeṣaḥ kriyate|| tasyaitadabhavat| kasyedaṃ karmaṇaḥ phalaṃ kasyāyaṃ karmaṇaḥ phalavipāko yenāhamīdṛśaṃ duḥkhamunabhavāmīti| sa paśyatyaṣṭāṅgasamanvāgataṃ me upavāsaṃ samādāya śikṣāśaithilyaṃ kṛtaṃ yenāhamīdṛśaṃ mahadduḥkhaṃ pratyanubhavāmi yena punaḥ samādāya rakṣitaṃ tena rājyaṃ pratilabdhamiti| tasyaitadabhavat| yannvahamidānīmapi tāvadaṣṭāṅgasamanvāgatamupavāsamupavaseyamapyeva nāma nāgayonermokṣaḥ syāditi|| tato nāgavarṇamattardhāpya brāhmaṇavarṇamātmānamabhinirmāya rājñaḥ sakāśamupasaṃkrāttaḥ| upasaṃkramya jayenāyuṣā ca vardhayitvovāca| aṣṭāṅgasamanvāgatena me mahārāja upavāseprayojanam| tadarhati devo 'ṣṭāṅgasamanvāgatamupavāsaṃ paryeṣitum| atha na paryeṣase niyataṃ devasya saptadhā mūrdhānaṃ sphālayāmi| ityuktā tatraivāttarhitaḥ|| tato rājā bhītastrastasaṃvigra āhṛṣṭaromakūpo hiraṇyapiṭakaṃ dhvajāgre badhvā sarvavijite ghaṇṭāvaghoṣaṇaṃ kārayāmāsa| yo me 'ṣṭāṅgasamanvāgatamupavāsaṃ deśayiṣyati tasyaitaṃ hiraṇyapiṭakaṃ dāsyāmi mahatā satkāreṇa satkariṣyāmīti|| yāvadanyatamā vṛddhā strī palagaṇḍaduhitā| tayā rājñaḥ stambho darśitaḥ| atra me stambhe pitā asakṛdgandhadhūpapuṣpārcanaṃ kṛtavān tamutpāṭya pratyavekṣasveti|| tato rājñā pauruṣeyāṇāmājñā dattā ayaṃ stambha utpāṭyatāmiti| tato rājapuruṣai stambha utpāṭitaḥ| tasyādhastātsuvarṇapattrābhilikhito 'ṣṭāṅgasamanvāgata upavāso labdhaḥ sa pañca copāsakaśikṣāpadāni saptatriṃśacca bodhipakṣyā dharmāḥ|| tato rājñā tasya nāgasyāṣṭāṅgasamanvāgata upavāso likhitvā datta ṛṣipatananivāsibhiśca dvādaśabhirṛṣisahasraiḥ saptatriṃśadbodhipakṣyā dharmāḥ pratyakṣīkṛtāḥ| sa ca nāgo 'ṣṭāṅgasamanvāgatamupavāsamupoṣya sthalamudgamyotsṛṣṭakāyo 'vasthitaḥ| so 'nāhāratāṃ pratipannaḥ kālaṃ kṛtvā pañcaśataparivāraḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ| ato bhikṣava upoṣadhasyotpattirnāmābhinirvṛttiśceti||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project