Digital Sanskrit Buddhist Canon

Mahiṣa iti 58

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version महिष इति ५८
mahiṣa iti 58|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kośaleṣu janapadeṣu cārikāṃ carannanyatamavanaṣaṇḍamanuprāptaḥ| tatra ca vanaṣaṇḍe mahānmahiṣīyūthaḥ prativasati pañcamātrāṇi ca mahiṣīpālaśatāni|| yāvattatrānyatamo mahiṣo balavānparameṇa balena samanvāgataḥ| sa paramanuṣyāṇāṃ gandhamāghrāya pṛṣṭhato 'nudhāvati|| bhagavāṃśca taṃ pradeśamanuprāptaḥ| tato mahiṣīpālairbhagavānsaśrāvakasaṅgho dūrata eva dṛṣṭaḥ| tatastairuccaiḥśabdairuktaḥ bhagavannimaṃ mārgaṃ varjaya duṣṭamahiṣo 'tra prativasatīti|| bhagavānāha| alpotsukā bhavattu bhavatto vayamatra kālajñā bhaviṣyāma iti|| athāsau duṣṭamahiṣo bhagavattaṃ dūrata eva dṛṣṭvā lāṅgūlamunnāmya yena bhagavāṃstena pradhāvitaḥ| tato bhagavatā purastātpañca keśariṇaḥ saṭadhāriṇaḥ siṃhā nirmitā vāme dakṣiṇe ca pārśve dvāvagniskandhāvupariṣṭānmahatyayomayī śilā|| tataḥ sa mahiṣaḥ samattato mahābhayaṃ dṛṣṭvā bhagavataḥ pādau niśritya dīnavadanaśca bhagavattaṃ prekṣate|| tato 'sya bhagavatā tanmayyā gatyāstanmayyā yonyāstribhiḥ pādairdharmo deśita iti hi bhadramukha sarvasaṃskārā anityāḥ sarvadharmā anātmānaḥ śāttaṃ nirvāṇamiti jātiśca smāritā| sa śrutvā rodituṃ pravṛttaḥ|| atha bhagavāṃstasyāṃ velāyāṃ gāthe bhāṣate|



idānīṃ kiṃ kariṣyāmi tiryagyonigatasya te|

akṣaṇapratipannasya kiṃ rodiṣi nirarthakam||

sādhu prasādyatāṃ cittaṃ mayi kāruṇike jine|

tiryagyoniṃ virāgyeha tataḥ svarga gamiṣyasīti||



athāsau duṣṭamahiṣaḥ svāśrayaṃ jugupsamāno 'nāhāratāṃ pratipannaḥ| dīptāgrayastiryagyonigatāḥ prāṇinaḥ| sa āśu kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ||



dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati tiryagbhyaścyutaḥ praṇīteṣu deveṣu trayastriṃśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha mahiṣapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsa eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti|| atha mahiṣapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāsutsaṅgaṃ pūrayitvā sarvaṃ taṃ vanaṣaṇḍamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya| atha bhagavānmahiṣapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā mahiṣapūrviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||

avanamya tataḥ pralambahāraḥ caraṇau dvāvabhivandya jātaharṣaḥ|

parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||



atha tairmahiṣāpālaiḥ sa udāro 'vabhāso dṛṣṭo yaṃ dṛṣṭvā kutūhalajātā bhagavattaṃ papracchuḥ| ka eṣa bhagavannātrau divyamavabhāsaṃ kṛtvā bhagavatsakāśamanuprāpta iti|| bhagavānāha| sa eṣa bhavatto mahiṣo mamāttike cittamabhiprasādya kālagataḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ| so 'syāṃ rātrau matsakāśamupasaṃkrāttastasya mayā dharmo deśitaḥ sa dṛṣṭasatyaḥ svabhavanaṃ gataḥ|| tataste mahiṣīpālāḥ paraṃ vismayamāpannāḥ| āścaryaṃ yannāmāyaṃ tiryagyonigato bhūtvā bhagavattaṃ kalyāṇamitramāsādya deveṣūpapannaḥ satyadarśanaṃ ca kṛtam| kathaṃ nāma vayaṃ manuṣyabhūtā viśeṣaṃ nādhigacchemeti|| tataste buddhaṃ bhagavattaṃ saśrāvakasaṅghaṃ praṇītenāhāreṇa saṃtarpya bhagavato 'ttike pravrajitāḥ|| tairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta mahiṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena mahiṣeṣūpapanna ebhiśca mahiṣīpālaiḥ kiṃ karma kṛtaṃ yenārhattvaṃ sākṣātkṛtam|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatra ca kāle bhikṣūṇāṃ viniścaye vartamāne tripiṭo bhikṣuḥ pañcaśataparivāro viniścaye 'vasthitaḥ| tatra ca bhikṣavaḥ śaikṣāśaikṣāḥ| te tripiṭaṃ pṛśraṃ pṛcchatti| sa na śaknoti vyākartum| tena kupitena kharaṃ vākkarma niścāritam| ime ca mahiṣāḥ kiṃ prajānattīti| śiṣyairapyasyoktamime mahiṣīpālāḥ kiṃ prajānattīti|



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau mahiṣaḥ ayamasau tripiṭaḥ ye te śiṣyā ime te mahiṣīpālāḥ| tena karmaṇā pañca janmaśatāni mahiṣeṣūpapanna imāni ca pañca mahiṣīpālaśatāni saṃvṛttāni| yanmamāttike cittaṃ prasāditaṃ tena deveṣūpapannaḥ satyadarśanaṃ ca kṛtam| tasmāttarhi bhikṣavo vāgduścaritaprahāṇāya vyāyattavyaṃ yathā ete doṣā na bhaviṣyatti ye mahiṣasya mahiṣīpālānāṃ ca eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrabhūtasyetyevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project