Digital Sanskrit Buddhist Canon

Dūta iti 57

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दूत इति ५७
dūta iti 57|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhe varṣā upagato veṇuvane kalandakanivāpe|| athānāthapiṇḍado gṛhapatiryena rājā prasenajitkauśalastenopasaṃkrāttaḥ| upasaṃkramya rājānaṃ prasenajitaṃ jayenāyuṣā ca vardhayitvā vijñāpayati| yatkhalu deva jānīyāściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṃ bhagavattaṃ draṣṭumiti|| tato rājā 'nāthapiṇḍadaṃ gṛhapatimuvāca| kaccitte gṛhapate śrutaṃ kutra bhagavānetarhi varṣā upagata iti|| anāthapiṇḍada uvāca| śrutaṃ me deva bhagavānnājagṛhe varṣā upagata iti||



tato rājñā prasenajitā kauśalenānāthapiṇḍadādyaiśca paurajānapadāmātyairanyatamaḥ puruṣo dūtyenāhūyoktaḥ| ehi tvaṃ bho puruṣa yena bhagavāṃstenopasaṃkrāma upasaṃkramyā 'smākaṃ vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṃ ca pṛcchālpātaṅkaṃ ca laghūtthānatāṃ ca yātrāñca balañca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca evaṃ ca vada rājā bhadatta kauśalaḥ śrāvastīnivāsinaśca paurā ākāṅkṣatti bhagavato darśanamevaṃ cāhuściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṃ bhagavattaṃ draṣṭuṃ sādhu bhagavāñchrāvastīmāgacchedanukampāmupādāyeti|| evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya sāmātyapaurajānapadasya pratiśrutya śrāvastīto 'nupūrveṇa cañcūryamāṇo rājagṛhaṃ nagaramanuprāptaḥ| tataḥ pūrvaṃ rājagṛhaṃ nagaramavalokya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| sa puruṣo bhagavattamidamavocat| rājā bhadatta prasenajitkauśalaḥ śrāvastīnivāsinaśca paurā bhagavataḥ pādau śirasā vanditvālpābādhatāṃ pṛcchattyalpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balañca sukhañcānavadyatāṃ ca sparśavihāratāṃ caivaṃ cāhuściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṃ bhagavattaṃ draṣṭuṃ sādhu bhagavāñchrāvastīmāgacchedanukampāmupādāyeti|| bhagavānāha| sacenme bhoḥ puruṣa rājā bimbisāro 'nujñāsyati gamiṣyāmīti|| tataḥ sa dūto rājānaṃ bimbisāramanujñāpya bhagavattamidamavocat| anujñāto 'si bhagavannājñā bimbisāreṇa yasyedānīṃ bhagavānkālaṃ manyata iti| adhivāsayati bhagavāṃstasya puruṣasya tūṣṇībhāvena||



atha bhagavāṃstrayāṇāṃ vārṣikāṇāṃ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ mahatā parivāreṇa śrāvastyabhimukho 'bhijagāma| dūto 'pi rathābhinūḍhaḥ saṃprasthitaḥ|| athāsau dadarśaṃ buddhaṃ bhagavattaṃ padyāṃ saṃprasthitam| tato rathādavatīrya yena bhagavāṃstenāñjaliṃ praṇamya bhagavattamidamavocat| pratigṛhyatāṃ bhagavannasmākīno ratho 'nukampāmupādāyeti|| bhagavānāha|



ṛddhipādarathenāhaṃ samyagvyāyāmavartinā|

vicarāmi mahīṃ kṛtsnāmakṣataḥ kleśakaṇṭakairiti||



dūtaḥ prāha| yadyapi bhagavānṛddhipādayānayāyī tathāpi tu kriyatāṃ mamānugrahārthamanukampeti|| atha bhagavāndūtasyānugrahārthamṛdyā rathasyopari sthitaḥ| tato bhagavānnathābhinūḍhaḥ śrāvastīmanuprāpto dūtena ca rājñe niveditam|| atha rājā sāmātyaḥ sapaurajānapado bhagavattaṃ pratyudgataḥ tatraiva ca jetavane rātriṃvāsamupagato dharmaśravaṇāya|| sa ca dūto 'lpāyuṣko dharmaṃ śrutvā tasyāmeva rātrau kālagataḥ| sa kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ||



dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati manuṣyebhyuścyataḥ praṇīteṣu deveṣu trayastriṃśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha dūtapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsa eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti|| atha dūtapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyāmutpalapadmakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya|| atha bhagavāndūtapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā dūtapūrviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam|| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||

avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|

parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||



atha dūtapūrvī devaputro vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gataḥ||



tato rājā prasenajidupariprāsādatalagatastamudāramavabhāsaṃ dṛṣṭvā prabhātāyāṃ rajanyāṃ bhagavattaṃ papraccha| kiṃ bhagavannimāṃ rātriṃ bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ|| bhagavānāha| na mahārāja brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu tāvako dūtaḥ sa mamāttike cittamabhiprasādya kālagataḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ| sa imāṃ rātriṃ matsakāśamāgatastasya mayā dharmo deśitaḥ sa dṛṣṭasatyaḥ svabhavanaṃ gata iti|| tato rājā vismayajātaḥ kathayati| aho buddho 'ho dharmo 'ho saṅgho yatra nāma parīttaṃ karma kṛtvā mahānvipāka iti|| atha rājā prasenajitkauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||



tatra bhagavānbhikṣūnāmantrayate sma| tisra imā bhikṣavo 'graprajñaptayaḥ| katamāstisraḥ| buddhe 'graprajñaptirdharme saṅghe 'graprajñaptiḥ| katamā| ye kecitsattvā apadā vā dvipadā vā bahupadā vā nūpiṇo vā 'nūpiṇo vā saṃjñino vā 'saṃjñino vā naivasaṃjñino nāsaṃjñinastathāgato 'rhansaṃbuddhasteṣāmagra ākhyātaḥ| ye kecidbuddhe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate buddhe 'graprajñaptiḥ| dharme 'graprajñaptiḥ katamā| keciddharmāḥ saṃskṛtā vā 'saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ| ye keciddharme 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate dharme 'graprajñaptiḥ| saṅghe 'graprajñaptiḥ katamā| ye kecitsaṅghā vā gaṇā pūgā vā parṣado vā tathāgataśrāvakasaṅghasteṣāmagra ākhyātaḥ ye kecitsaṅghe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate saṅghe 'graprajñaptiḥ||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project