Digital Sanskrit Buddhist Canon

Sāla iti 53

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version साल इति ५३
sāla iti 53|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu punaḥ samayena śrāvastyāṃ sālabhañjikā nāma parva pratyupasthitam| tatrānekāni prāṇiśatasahasrāṇi saṃnipatya sālapuṣpāṇyādāya krīḍatti ramatte paricāyatti|| yāvadanyatarā śreṣṭhidārikā sāpuṣpāṇyādāya śrāvastīṃ praviśati bhagavāṃścabhikṣugaṇaparivṛtaḥ śrāvastīṃ piṇḍāya caritvā nirgacchati| dadarśa sā dārikā buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ dṛṣṭvā ca punaḥ prasādajātayā bhagavānsālapuṣpairavakīrṇaḥ| tataḥ pradakṣiṇīkṛtya pratinivṛttā bhūyo 'nyāni gṛhasyārthe āneṣyāmīti|| yāvadasau sālavṛkṣamadhinūḍhā patitā bhagavataḥ kṛtopasthānā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā||



yāvatsālapuṣpavimānālaṅkṛtā devasamitimupasaṃkrāttā tasmiṃśca kāle śakro devendrassudharmāyāṃ devasabhāyāṃ devagaṇasya madhye buddhasya varṇaṃ bhāṣate dharmasya saṅghasya ca varṇaṃ bhāṣate| dadarśa śakro devendrastāṃ devakanyāṃ sālapuṣpavimānālaṅkṛtāmuttaptakuśalamūlāṃ dṛṣṭvā ca gāthayā pratyabhāṣata|



gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava|

gātraśrīratulā kṛteyamiha te dehātprabhā niḥsṛtā|

vaktaṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava|

brūhi tvaṃ mama devate phalamidaṃ yatkarmajaṃ bhujyate||



devatā prāha|

saśrāvako narāditya ākīrṇo varalakṣaṇaiḥ|

tatkarma kuśalaṃ kṛtvā rājate 'bhyadhikaṃ mama|

jalajenduviśuddhābhaṃ vadanaṃ kāttadarśanam||



śakraḥ prāha|

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam|

yatra nyastaṃ tvayā bījamiṣṭaṃ svargopapattaye||

ko nārcayetpravarakāñcanarāśigauram|

buddhaṃ viśuddhakamalāyatapatranetram|

yatrādhikārajanitāni varāṅganānām|

rejurmukhāni kamalāyatalocanāni||



dharmatā khalu devaputrasya vā devakanyāyā vā 'ciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittaṃ prasādyeti| atha tasyā devakanyāyā etadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāsā bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsā eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti|| atha sā devakanyā calavimalakuṇḍaladharā hārārdhahāravirājitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrī anekadevatāśatasahasraparivṛtā tenaiva sālapuṣpavimānena saha bhagavatsakāśamupasaṃkrāttā| bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavāṃstasyā devatāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā tayā devakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam| sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na devatābhirna rājñā neṣṭhena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇāṃ ca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||

avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|

parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma||



athāsau devakanyā vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṃ gatā||



bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāso yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhadatta imāṃ rātriṃ brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā bhagavattaṃ darśanāyopasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu dṛṣṭā yuṣmābhiḥ sā dārikā yayā ahattarmārge sālapuṣpairavakīrṇaḥ|| evaṃ bhadatta|| saiṣā mamāttike cittamabhiprasādya kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā| sā imāṃ rātriṃ matsakāśamupasaṃkrāttā tasyā mayā dharmo deśito dṛṣṭasatyā ca svabhavanaṃ gatā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project