Digital Sanskrit Buddhist Canon

Kṛṣṇāsarpa iti 51

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version कृष्णासर्प इति ५१
ṣaṣṭho vargaḥ|



kṛṣṇāsarpa iti 51|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe nagaradvāre 'nyataro gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca matsarī kuṭukuñcaka āgṛhītapariṣkāraḥ kākāyāpi baliṃ na pradātuṃ vyavasyati| sa śramaṇabrāhmaṇavanīpakāndṛṣṭvā cittaṃ pradūṣayati svake codyāne mahānhiraṇyasuvarṇasya rāśiḥ sthāpitaḥ|| sa tatra gṛddho 'dhyavasitaḥ kālagataḥ||



sa kālaṃ kṛtvā tasyaivopari āśīviṣa utpanno mahānkṛṣṇāsarpo dṛṣṭiviṣaḥ| atha ye tadudyānaṃ janakāyāḥ praviśatti tānprekṣitamātreṇa jīvitādyaparopayati| eṣa ca śabdo rājagṛhe nagare samattato visṛtaḥ ye amukamudyānaṃ praviśatti sarve te nidhanamupayāttīti| janakāyena ca rājñe bimbisārāya niveditam|| atha rājño bimbisārasyaitadabhavat| kastaṃ śakyati vinetumanyatra buddhādbhagavata iti||



atha rājā bimbisāro mahājanakāyaparivṛto yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| ekāttaniṣaṇaṃ rājānaṃ bimbisāraṃ bhagavāndharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm| atha rājā bimbisāra utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavattamidamavocat| iha bhagavannājagṛhe nagare 'muṣminnudyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati mahājanavipraghātaṃ karoti sādhu bhagavāṃstaṃ vinayedanukampāmupādāyeti| adhivāsayati bhagavānnājño bimbisārasya tūṣṇībhāvena| atha rājā bimbisāro bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||



atha bhagavāṃstasyā eva rātreratyayātpūrvāhne nivāsya pātracīvaramādāya yena tadudyānaṃ tenopasaṃkrāttaḥ| upasaṃkramya bhagavatā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭā yaistadudyānaṃ sarvamavabhāsitaṃ kalpasahasraparibhāvitāśca maitryaṃśava utsṛṣṭā yairasya spṛṣṭamātraṃ śarīraṃ prahlāditam|| atha sa āśīviṣa itaścāmutaśca prekṣitumārabdhaḥ kasya prabhāvānmama śarīraṃ prahlāditamiti| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditaṃ prasannacittasya ca bhagavatā tanmayyā gatyāstanmayyā yonyā dharmo deśitaḥ| bhadramukha tvayaivaitadravyamupārjitaṃ yena tvamāśīviṣagatimuṣapāditaḥ sādhu mamāttike cittaṃ prasādayāsmācca nidhānāccittaṃ virāgaya mā haivetaḥ kālaṃ kṛtvā narakeṣūpapatsyasa iti| yadāsya bhagavatā jātiḥ smāritā tadā rodituṃ pravṛttaḥ|| atha bhagavāṃstasyāṃ velāyāṃ gāthe bhāṣate|



idānīṃ kiṃ kariṣyāmi tiryagyonigatasya te|

akṣaṇapratipannasya kiṃ rodiṣi nirarthakam||

sādhu prasādyatāṃ cittaṃ mahākāruṇike jine|

tiryagyoniṃ virāgyeha tataḥ svargaṃ gamiṣyasīti||



yāvadbhagavatā pātre prakṣipya veṇuvanaṃ nītaḥ|| atrāttare rājñā māgadhena janakāyena ca śrutaṃ yathāsāvāśīviṣo bhagavatā vinīta iti||



athāsāvāśīviṣaḥ svāśrayaṃ jugupsamāno 'nāhāratāṃ pratipannaḥ| bhagavato 'ttike cittaṃ prasādya kālagataḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ|| dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatyāśīviṣebhyaścyutaḥ praṇīteṣu deveṣu trayastriṃśeṣūpapanno bhagavato 'ttike cittaṃ prasādyeti| athāśīviṣapūrvakasya devaputrasyaitadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsa eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti| athāśīviṣapūrvako devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnacitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvaveṇuvanaṃ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavānāśīviṣapūrvakasya devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvāśīviṣapūrvakeṇa devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā strotaāpattiphalaṃ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na parvūpretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|



tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|

apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||

tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|

prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||

naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|

bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||

avanamya tataḥ pralambahāraḥ caraṇau dvāvabhivandya jātaharṣaḥ|

parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||



athāśīviṣapūrvako devaputro vaṇigiva labdhalābhaḥ saṃpannasasya iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamupagatastayaiva vibhūtyā tasyāmeva rātrau rājño bimbisārasya sakāśamupasaṃkramya sarvaṃ rājakulamudāreṇāvabhāsenāvabhāsya rājānaṃ prabodhya etaduvāca| mahārāja uttiṣṭha 2 kiṃ svapiṣīti|| atha rājā prabuddhaḥ paśyati tamudāramavabhāsaṃ taṃ ca devaputram| dṛṣṭvā prītamanāstaṃ papraccha kastvamiti|| sa kathayatyahaṃ sa dṛṣṭāśīviṣo bhagavatā tatrodyāne vinītaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ bhagavattañca me paryupāsya satyadarśanaṃ kṛtam| sa idānīṃ prabodhayāmi| gatvā tadudyānamamukasmātpradeśānmahānidhānamutpāṭya mama nāmnā bhagavattaṃ saśrāvakasaṅghaṃ bhojaya dakṣiṇādeśanāṃ ca kārayeti| adhivāsayati rājā bimbisāro devaputrasya tūṣṇībhāvena| athāśīviṣapūrvako devaputro rājñastūṣṇībhāvenādhivāsanāṃ viditvā tatraivāttarhitaḥ||



atha sa rājā bimbisārastasyāmeva rātrau māgadhānāṃ paurajānapadānāṃ nivedya tadudyānaṃ gatvā nidhānamutpāṭya bhagavattaṃ saśrāvakasaṅghaṃ traimāsyaṃ bhojayitvā bhagavattaṃ papraccha| kāni bhagavannāśīviṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yenāśīviṣeṣūpapannaḥ kāni karmāṇi kṛtāni yena deveṣūpapannaḥ satyadarśanañca kṛtamiti|| bhagavānāha| yattenātimātro lobha utpāditaḥ śramaṇabrāhmaṇavanīpakānāṃ cāttike cittaṃ pradūṣitaṃ tenāśīviṣeṣūpapannaḥ| yanmamāttike cittaṃ prasāditaṃ tena deveṣūpapannaḥ| kāśyape ca samyaksaṃbuddhe upāsakabhūtena śaraṇagamanaśikṣāpadagrahaṇaṃ kṛtaṃ tena satyadarśanaṃ kṛtamiti| tasmāttarhi mahārāja mātsaryaprahāṇāya vyāyattavyamete doṣā na bhaviṣyatti ye āśīviṣasya eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrasyetyevaṃ te mahārāja śikṣitavyam|| atha rājā bimbisāro bhagavato bhāṣitamānandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||



idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project