Digital Sanskrit Buddhist Canon

Putrā iti 49

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पुत्रा इति ४९
putrā iti 49|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe| athāyuṣmānnāladaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat| rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāttaḥ pātracīvaraṃ pratisamarpya pretacārikāṃ prakrāttaḥ||



sa gṛdhrakūṭaparvatasāmattake pretīṃ dadarśa yamarākṣasasadṛśīṃ rudhirabinducitāmasthiśakalāparivṛtāṃ śmaśānamadhya ivāvasthitāṃ rātriṃdivena pañca putrānprasūya tādṛśaṃ duḥkhamabhūya putrasnehe satyapi kṣutkṣāmatayā putrāṃstānbhakṣayattīm|| tataḥ sthaviro nāladastāṃ pṛṣṭavān| kiṃ tvayā prakṛtaṃ pāpaṃ yenaivaṃvidhaṃ duḥkhamanubhavasīti|| pretī āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṃ paripṛccha sa te 'smākīnāṃ karmaplotiṃ vyākariṣyatīti yāṃ śrutvānye 'pīha sattvāḥ pāpakātkarmaṇaḥ prativiraṃsyattīti|| athāyuṣmānnālado yena bhagavāṃstenopasaṃkrāttaḥ||



tena khalu samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ nāladamāmantrayate| ehi nālada svāgataṃ te kutastvaṃ nālada etarhyāgacchasīti|| nālada āha| āgacchāmyahaṃ bhadatta pretacārikāyāstatrāhaṃ pretīmadrākṣaṃ yamarākṣasasadṛśīṃ rudhirabinducitāmasthiśakalāparivṛtāṃ śmaśānamadhya ivāvasthitām| āha ca|



pañca putrānahaṃ rātrau divā pañca tathāparān|

bhakṣayāmi janitvā tānnāsti tṛptistathāpi me iti||

kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam|

yena evaṃvidhaṃ duḥkhamanubhavati bhayānakamiti||



bhagavānāha| pāpakāriṇī nālada sā pretī icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi nālada śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|



bhūtapūrvaṃ nāladātīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato naiva putro na duhitā| sa kare kapolaṃ kṛtvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyatīti|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate sma| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhi devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca|| tasya devatārādhane 'pi sati na putro na duhitā||



tasyaivaṃ buddhirutpannā| dvitīyāṃ bhāryāmānayāmi kadācitsā sattvavatī syāditi| tena sadṛśātkulādvitīyā bhāryā ānītā| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa sā āpannasattvā saṃvṛttā| tayā hṛṣṭapramuditayā svāmine niveditam| diṣṭyāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| so 'pyāttamanāparvūkāyamatyunnamayya dakṣiṇaṃ bāhumabhiprasārya udānayatyapyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā 'smākaṃ nāmnā dakṣiṇāmādekṣyate| idaṃ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayattritāṃ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṣāyaistiktāmla-lavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravirājitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadhari bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya||



tatastasyāḥ pūrvikāyāḥ prajāpatyāḥ prathamapatnyāstāṃ bahumānāllaḍitāṃ dṛṣṭvā īrṣyā samutpannā cittayati ca| yadyeṣā putraṃ janayiṣyati niyataṃ māṃ bādhayiṣyati sarvathopāyasaṃvidhānaṃ kartavyamiti| kāmānkhalu pratisevamānasya nāsti kiñcitpāpaṃ karmācaraṇīyamiti| tayā 'niṣṭagatiprapātanamugdhayā visrambhamutpādya tathāvidhaṃ garbhaśātanaṃ dravyaṃ dattaṃ yena pītamātreṇaiva tasyāstapasvinyāḥ srasto garbhaḥ|| tatastayā dvitīyapatnyā sarvajñātīnsaṃnipātya sā prathamā patnī samanuyujyate tvayā me visrambhamutpādya śātanaṃ dravyaṃ dattaṃ yena me srasto garbha iti| tato 'sau prathamapatnī jñātimadhye śapathaṃ kartuṃ pravṛttā| yadi mayā garbhaśātanaṃ dravyamanupradattaṃ syādahaṃ pretī bhūtvā jātāñjātānputrānbhakṣayeyamiti||



kiṃ manyase nālada yāsau śreṣṭhibhāryā iyaṃ sā pretī| yattayā īrṣyāprakṛtayā garbhaśātanaṃ dattaṃ tena preteṣūpapannā| yattayā mṛṣāvādena śapathaḥ kṛtaḥ tasya karmaṇo vipākena rātriṃdivena pañca putrānprasūya tāneva bhakṣayati| tasmāttarhi te nālada vāgduścaritaprahāṇāya vyāyattavyaṃ yathā evaṃvidhā doṣā na syurye tasyāḥ pretyā ityevaṃ te nālada śikṣitavyam||



idamavocadbhagavānāttamanā āyuṣmānnālado 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project