Digital Sanskrit Buddhist Canon

Candra iti 52

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चन्द्र इति ५२
candra iti 52



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ karṣako brāhmaṇaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvajanamanonayanaprahlādanakaraḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātau sarvalokānāṃ nayanaprahlādanaṃ tasmādbhavatu asya dārakasya candra iti nāmeti| sa ca tena brāhmaṇena kṛcchreṇa labdho na cāsyānyaḥ putro na duhitā||



sa unnīto vardhito mahānsaṃvṛttaḥ| sa sarvalokaprahlādanakaratvādbāhmaṇagṛhapatibhiḥ kṛtsnaṃ nagaramanvāhiṇḍyata iti sa brāhmaṇastasminbhūyasyā mātrayā 'dhyavasito nityameva kramasthānaśayyāsu saṃrakṣaṇaparo 'vatiṣṭhate|| tasya ca brāhmaṇasyānāthapiṇḍadasamīpe gṛham| atha sa brāhmaṇadārako 'nāthapiṇḍadasaṃsargājjetavanaṃ gatvā buddhavacanaṃ śṛṇoti| tena bhagavacchāsane prasādaḥ pratilabdhaḥ|| sa cālpāyuṣkaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ||



dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaśca kena karmaṇeti| paśyati manuṣyebhyaścyutaḥ praṇīteṣu deveṣu trayastriṃśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti| atha brāhmaṇapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsa eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti| atha brāhmaṇapūrvako devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvajetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavānbrāhmaṇapūrvakasya devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā brāhmaṇapūrvakeṇa devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||

avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|

parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||



atha brāhmaṇapūrvako devaputro vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva jitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gataḥ||



bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannasyāṃ rātryāṃ bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api yo 'sāvekaputrako 'sya brāhmaṇasya putro 'lpāyuṣkaḥ kālagataḥ mamāttike cittamabhiprasādya praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ| so 'syāṃ rātrau matsakāśamupasaṃkrāttastasya mayā dharmo deśito dṛṣṭasatyaśca svabhavanaṃ gataḥ||



atra cāttare sa brāhmaṇastamekaputrakamiṣṭaṃ kāttaṃ priyaṃ manāpaṃ kṣāttamapratikūlaṃ śmaśāne nirhṛtyotsaṅge kṛtvā karuṇakaruṇaṃ vilapankathayati hā putraka hā ekaputraketi| jñātayaḥ subahvapi śokavinodanaṃ kurvāṇā na śakruvattyutthāpayitum| sa kākakuraraśvasṛgālagṛdhraparivṛtaḥ prakīrṇakeśībhiḥ strībhiranugato mahājanakāyena codvīkṣyamāṇastiṣṭhati|| tato 'sya putro devabhūtaḥ pitaraṃ paridevamānaṃ dṛṣṭvā kāruṇyādākampitahṛdayaḥ pituḥ śokavinodanārthamṛṣiveṣadhāriṇamātmānamabhinirmāya śmaśānasamīpe pañcatapāvasthitaḥ|| atha sa brāhmaṇastamṛṣiṃ papraccha| bho maharṣe anena tapasā kiṃ prārthayasa iti|| ṛṣirāha| rājyaṃ prārthaye sauvarṇaśca me rathaḥ syānnānāratnavicitraḥ sūryacandramasau rathacakre syātāṃ catvāraśca lokapālāḥ purastānnayeyuḥ so 'haṃ taṃ rathamabhiruhyemāṃ mahāpṛthivīmanvāhiṇḍeyeti|| brāhmaṇaḥ kathayati|



yadi varṣaśataṃ pūrṇa tapiṣyasi nirattaram|

na lapsyase 'pi tatsthānaṃ paramatapasāpi hīti||

ṛṣiḥ kathayati| tvaṃ ca punena mṛtakuṇapenāśucinā paramadurgandhena śavena kāṣṭhabhūtena kiṃ prārthayasa iti|| brāhmaṇaḥ prāha| priyo me ekaputrakaḥ kālagatastaṃ prārthaya iti|| ṛṣirāha|

yadi varṣaśataṃ pūrṇaṃ rodiṣyasi nirattaram|

na lapsyase 'pi taṃ putraṃ ruditena hi kiṃ taveti||



tatastasya brāhmaṇasya bhūtamṛṣivacanamavagatya prasādo jātaḥ prasādajātaścāha| kastvamiti|| tata ṛṣistaṃ veṣamattardhāpya svaveṣeṇa sthitvā pitaramāha| ahaṃ te sa ekaputrako bhagavato 'ttike cittaṃ prasādya kālagataḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannastava śokavinodanārthamihāgata ehi tvaṃ tāta buddhaṃ bhagavattaṃ śaraṇaṃ gaccha apyeva tvamapi saṃsārasamatikrāmaṃ kuryā iti||



atha sa brāhmaṇo mṛtaśarīramapahāya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tena brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srota āpattiphalaṃ prāptam| sa labdhodayo labdhalābho bhagavataḥ pādauśirasā vanditvā bhagavattaṃ triḥ pradakṣiṇīkṛtya prakrāttaḥ||



tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| paśya bhagavanyāvadanena devaputreṇāyaṃ pitā śokaṃ vinodya satyadarśane pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadanenaitarhi dṛṣṭasatyena pitā paritrātaḥ| yattvanenātīte 'dhvani pṛthagjanena satā yāvattrirapi pitā jīvitādyavaropyamāṇaḥ paritrātaḥ tacchṛṇu suṣṭhu ca manasi kuruta bhāṣiṣye|



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ pāradārikaḥ| tasya putro bhadraḥ kalyāṇāśayo 'tīva lokasyābhimataḥ|| yāvadasya pitrā cauryaṃ kṛtam| tato rājñā vadhyatāmityājñaptam| tataḥ putreṇa yāvatrirapi rājānaṃ vijñāpya iṣṭena jīvitenācchāditaḥ||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena pāradārika āsīdayaṃ sa brāhmaṇaḥ pāradārikaputro 'yameva brāhmaṇadārakaḥ||



bhikṣava ūcuḥ| kiṃ karma kṛtaṃ yena pitāputrābhyāṃ satyadarśanaṃ kṛtamiti|| bhagavānāha| kāśyape samyaksaṃbuddhe upāsakabhūtābhyāṃ śaraṇagamanaśikṣāpadagrahaṇaṃ kṛtaṃ tenedānīṃ satyadarśanaṃ kṛtam| tasmāttarhi bhikṣavassarvasaṃskārā anityāḥ sarvadharmā anātmānaḥ śāttaṃ nirvāṇamiti nirvāṇe yatnaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsurakinnaragaruḍamahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project