Digital Sanskrit Buddhist Canon

Vastramiti 55

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version वस्त्रमिति ५५
vastramiti 55|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| yadānāthapiṇḍadena gṛhapatinā buddhapramukhāya bhikṣusaṅghāya jetavanaṃ niryātitaṃ krameṇa koṭiśataṃ bhagavacchāsane dattaṃ tadā tasya buddhirabhavat| kimatrāścaryaṃ yadahaṃ dānāni dadāmi puṇyāni vā karomi yannvahaṃ daridrajanānugrahārthaṃ śrāvastīnivāsino janakāyācchandakabhikṣaṇaṃ kṛtvā bhagavattaṃ saśrāvakasaṅghamupatiṣṭheyam| evaṃ me mahājanānugrahaḥ kṛto bhaviṣyati bahu cānena puṇyaṃ prasūtaṃ bhaviṣyatīti|| tato 'nāthapiṇḍadena gṛhapatinā eṣa vṛttātto rājñe niveditaḥ| rājñā sarvasyāṃ śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam| śṛṇvattu bhavattaḥ śrāvastīnivāsinaḥ paurā adya saptame divase 'nāthapiṇḍado gṛhapatirhastiskandhābhinūḍhastathāgatasya saśrāvakasaṅgharsyāthāya cchandakabhikṣaṇaṃ kartukāmaḥ| yasya vo yanmātraṃ parityaktaṃ tadanupradātavyamiti|| yāvatsaptame divase 'nāthapiṇḍado gṛhapatirhastiskandhādhinūḍhastathāgatasya saśrāvakasaṅghasyārthāya cchandakabhikṣaṇaṃ kartuṃ pravṛttaḥ| tatra yeṣāṃ yanmātro vibhavaste tanmātraṃ dātuṃ pravṛttāḥ| kecidvāraṃ prayacchatti kecitkaṭakaṃ kecitkeyūraṃ kecijjātanūpamālāṃ kecidaṅgulimudrāṃ kecinmuktāhāraṃ kecidviraṇyaṃ kecitsuvarṇaṃ kecidattaśaḥ kārṣāpaṇam| gṛhapatirapi parānugrahārthaṃ pratigṛhṇāti||



yāvadanyatamā strī paramadaridrā| tayā tribhirmāsaiḥ kṛcchreṇa paṭaka upārjitaḥ| sā taṃ paṭakaṃ prāvṛtya vīthīmavatīrṇā 'nāthapiṇḍadaśca tayā dūrata evāgacchanchaṅkhapaṭahairvādyamānairavaloki tayānyatama upāsakaḥ pṛṣṭaḥ| yadi tāvadayaṃ gṛhapatirāḍhyo mahādhano mahābhogo 'tta nigūḍhānyapi nidhānāni paśyati kasmādayaṃ parakulebhyo bhaikṣyamaṭatīti|| sā upāsakenoktā| parānugrahārthaṃ ye 'samarthā bhagavattaṃ saśrāvakasaṅghaṃ bhojayituṃ teṣāmarthe 'nugrahaṃ karoti kathaṃ bahavaḥ sametā bhagavattaṃ pratipādayeyuriti|| tatastasyā dārikāyā buddhirutpannā 'haṃ tāvadakṛtapuṇyā na me śaktirasti yadahamekākinī bhagavattaṃ saśrāvakasaṅghaṃ bhojanena pratipādayeyaṃ yannvahamatra kiñcidanupradadyāmiti|| sā svakaṃ vibhavamavalokayattī na kiñcitpaśyati ṛte paṭakāt| sā cittayituṃ pravṛttā yadyahamihasthaiva paṭakaṃ pradāsyāmi nagnā bhaviṣyāmi yannvahaṃ śaraṇapṛṣṭhamabhiruhya paṭakaṃ kṣipeyamiti|| tataḥ sā śaraṇapṛṣṭhamabhiruhya svaśarīrātpaṭakamavanīyānāthapiṇḍadasyopari kṣipta gṛhapatinā saṃlakṣitā nūnamasyā eṣa eva vibhavo yadanayā śaraṇasaṃsthayā kṣiptamiti|| tena svapauruṣeyāṇāmājñānupradattā gacchattu bhavatto 'valokayattu kenāyaṃ paṭakaḥ kṣipta iti| tairavalokitā yāvadutkuṭukā niṣaṇa| tatastaiḥ pṛṣṭā tayā coktaṃ yo me vibhava āsītsa me bhagavadruṇānukīrtanaṃ pratiśrutya dāridrabhayabhītayā tathāgatapramukhe bhikṣusaṅghe datta iti|| tatastairanāthapiṇḍadāya niveditam| tato 'nāthapiṇḍadena gṛhapatinā paramavismayajātena sā dārikā vicitrairvastrairābharaṇaiścācchāditā|| sā cālpāyuṣkā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā| upapannamātrāyāstasyāstathāvidhāni vastrāṇi prādurbhūtāni na kasyacidanyasya devaputrasya vā devakanyāyā vā||



dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavataḥ paṭakapradānāditi|| tato vastradāyikā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrī tāmeva rātriṃ divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavānpaṭakapradāyikāyā devakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā paṭapradāyikāyā devakanyāyā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam|| sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇā ca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||

avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|

parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma||



atha paṭapradāyikā devakanyā vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṃ gatā||



bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannasyāṃ rātrau bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttāḥ| yā daridradārikā 'nāthapiṇḍadasya gṛhapateśchandakabhikṣaṇaṃ kurvāṇasya paṭaṃ dattvā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā sā imāṃ rātriṃ matsakāśamupasaṃkrāttā tasyā mayā dharmo deśitaḥ sā prasādajātā prakrāttā dṛṣṭasatyā ca svabhavanaṃ gatā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhadharmasaṅgheṣu kārānkariṣyāmo nāpakārānityevaṃ vo bhikṣavaḥ śikṣitavyam|



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project