Digital Sanskrit Buddhist Canon

Śrīmatīti 54

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version श्रीमतीति ५४
śrīmatīti 54|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe nagare rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭakamekaputrakamiva rājyaṃ pālayati|| yadā rājñā bimbisāreṇa bhagavataḥ sakāśātsatyāni dṛṣṭāni tadā rātriṃ bhagavattamupasaṃkrāmati sārdhamattaḥ- pureṇa|| atha rājā bimbisāro <'pare>ṇa samayena saṃprāpte vasattakālasamaye saṃpuṣpiteṣu pādapeṣa haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāttaḥpuraparivṛta udyānabhūmiṃ nirgataḥ| tatra cāttaḥ purikābhī rājā vijñapto deva vayaṃ na śaknumo 'hanyahani bhagavattamupasaṃkramituṃ tatsādhu devo 'sminnattaḥpure tathāgatasya keśanakhastūpaṃ pratiṣṭhāpayedyatra vayamasakṛtpuṣpairgandhairmālyairvilepanaiśchattrairdhvajaiḥ patākābhiḥ pūjāṃ kuryāmeti|| yāvadrājñā bimbisāreṇa bhagavānvijñapto dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamattaḥpuramadhye pratiṣṭhāpayāma iti| yāvadbhagavatā keśanakhaṃ dattam|| rājñā bimbisāreṇa mahatā satkāreṇāttaḥpurasahāyena tathāgatasya keśanakhastūpo 'ttaḥpuramadhye pratiṣṭhāpitaḥ tatra cāttaḥ pure 'ttaḥpurikā dīpadhūpapuṣpagandhamālyavilepanairabhyarcanaṃ kurvatti||



yadā punā rājñā 'jātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitādyavaropitaḥ svayaṃ ca rājyaṃ pratipannaḥ tadā bhagavacchāsane sarvadeyadharmāḥ samucchinnāḥ kriyākāraśca kārito na kenacittathāgatastūpe kārāḥ kartavyā iti|| yadā pañcadaśyāṃ pravrāraṇā saṃvṛttā tadā tatra keśanakhastūpe na kaścitsaṃmārjanaṃ dīpadhūpapuṣpadānaṃ vā kurute| tato 'ttaḥpurikāḥ keśanakhastūpaṃ tathāvidhaṃ rājānaṃ ca bimbisāramanusmṛtya karuṇakaruṇaṃ roditumārabdhāḥ hā kaṣṭaṃ dharmarājaviyogādvayaṃ puṇyātprahīṇā iti|| tatra ca śrīmatī nāmāttaḥpurikā| sā svakaṃ jīvitamagaṇayitvā buddhaguṇāṃścānusmṛtya keśanakhastūpaṃ saṃmṛjya dīpamālāmakārṣīt|| yāvadajātaśatrurupariprāsādatalagatastamudāramavabhāsaṃ dṛṣṭvā papraccha kimidamiti| yāvadanyayā kathitaṃ śrīmatyā keśanakhastūpe dīpamālā kṛteti|| tataḥ śrīmatīmāhūya kathayati| kimarthaṃ rājaśāsanamatikramasīti|| sā kathayati| yadyapi mayā tava śāsanamatikrāttaṃ kiṃ tu dharmarājasya mayā bimbisārasya śāsanaṃ nātikrāttamiti|| tatastena kupitena cakraṃ kṣiptvā jīvitādyavaropitā| sā bhagavati prasannacittā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā||



tatra kāle devasamitirupasthitā| atha śrīmatī devakanyā samattayojanaṃ divyaprabhāmaṇḍalāvabhāsitā devasamitimupasaṃkrāttā| tataḥ śakro devendrastamudāramavabhāsaṃ divyāñca prabhāṃ samattayojanāṃ dṛṣṭvā papraccha|



gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava|

gātraśrīratulā kṛteyamiha te dehātprabhā niḥsṛtā|

vaktaṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava|

brūhi tvaṃ mama devate phalamidaṃ yatkarmajaṃ bhujyate||



devatā prāha|

trailokyanāthaṃ jagataḥ pradīpaṃ nirīkṣya buddhaṃ varalakṣaṇāḍhyam|

cakāra dīpaṃ vadatāṃ varasya tamonudaṃ kleśatamonudasya||

dṛṣṭvā prabhāṃ candramarīcivarṇāṃ cakāra bhāvena munau prasādam|

prabhāñca harṣātsamudīkṣya śāstuḥ cakre praṇāmaṃ vadatāṃ varasya||

tatkarmaṇaḥ śriyā dehaṃ rājate 'bhyadhikaṃ mama|

jalajenduviśuddhābhaṃ vadanaṃ kāttadarśanam||



śakraḥ prāha|

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam|

yatra nyastaṃ tvayā bījamiṣṭaṃ svargopapattaye||

ko nārcayetpravarakāñcanarāśigauram|

buddhaṃ viśuddhakamalāyatatranetram|

yatrādhikārajanitāni varāṅganānām|

rejurmukhāni kamalāyatalocanāni||



dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti|| atha śrīmatyā devakanyāyā etadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāsā bhagavattaṃ darśanāyopasaṃkrāmeyamiti|| atha śrīmatī devakanyā divyaprabhāvabhāsapariveṣṭhitā divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāmutsaṅgaṃ pūrayitvā sarva veṇuvanaṃ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavāñchrīmatyā devakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā śrīmatyā devakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ prāptam||



sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇā ca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||

avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|

parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma||



atha śrīmatī devakanyā vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva jitasaṃgrāmaḥ sarvarogavimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṃ gatā||



bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannimāṃ rātriṃ brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā yopasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu rājño bimbisārasya śrīmatī nāmāttaḥ purikā svajīvitamagaṇayitvā buddhaguṇāṃścānusmṛtya tathāgatasya keśanakhastūpe dīpamālāṃ kṛtavatī tato rājñā 'jātaśatruṇā kupitena jīvitādyavaropitā| sā mamāttike cittaṃ prasādya kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā| sāsyāṃ rātrau matsakāśamupasaṃkrāttā tasyā mayā dharmo deśitaḥ dṛṣṭasatyā ca svabhavanaṃ gatā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project