Digital Sanskrit Buddhist Canon

Prathamaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमः परिच्छेदः
pramāṇavārtikam



prathamaḥ paricchedaḥ

pramāṇasiddhiḥ



vidhūtakalpanājālagambhīrodāramūrtaye |

namaḥ samantabhadrāya samantaspharaṇatviṣe ||1||

prāyaḥ prākṛtasaktirapratibalaprajño janaḥ kevalam

nānarthyeva subhāṣitaiḥ parigato vidveṣṭyapīrṣyāmalaiḥ |

tenāyaṃ na paropakāra iti naścintāpi cetaściram

sūktābhyāsavivardhitavyasanamityatrānubaddhaspṛham ||2||

pramāṇamavisaṃvādi jñānamarthakriyāsthitiḥ |

avisaṃvādanaṃ śābde'pyabhiprāyanivedanāt ||3||

vaktṛvyāapāraviṣayo yo'rtho buddhau prakāśate |

prāmāṇyaṃ tatra śabdasya nāthatattvanibandhanam ||4||

gṛhītagrahaṇānneṣṭaṃ sāṃvṛtam dhīpramāṇatā |

pravṛttestatpradhānatvāt heyopādeyavastuni ||5||

viṣayākārabhedācca dhiyo'dhigamabhedataḥ |

bhāvādevāsya tadbhāve svarūpasya svato gatiḥ ||6||

prāmāṇyaṃ vyavahāreṇa śāstraṃ mohanirvatanam |

ajñātārthaprakāśo vā svarūpādhigateḥ param ||7||

prāptaṃ sāmānyavijñānamavijñāte svalakṣaṇe |

yajjñānamityabhiprāyāt svalakṣaṇavicārataḥ ||8||

tadvat pramāṇaṃ bhagavānabhūtavinivṛttaye |

bhūtoktiḥ sādhanāpekṣā tato yuktā pramāṇatā ||9||

nityaṃ pramāṇaṃ naivāsti prāmāṇyādvastusadgateḥ |

jñeyānityatayā tasyā adhrauvyātkramajanmanām ||10||

nityādutpattiviśleṣādapekṣāyā ayogataḥ |

kathañcinnoparkāyatvāt anitye'pyapramāṇatā ||11||

sthitvāpravṛttiḥ saṃsthānaviśeṣārthakriyādiṣu |

iṣṭasiddhirasiddhirvā dṛṣṭānte saṃśayo'thavā ||12||

siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat |

sanniveśādi tadyuktaṃ tasmād yadanumīyate ||13||

vastubhede prasiddhasya śabdasāmyādabhedinaḥ |

na yuktānumitiḥ pāṇḍudravyādiva hutāśane ||14||

anyathā kumbhakāreṇa mṛdvikārasya kasyacit |

ghaṭādeḥ karaṇāt sidhyed valmīkasyāpi tatkṛtiḥ ||15||

sādhyenānugamāt kārye sāmānyenāpi sādhane |

sambandhibhedād bhedoktidoṣaḥ kāryasamo mataḥ ||16||

jātyantare prasiddhasya śabdasāmānyadarśanāt |

na yuktaṃ sādhanaṃ gotvād vāgādīnāṃ viṣāṇavat ||17||

vivakṣāparatantratvānna śabdāḥ santi kutra vā |

tadbhāvādarthasiddhau tu sarva sarvasya sidhyati ||18||

etena kāpilādīnām acaitanyādi cintitam |

anityādeśca caitanyaṃ maraṇāt tvagapohataḥ ||19||

vastusvarūpe siddhe'yaṃ nyāyaḥ siddhe viśeṣaṇam |

abādhakamasiddhāvapyākāśāśrayavad dhvaneḥ ||20||

asiddhāvapi śabdasya śiddhe vastuni sidhyati |

aulūkyasya yathā bauddhenoktaṃ mūrtyādisādhanam ||21||

tasyaiva vyabhicārādau śabde'pyavyabhicāriṇa |

doṣavat sādhanaṃ jñeyaṃ vastuno vastusiddhitaḥ ||22||

yathā tatkāraṇaṃ vastu tathaiva tadakāraṇam |

yadā tatkāraṇaṃ kena mataṃ neṣṭamakāraṇam ||23||

śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe |

asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate ||24||

svabhāvabhedena vinā vyāpāro'pi na yujyate |

nityasyāvyatirekitvāt sāmarthya ca duranvayam ||25||

yeṣu satsu bhavatyeva yattebhyo'nyasya kalpane |

taddhetutvena sarvatra hetunāmanavasthitiḥ ||26||

svabhāvapariṇāmena heturaṅkurajanmani |

bhūmyādistasya saṃskāre tadviśeṣasya darśanāt ||27||

yathā viśeṣeṇa vinā viṣayendriyasaṃhatiḥ |

buddherhetustathedaṃ cenna tatrāpi viśeṣataḥ ||28||

pṛthak pṛthagaśaktānāṃ svabhāvātiśaye'sati |

saṃhatāvapyasāmarthya syāt siddho'tiśayastataḥ ||29||

tasmāt pṛthagaśakteṣu yeṣu sambhāvyate guṇaḥ |

saṃhatau hetutā teṣāṃ neśvarāderabhedataḥ ||30||

prāmāṇyañca parokṣārthajñānaṃ yatsādhanasya ca |

abhāvān nāstyanuṣṭhānamiti kecit pracakṣate ||31||

jñānavān mṛgyate kaścit taduktapratipattaye |

ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ ||32||

tasmādanuṣṭheyagataṃ jñānamasya vicāryatām |

kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate ||33||

heyopādeyatattvasya sābhyupāyasya vedakaḥ |

yaḥ pramāṇamasāviṣṭo na tu savasya vedakaḥ ||34||

dūraṃ paśyatu vā mā vā tattvamiṣṭaṃ tu paśyatu |

pramāṇaṃ dūradarśī cedeta gṛdhrānupāsmahe ||35||

sādhanaṃ karuṇā'bhyāsāt sā buddherdehasaṃśrayāt |

asiddhi'bhyāsa iti cennāśrayapratiṣedhataḥ ||36||

prāṇāpānendriyadhiyāṃ dehādeva na kevalāt |

sajātinirapekṣāṇāṃ janma janmaparigrahe ||37||

atiprasaṅgātya ddṛṣṭaṃ pratisandhānaśaktimat |

kimāsīt tasya yannāsti paśyād yena na sandhimat ||38||

na sa kaścit pṛthivyāderaṃśo yatra na jantavaḥ |

saṃsvedajādyā jāyante sarva bījātmakaṃ tataḥ ||39||

tat sajātyanapekṣāṇāmakṣādīnāṃ samudbhave |

pariṇamo yathaikasya syāt sarvasyāviśeṣataḥ ||40||

pratyekamupaghāte'pi nendriyāṇāṃ manomateḥ |

upaghāto'sti bhaṅge'syāsteṣāṃ bhaṅgaśca dṛśyate ||41||

tasmāt sthityāśrayo buddherbuddhimeva samāśritaḥ |

kaścinnimittamakṣāṇāṃ tasmādakṣāṇi buddhitaḥ ||42||

yādṛśyākṣepikā sā'sīt paścādapyastu tādṛśī |

tajjñānairupakāryatvāduktaṃ kāyāśritaṃ manaḥ ||43||

yadyapyakṣairvinā buddhirna tānyapi tayā vinā |

tathāpyanyo'nyahetutvaṃ tato'pyanyo'nyahetuke ||44|

nākramāt kramiṇo bhāvo nāpyapekṣyā'viśeṣiṇaḥ |

kramād bhavantī dhīḥ kāyāt kramaṃ tasyāpi śaṃsati ||45||

pratikṣaṇamapūrvasya pūrvaḥ pūrvaḥ kṣaṇo bhavet |

tasya heturato heturdṛṣṭa evāstu sarvadā ||46||

cittāntarasya sandhāne ko virodho'ntyacetasaḥ |

tadvadapyarhataścittasandhānaṃ kuto matam ||47||

asiddhārthaḥ pramāaṇena kiṃ siddhānto'nugamyate |

hetorvaikalyatastaccet kiṃ tadevā'tra noditam ||48||

taddhīvad grahaṇaprāptermanojñānaṃ na sendriyāt |

jñānotpādanasāmarthyabhedānna sakalādapi ||49||

acetanatvānnānyasmād hetvabhedāt sahasthitiḥ |

akṣavad rūparasavad arthadvāreṇa vikriyā ||50||

sattopakāriṇī yasya nityaṃ tadanubandhataḥ |

sa hetuḥ saptamī tasmādutpādāditi cocyate ||51||

astūpakārako vāpi kadāciccittasantateḥ |

vahnayādivad ghaṭādināṃ vinivṛttirna tāvatā ||52||

anivṛttiprasaṅśca dehe tiṣṭhati cetasaḥ |

tadbhāvabhāvād vaśyatvāt prāṇāpānau tato na tat ||53||

preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ |

nirhrāsāatiśayāpattirnirhrāsātiśayāt tayoḥ ||54||

tulyaḥ prasaṅgo'pi tayoḥ na tulyaṃ cittakāraṇe |

sthityāvedhakamanyacca yataḥ kāraṇamiṣyate ||55||

na doṣairviguṇo deho heturvartyādivad yadi |

mṛte śamīkṛte doṣe punarujjīvanaṃ bhavet ||56||

nivṛtte'pyanale kāṣṭhavikārāvinivṛttivat |

tasyānivṛttiriti cenna cikitsāprayogataḥ ||57||

apunarbhāvataḥ kiñcad vikārajananaṃ kvacit |

ciñcid viparyayādagniryathā kāṣṭhasuvarṇayoḥ ||58||

ādyasyālpo'pyasaṃhāryaḥ pratyāneyastu yatkṛtaḥ |

vikāraḥ syāt punarbhāvaḥ tasya hemni kharatvavat ||59||

durlabhatvāt samādhāturasādhyaṃ kiñcidīritam |

āyuḥkṣayād vā doṣe tu kevale nāstyasādhyatā ||60||

mṛte viṣādisaṃhārāt taṃddaśacchedato'pi vā |

vikārahetorvigame sa nocchavasiti sa nocchvasiti kiṃ punaḥ ||61||

upādānāvikāreṇa nopādeyasya vikriyā |

kartu śakyā'vikāreṇa mṛdaḥ kuṇḍādike yathā ||62||

avikṛtya hi yad vastu yaḥ padārtho vikāryate |

upādānaṃ na tat tasya yuktaṃ gogavayādivat ||63||

cetaḥśarīrayorevam taddhetoḥ kāryajanmanaḥ |

sahakārāt sahasthānamagnitāmradravatvavat ||64||

anāśrayāt sadasatornāśrayaḥ sthitikāraṇam |

sataścedāśrayo nāsyāḥ sthāturavyatirekataḥ ||65||

vyatireke'pi taddhetustena bhāvasya kiṃ kṛtam |

abināśaprasaṅgaḥ sa nāśahetormato yadi ||66||

tulyaḥ prasaṅgastatrāpi kiṃ punaḥ sthitihetunā |

ā nāśakāgamāt sthānaṃ tataśced vastudharmatā ||67||

nāśasya satyabādho'sāviti ki sthitihetunā |

yathā jalāderādhāra iti cet tulyamatra ca ||68||

pratikṣaṇavināśe hi bhavānāṃ bhāvasantateḥ |

tathotpatteḥ sahetutvādāśrayo'yuktamanyathā ||69||

syādādhāro jalādīnāṃ gamanapratibandhataḥ |

agatīnāṃ kimādhārairguṇasāmānyakarmaṇām ||70||

etena samavāyaśca samavāyi ca kāraṇam |

vyavasthitatvaṃ jātyādernirastamanapāśrayāt ||71||

parato bhāvānāśaścet tasya kiṃ sthitihetunā |

sa vinaśyed vinā'pyanyairaśaktāḥ sthitihetavaḥ ||72||

sthitimān nāśrayaḥ sarvaḥ sarvotpattai ca sāśrayaḥ |

tasmāt sarvasya bhāvasya na vināśaḥ kadācana ||73||

svayaṃ vinaśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ |

svayaṃ na naśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ ||74||

buddhivyāpārabhedena nirhrāsātiśayāvapi |

prajñāderbhavato dehanirhrāsatiśayau vinā ||75||

idaṃ dīpaprabhādīnāmāśritānāṃ na vidyate |

syāt tato'pi viśeṣo'sya na citte'nupakāriṇa ||76||

rāgādivṛddhiḥ puṣṭyādeḥ kadācit sukhaduḥkhajā |

tayośca dhātusāmyāderantararthasya sannidheḥ ||77||

etena sannipātādeḥ smṛtibhraṃśādayo gatāḥ |

vikārayati dhīreva hyantararthaviśeṣajā ||78||

śārdū laśoṇitādīnāṃ santānātiśaye kvacit |

mohādayaḥ sambhavanti śravaṇekṣaṇato yathā ||79||

tasmāt svasyaiva saṃskāraṃ niyamenānuvartate |

tannāntarīyakaṃ cittamataścittasamāśritam ||80||

yathā śrutādisaṃskāraḥ kṛtaścetasi cetasi |

kālena vyajyate'bhedāt syād dehe'pi tato guṇaḥ ||81||

ananyasattvaneyasya hīnasthānaparigrahaḥ |

ātmasnehavato duḥkhasukhatyāgāptivāñchayā ||82||

duḥkhe viparyāsamatiḥ tṛṣṇā cā''bandhakāraṇam| |

janmino yasya te na sto na sa janmādhigacchati ||83||

gatyāgatī na dṛṣṭe cedindriyāṇāmapāṭavāt |

adṛṣṭirmandanetrasya tanudhūmāgatiryathā ||84||

tanutvānmūrtamapi tu kiñcit kvacidaśaktimat |

jalavat sūtavaddhemni nādṛṣṭenāsadeva vā ||85||

pāṇyādikampe sarvasya kampaprāptervirodhinaḥ |

ekasmin karmaṇo'yogāt syāt pṛthak siddhiranyathā ||86||

ekasya cāvṛtau sarvasyāvṛtiḥ syādanāvṛtau |

dṛśyeta rakte caikasmin rāgo'raktasya vā'gatiḥ ||87||

nāstyekasamudāyo'smādanekatve'pi pūrvavat |

aviśeṣādaṇutvācca na gatiścenna sidhyati ||88||

aviśeṣo viśiṣṭānāmaindriyatvamato'naṇuḥ |

etenāvaraṇādīnāmabhāvaśca nirākṛtaḥ ||89||

kathaṃ vā sūtahemādimiśraṃ taptopalādi vā |

dṛśyaṃ pṛthagaśaktānāmakṣādīnāṃ gatiḥ katham ||90||

saṃyogāccet samāno'tra prasaṅgo hemasūtayoḥ |

dṛśyaḥ saṃyoga iti cet kuto'dṛśyāśraye gatiḥ ||91||

rasarūpādiyogaśca saṃyoga upacārataḥ |

iṣṭaśced buddhibhedo'stu paṃktirdirgheti vā katham ||92||

saṃkhyāsaṃyogakarmāderapi tadvat svarūpataḥ |

abhilāpācca bhedena rūpaṃ buddhau na bhāsate ||93||

śabdajñāne vikalpena vastubhedānusāriṇā |

guṇādiṣviva kalpyārthe naṣṭājāteṣu vā yathā ||94||

mato yadyupacāro'tra sa iṣṭo yannibandhanaḥ |

sa eva sarvabhāveṣu hetuḥ ki neṣyate tayoḥ ||95||

upacāro na sarvatra yadi bhinnaviśeṣaṇam |

mukhyamityeva ca kuto'bhinne bhinnārthateti cet ||96||

anarthāntarahetutve'pyaparyāyaḥ sitādiṣu |

saṃkhyādiyoginaḥ śabdāstatrāpyarthāntaraṃ yadi ||97||

guṇadravyāviśeṣaḥ syād bhinno vyāvṛttibhedataḥ |

syādanarthāntarārthatve'pyakarmādravyaśabdavat ||98||

vyatirekīva yaccāpi sūcyate bhāvavācibhiḥ |

saṃkhyāditadvataḥ śabdaistaddharmāntarabhedakam ||99||

śrutistanmātrajijñāsoranākṣiptākhilāparā |

bhinnaṃ dharmamivācaṣṭe yogo'ṅgulyā iti kvacit ||100||

yuktāṅ gulīti sarveṣāmākṣepād dharmivācinī |

khyātaikārthābhidhāne'pi tathā bihitasaṃsthitiḥ ||101||

rūpādiśaktibhedānāmanākṣepeṇa vartate |

tatsamānafalā'hetuvyavacchede ghaṭaśrutiḥ ||102||

ato na rūpaṃ ghaṭa ityekādhikararaṇa śrutiḥ |

bhedo'yamīdṛśo jātisamudāyābhidhāyinoḥ ||103||

rūpādayo ghaṭasyeti tatsāmānyopasarjanāḥ |

tacchaktibhedāḥ khyāpyante vācyo'nyo'pi diśānayā ||104||

hetutve ca samastānāmekāṅgavikale'pi na |

pratyekamapi sāmarthye yugapad bahusambhavaḥ ||105||

nānekatvasya tulyatvāt prāṇāpānau niyāmakau |

ekatve'pi bahuvyaktistaddhetornityasannidheḥ ||106||

nānekaheturiti cennāviśeṣāt kramādapi |

naikaprāṇe'pyanekārthagrahaṇanniyamastataḥ ||107||

ekayā'nekavijñāne buddhyā'stu sakṛdeva tat |

avirodhāt krameṇāpi mābhūt tadaviśeṣataḥ ||108||

bahavaḥ kṣaṇikāḥ prāṇā asvajātīyakālikāḥ |

tādṛśāmeva cittānāṃ kalpyante yadi kāraṇam ||109||

kramavantaḥ kathaṃ te syuḥ kramavaddhetunā vinā |

pūrvasvajātihetutve na syādādyasya sambhavaḥ ||110||

taddhetustādṛśo nāsti sati vā'nekatā dhruvam |

prāṇānāṃ bhinnadeśatvāt sakṛjjanma dhiyāmataḥ ||111||

yadyekakāliko'neko'pyekacaitanyakāraṇam |

ekasyāpi va vaikalye syānmandaśvasitādiṣu ||112||

atha heturyathābhāvaṃ jñāne'pi syād viśiṣṭatā |

na hi tat tasya kārya yad yasya bhedānnna bhidyate ||113||

vijñānaṃ śaktiniyamādekamekasya kāraṇam |

anyārthāsaktiviguṇe jñāne cārthāntarāgrahāt ||114||

śarīrāt sakṛdutpannā dhīḥ svajātyā niyamyate |

parataścet samarthasya dehasya viratiḥ kutaḥ ||115||

anāśrayānnivṛtte syāccharīre cetasaḥ sthitiḥ |

kevalasyeti ceccittasantānasthitikāraṇam ||116||

taddhetuvṛttilābhāya nāṅgatāṃ yadi gacchati |

heturdehāntarotpattau pañcāyatanamaihikam ||117||

tadaṅgabhāvahetutvaniṣedhe'nupalambhanam |

aniścayakaraṃ proktaṃ indriyādyapi śeṣavat ||118||

dṛṣṭā ca saktiḥ pūrveṣāmindriyāṇāṃ svajātiṣu |

vikāradarśanāt siddhamaparāparajanma ca ||119||

śarīrād yadi tajjanma prasaṅgaḥ pūrvavad bhavet |

cittāccet tata evāstu janma dehāntarasya ca ||120||

tasmānna hetuvaikalyāt sarveṣāmantyacetasām |

asandhirīdṛśaṃ tena śeṣavat sādhanaṃ matam ||121||

abhyāsena viśeṣe'pi laṅghanodakatāpavat |

svabhāvātikramo mā bhūditi ced āhitaḥ sa cet ||122||

punaryatnamapekṣeta yadi syāccāsthitāśrayaḥ |

viśeṣo naiva vardheta svabhāvaśca na tādṛśaḥ ||123||

tatropayuktaśaktīnāṃ viśeṣānuttarān prati |

sādhanānāmasāmārthyānnityaṃ cānāśrayasthiteḥ ||124||

viśeṣasyāsvabhāvatvād vṛddhāvapyāhito yadā |

nāpekṣeta punaryatnaṃ yatno'nyaḥ syād viśeṣakṛt ||125||

kāṣṭhapāradahemāderagnyāderiva cettasaḥ |

abhyāsajāḥ pravarttante svarasena kṛpādayaḥ ||126||

tasmāt sa teṣāmutpannaḥ svabhāvo jāyate guṇaḥ |

taduttarottaro yatno viśeṣasya vidhāyakaḥ ||127||

yasmācca tulyajātīyapūrvabījapravṛddhayaḥ |

kṛpādibuddhayastāsāṃ satyabhyāse kutaḥ sthitiḥ ||128||

na caivaṃ laṅghanādeva laṅghanaṃ balayatnayoḥ |

taddhetvoḥ sthitaśaktitvāllaṅ ghanasya sthitātmatā ||129||

tasyādau dehavaiguṇyāt paścādvadavilaṅghanam |

śanairyatnena vaiguṇye niraste svabale sthitiḥ ||130||

kṛpā svabījaprabhavā svabījaprabhavairna cet |

vipakṣairbādhyate citte prayātyatyantasātmatām ||131||

tathā hi mūlamabhyāsaḥ pūrvaḥ pūrvaḥ parasya tu |

kṛpāvairāgyabodhādeścittadharmasya pāṭave ||132||

kṛpātmakatvamabhyāsād ghṛṇāvairāgyarāgavṛt |

niṣpannaḥ karuṇotkarṣaḥ paraduḥkhākṣameritaḥ ||133||

dayāvān duḥkhahānārthamupāyeṣvabhiyujyate |

parokṣopeyataddhetostadākhyānaṃ hi duṣkaram ||134||

yuktyāgamābhyāṃ vimṛśan duḥkhahetu parīkṣate |

tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ ||135||

yatastathā sthite hetau nivṛttirne ti paśyati |

falasya hetorhānārtha tadvipakṣaṃ parīkṣate ||136||

sādhyate tadvipakṣo'po heto rūpāvabodhataḥ |

ātmātmīyagrahakṛtaḥ snehaḥ saṃskāragocaraḥ ||137||

heturvirodhi nairātmdarśanaṃ tasya bādhakam |

bahuśo bahudhopāyaṃ kālena bahunāsya ca ||138||

gacchantyabhyasyatastatra guṇadoṣāḥ prakāśatām |

buddheśca pāṭavāddhetorvāsanā'taḥ prahīyate ||139||

parārthavṛttaiḥ khaḍgāderviśeṣo'yaṃ mahāmuneḥ |

upāyābhyāsa evāyaṃ tādarthyācchāsanaṃ matam ||140||

niṣpatteḥ prathamaṃ bhāvāddheturuktamidaṃ dvayam |

hetoḥ prahāṇaṃ triguṇaṃ sugatatvamaniḥśrayāt ||149||

duḥkhasya śastaṃ nairātmyadṛṣṭeśca yuktito'pi vā |

punarāvṛttirityuktau janmadoṣasamudbhavau ||142||

ātmadarśanabījasya hānādapunarāgamaḥ |

tad bhūtabhinnātmatayā śeṣamakleśanirjvaram ||143||

kāyavāgbuddhivaiguṇyaṃ mārgoktyapaṭutāpi vā |

aśeṣahānamabhyāsād uktyāderdoṣasaṃkṣayaḥ ||144||

netyeke vyatireko'sya sandigdho vyabhicāryataḥ |

akṣayitvaṃ ca doṣāṇāṃ nityatvādanupāyataḥ ||145||

upāyasyāparijñānādapi vā parikalpayet |

hetumattvād viruddhasya hetorabhyāsataḥ kṣayāt ||146||

hetusvabhāvajñānena tajjñānamapi sādhyate |

tāyaḥ svadṛṣṭamārgoktiḥ vaifalyād vakti nānṛtam ||147||

dayālutvāt parārthañca sarvārambhābhiyogataḥ |

tasmāt pramāṇam tāyo vā catuḥsatyaprakāśanam ||148||

duḥkhaṃ saṃsāriṇaḥ skandhāḥ rāgādeḥ pāṭavekṣaṇāt |

abhyāsānna yadṛcchāto'hetorjanmavirodhataḥ ||149||

vyabhicārānna vātādidhirmaḥ prakṛtisaṅkarāt |

adoṣaścettadanyo'pi dharmaḥ kiṃ tasya nekṣyate ||150||

na sarvadharmaḥ sarveṣāṃ samarāgaprasaṅgatā |

rūpādivadadoṣaścet tulyaṃ tatrāpi codanam ||151||

ādhipatyaṃ viśiṣṭānāṃ yadi tatra na karmaṇām |

viśeṣe'pi ca doṣāṇāmaviśeṣād asiddhatā ||152||

na vikārād vikāreṇa sarveṣām na ca sarvajāḥ |

kāraṇe vardhamāne ca kāryahānirna yujyate ||153||

tāpādiṣviva rāgādervikāro'poi sukhādijaḥ |

vaiṣamyajena duḥkhena rāgasyānudbhavo yadi ||154||

vācyaṃ kenodbhavaḥ sāmyānmadavṛddhiḥ smarastataḥ |

rāgī viṣamadoṣo'pi dṛṣṭaḥ sāmye'pi nāparaḥ ||155||

kṣayādasṛksru to'pyanye naikastrīniyato madaḥ |

tenaikasyāṃ na tīvraḥ syād aṅga rūpādyapīti cet ||156||

na sarveṣāmanekāntānna cāpyaniyato bhavet |

aguṇagrāhiṇo'pi syāt aṅgaṃ so'pi guṇagrahaḥ ||157||

yadi sarvo guṇagrāhī syād hetoraviśeṣataḥ |

yadavastho mato rāgī na dveṣī syācca tādṛśaḥ ||158||

tayorasamarūpatvānniyamaścātra nekṣyate |

sajātivāsanābhedapratibaddhapravṛttayaḥ ||159||

yasya rāgādayastasya naite doṣāḥ prasaṅginaḥ |

etena bhūtadharmatvaṃ niṣiddham niḥśrayasya ca ||160||

niṣedhānna pṛthivyādiniḥśritā dhavalādayaḥ |

tadupādāyaśabdaśca hetvarthaḥ svāśrayeṇa ca ||161||

avinirbhāgavartitvād rūpāderāśrayo'pi vā |

madādiśakteriva ced vinirbhāgaḥ na vastunaḥ ||162||

śaktirarthāntaraṃ vastu naśyennāśritāmāśraye |

tiṣṭhatyavikale yāti tattulyaṃ cenna bhedataḥ ||163||

bhūtacetanayoḥ bhinnapratibhāsāvabodhataḥ |

āvikārañca kāyasya tulyarūpaṃ bhavenmanaḥ ||164||

rūpādivat vikalpasya kaivārthaparatantratā |

anapekṣya yadā kāyaṃ vāsanābodhakāraṇam ||165||

jñānaṃ syāt kasyacit kiñcit kutaścit tena kiñcina |

avijñānasya vijñānānupādānācca sidhyati ||166||

vijñānaśaktisambandhādiṣṭaṃ cet sarvavastunaḥ |

etat sāṃkhyapaśoḥ ko'nyaḥ salajjo vaktumīhate 167||

adṛṣṭapūrvamastīti tṛṇāgre kariṇāṃ śatam |

yad rūpaṃ dṛśyatāṃ yātaṃ tad rūpaṃ prāṅ na dṛśyate ||168||

śatadhā viprakīrṇe'pi hetau tad vidyate katham |

rāgādyaniyamo'pūrvaprādurbhāve prasajyate ||169||

bhūtātmatā'natikrāntaḥ sarvo rāgādimān yadi |

sarvaḥ samānarāgaḥ syād bhūtātiśayato na cet ||170||

bhūtānāṃ prāṇatā'bhede'pyayaṃ bhedo yadāśrayaḥ |

tannirhrāsātiśayavat tadbhāvāt tāni hāpayet ||171||

na ced bhede'pi rāgādihetutulyātmatākṣayaḥ |

sarvatra rāgaḥ sadṛśaḥ syāddhetossadṛśātmanaḥ ||172||

na hi gopratyayasyāsti samānātmabhuvaḥ kvacit |

tāratabhyaṃ pṛthivyādau prāṇitāderihāpi vā ||173||

auṣṇyasya tāratamye'pi nānuṣṇo'gniḥ kadācana |

tathehāpīti cennāgnerauṣṇyād bhedaniṣedhataḥ ||174||

tāratamyānubhavino yasyānyasya sato guṇāḥ |

te kvacit pratihanyante tadbhede dhavalādivat ||175||

rūpādivanna niyamasteṣāṃ bhūtāvibhāgataḥ |

tat tulyaṃ cenna rāgādeḥ sahotpattiprasaṅġataḥ ||176||

vikalpyaviṣayatvācca viṣayā na niyāmakāḥ |

sabhāgahetuvirahād rāgāderniyamo na vā ||177||

sarvadā sarvabuddhīnāṃ janma vā hetusannidheḥ |

kadācidupalambhāt tadadhru vaṃ doṣaniḥśrayāt ||178||

duḥkhaṃ hetuvaśatvācca na cātmā nāpyadhiṣṭhitam |

nākāraṇamadhiṣṭhātā nityaṃ vā kāraṇaṃ katham ||179||

tasmādanekamekasmādū bhinnakālaṃ na jāyate |

kāryānutpādato'nyeṣu saṅgateṣvapi hetuṣu ||180||

hetvantarānumānaṃ syānnaitan nityeṣu vidyate |

kādācitkatayā siddhā duḥkhasyāsya sahetutā ||181||

nityaṃ sattvamasattvaṃ vā hetorbāhyānapekṣaṇāt |

taikṣṇyādīnāṃ yathā nāsti kāraṇaṃ kaṇṭakādiṣu ||182||

tathā kāraṇametat syād iti kecit pracakṣate |

satyeva yasmin yajjanma vikāre vāpi vikriyā ||183||

tat tasya kāraṇaṃ prāhustat teṣāmapi vidyate |

sparśasya rūpahetutvād darśane'sti nimittatā ||184||

nityānāṃ pratiṣedhena neśvarādeśca sambhavaḥ |

asāmarthyādato heturbhavavāñchāparigrahaḥ ||185||

yasmād deśaviśeṣasya tatprāptyāśākṛto nṛṇām |

sā bhavecchāptyanāptīcchoḥ pravṛttiḥ sukhaduḥkhayoḥ ||186||

yato'pi prāṇinaḥ kāmavibhavecche ca ta mate |

sarvatra cātmasnehasya hetutvāt sampravartate ||187||

asukhe sukhasaṃjñasya tasmāt tṛṣṇā bhavāśrayaḥ |

viraktajanmādṛṣṭerityācāryāḥ sampracakṣate ||188||

adeharāgādṛṣṭeśca dehād rāgasamudbhavaḥ |

nimittopagamādiṣṭamupādānaṃ tu vāryate ||189||

imāṃ tu yuktimanvicchan vādhate svamataṃ svayam |

janmanā sahabhāvaścet jātānāṃ rāgadarśanāt ||190||

sabhāgajāteḥ prāk siddhiḥ kāraṇatve'pi noditam |

ajñānam uktā tṛṣṇaiva santānapreraṇād bhave ||191||

ānantaryācca karmāpi sati tasminnasambhavāt |

tadanātyantikaṃ hetoḥ pratibandhādisambhavāt ||192||

saṃsāritvādanirmokṣo neṣṭatvādaprasiddhitaḥ |

yāvaccātmani na premṇo hāniḥ sa paritasyati ||193||

tāvad duḥkhitamāropya na ca svastho'vatiṣṭhate |

mithyādhyāropahānārtha yatno'satyapi moktari ||194||

avasthā vītārāgāṇāṃ dayayā karmaṇā'pi vā |

ākṣipte'vinivṛttīṣṭeḥ sahakārikṣayādalam ||195||

nākṣeptumaparaṃ karma bhavatṛṣṇāvilaṅghinām |

duḥkhajñāne'viruddhasya pūrvasaṃskāravāhinī ||196||

vastudharmo dayotpattirna sā satvānurodhinī |

ātmāntarasamāropad rāgo dharme'tadātmake ||197||

duḥkhasantānasaṃsparśamātreṇaivaṃ dayodayaḥ |

mohaśca mūlaṃ doṣāṇāṃ sa ca sattvagraho vinā ||198||

tanādyahetau na dveṣo na doṣo'taḥ kṛpā matā |

nāmuktiḥ pūrvasaṃskārakṣaye'nyāpratisandhitaḥ ||199||

akṣīṇaśaktiḥ saṃskāro yeṣāṃ tiṣṭhanti te'naghāḥ |

mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān||200||

tiṣṭhantyeva parādhīnā yeṣāṃ tu mahatī kṛpā |

satkāyadṛṣṭervigamādādya evābhavo bhavet ||201||

mārge cet sahajāhānerna hānau vā bhavaḥ kutaḥ |

sukhī bhaveyaṃ duḥkhī vā mā bhūvamiti tṛṣyataḥ ||202||

yaivā'hamiti dhīḥ saiva sahajaṃ sattvadarśanam |

na hyapaśyannahamiti kaścidātmani snihyati ||203||

na cātmani vinā premṇā sukhakāmo'bhidhāvati |

duḥkhasyotpādahetutvaṃ bandho nityasya tat kutaḥ ||204||

aduḥkhotpādahetutvaṃ mokṣo nityasya tat kutaḥ |

anityatvena yo'vācyaḥ sa heturna hi kasyacit ||205||

bandhamokṣāvapyavācye na yujyete kathañcana |

nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati ||206||

tyaktvemāṃ hrepaṇīṃ dṛṣṭamato'nityaḥ sa ucyatām |

ukto mārgaḥ tadabhyāsādāśrayaḥ parivartate ||207||

sātmye'pi doṣabhāvaścenmārgavat nāvibhutvataḥ |

viṣayagrahaṇaṃ dharmo vijñānasya yathāsti saḥ ||208||

gṛhyate so'sya janako vidyamānātmaneti ca |

eṣā prakṛtirasyāstannimittāntarataḥ skhalat ||209||

vyāvṛttau pratyayāpekṣamadṛḍhaṃ sarpabuddhivat |

prabhāsvaramidaṃ cittaṃ prakṛtyāgantavo malāḥ ||210||

tatprāgapyasamarthānāṃ paścācchaktiḥ kva tanmaye |

nālaṃ praroḍhumatyantaṃ syandinyāmagnivad bhuvi ||211||

bādhakotpattisāmarthyagarbhe śakto'pi vastuni |

nirupadravabhūtārthasvabhāvasya viparyayaiḥ ||212||

na bādhā yatnavattve'pi buddhestatpakṣapātataḥ |

ātmagrahaikayonitvāt kāryakāraṇabhāvataḥ ||213||

rāgapratighayirbādhā bhede'pi na parasparam |

mohāvirodhānmaitryādernātyantaṃ doṣanigrahaḥ ||214||

tanmūlāśca malāḥ sarve sa ca satkāyadarśanam |

vidyāyāḥ pratipakṣatvāccaittatvenopalabdhitaḥ ||215||

mithyopalabdhirajñānaṃ yukteścānyadayuktimat |

vyākhyeyo'tra virodho yaḥ tadvirodhācca tanmayaiḥ ||216||

virodhaḥ śūnyatādṛṣṭeḥ satvadoṣaiḥ prasidhyati |

nākṣayaḥ prāṇidharmatvād rūpādivadasiddhitaḥ ||217||

sambandhe pratipakṣasya tyāgasyādarśanādapi |

na kāṭhinyavadutpattiḥ punardoṣavirodhinaḥ |

sātmatvenānapāyatvāt anekāntācca bhasmavat ||218||

yaḥ paśyatyātmānaṃ tatrāsyāhamiti śāśvataḥ snehaḥ |

snehāt sukheṣu tṛṣyati tṛṣṇā doṣāṃstiraskurute ||219||

guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte |

tenātmābhiniveśo yāvat tāvat sa saṃsāre ||220||

ātmani sati parasaṃjñā svaparavibhāgāt parigrahadveṣau |

anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante ||221||

niyamenātmani snihyaṃstadīye na virajyate ||222||

na cāstyātmani nirdoṣe snehāpagamakāraṇam |

snehaḥ sadoṣa iti cet tataḥ kiṃ tasya varjanam ||223||

adūṣite'sya viṣaye na śakyaṃ tasya vajanam |

prahāṇiticchadveṣāderguṇadoṣānubandhinaḥ ||224||

tayoradṛṣṭirviṣaye na tu bāhyeṣu yaḥ kramaḥ |

na hi snehaguṇāt snehaḥ kintvarthaguṇadarśanāt ||225||

kāraṇe'vikale tasmin kārya kena nirvāryate |

kā vā sadoṣatā dṛṣṭā snehe duḥkhasamāśrayaḥ ||226||

tathāpi na virāgo'tra svatvadṛṣṭeryathātmani |

na tairvinā duḥkhaheturātmā cet te'pi tādṛśāḥ ||227||

nirdoṣaṃ dvayamapyevaṃ vairāgyānna dvayostataḥ |

duḥkhabhāvanayā syāccedahidaṣṭāṅgahānivat ||228||

ātmīyabuddhīhānyā'tra tyāgo na tu viparyaye |

upabhogāśrayatvena gṛhīteṣvandriyādiṣu ||229||

svatvadhīḥ kena vāryeta vairāgyaṃ tatra tat kutaḥ |

pratyakṣameva sarvasya keśādiṣu kalevarāt ||230||

cyuteṣu saghṛṇā buddhirjāyate'nyeṣu saspṛhā |

samavāyādisambandhajanitā tatra hi svadhīḥ ||231||

sa tathaiveti sā doṣadṛṣṭāvapi na hīyate |

samavāyādyabhāve'pi sarvatrāstyupakāritā ||232||

duḥkhopakārānna bhavedaṃgulyāmiva cet svadhīḥ |

na h yekāntena tad duḥkhaṃ bhūyasā saviṣānnavat ||233||

viśiṣṭasukhasaṅgāt syāt tadvirudve virāgitā |

kiñcit parityajet saukhyaṃ viśiṣṭasukhatṛṣṇayā ||234||

nairātmye tu yathālābhamātmasnehāt pravartate |

alābhe mattakāsinyā dṛṣṭā tiryakṣu kāmitā ||235||

yasyātmā vallabhastasya sa nāśaṃ kathamicchiti |

nivṛttasarvānubhavavyavahāraguṇāśrayam ||236||

icchet prema katham premṇaḥ prakṛtirna hi tādṛśī |

sarvathātmagrahaḥ snehamātmani draḍhayatyalam ||237||

ātmīyasnehabījaṃ tu tadavasthaṃ vyavasthitam |

yatne'pyātmīyavairāgyaṃ guṇaleśasamāśrayāt ||238||

vṛttimān pratibadhnāti taddoṣān saṃvṛṇoti ca |

ātmanyapi virāgaścedidānīṃ yo virajyate ||239||

tyajatyasau yathātmānaṃ vyarthā'to duḥkhabhāvanā |

duḥkhabhāvanayā'pyeṣa duḥkhameva vibhāvayet ||240||

pratyakṣaṃ pūrvamapi tat tathāpi na virāgavān |

yadyapyekatra doṣeṇa tatkṣaṇaṃ calitā matiḥ ||241|

virakto naiva tatrāpi kāmīva vanitāntare |

tyājyopādeyabhede hi saktiryaivaikabhāvinī ||242||

sā bījaṃ sarvasaktīnāṃ paryāyeṇa samudbhave |

nirdoṣaviṣayaḥ sneho nirdoṣaḥ sādhanāni ca ||243||

etāvadeva ca jagat kvedānīṃ sa virajyate |

sadoṣatā'pi cet tasya tatrātmanyapi sā samā ||244||

tatrāviraktastaddoṣe kvedānīṃ sa virajyate |

guṇadarśanasambhūtaṃ snehaṃ bādhitadoṣadṛk ||245||

sa cendriyādau na tvevaṃ bālāderapi sambhavāt |

doṣavatyapi sadbhāvāt abhāvād guṇavatyapi ||246||

anyatrātmīyatāyāṃ vā'pyatītādau vihānitaḥ |

tata eva ca nātmīyabuddherapi guṇekṣaṇam ||247||

kāraṇam hīyate sāpi tasmānnāguṇadarśanāt |

api cāsadguṇāropaḥ snehāt tatra hi dṛśyate ||248||

tasmāt tatkāraṇābādhī bidhistaṃ bādhate katham |

parāparaprārthanāto vināśotpādabuddhitaḥ ||249||

indriyādau pṛthagbhūtamātmānaṃ vetyayaṃ janaḥ |

tasmānnaikatvadṛṣṭyāpi snehaḥ snihyan sa ātmani ||250||

upalambhāntaraṅ geṣu prakṛtyaivānurajyate |

pratyutpannāt tu yo duḥkhānnirvedo dveṣa īdṛśaḥ ||251||

na vairāgyam tadāpyasya sneho'vasthāntareṣaṇāt |

dveṣasya duḥkhayonitvāt sa tāvanmātrasaṃsthitiḥ ||252||

tasmin nivṛtte prakṛtiṃ svāmeva bhajate punaḥ |

audāsīnyaṃ tu sarvatra tyāgopādānahānitaḥ ||253||

vāsīcandanakalpānāṃ vairāgyaṃ nāma kathyate |

saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā ||254||

sā ca naḥ pratyayotpattiḥ sā nairātmyadṛgāśrayaḥ |

muktistu śūnyatādṛṣṭestadarthāḥ śeṣabhāvanāḥ ||255||

anityāt prāha tenaiva duḥkhaṃ duḥkhānnirātmatām |

aviraktaśca tṛṣṇāvān sarvārambhasamāśritaḥ ||256||

so'muktaḥ kleśakarmabhyāṃ saṃsārī nāma tādṛśaḥ |

ātmīyameva yo necched bhoktāpyasya na vidyate ||257||

ātmāpi na tadā tasya kriyābhogau hi lakṣaṇam |

tasmādanādisantānatulyajātīyabījikām ||258||

utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ |

āgamasya tathābhāvanibandhanamapaśyatām ||259||

muktimāgamamātreṇa vadanna paritoṣakṛt |

nālaṃ vījādisaṃsiddho vidhiḥ puṃsāmajanmane ||260||

tailābhyaṅgāgnidāhāderapi muktiprasaṅgataḥ |

prāg gurorlāghavāt paścānna pāpaharaṇaṃ kṛtam ||261||

mā bhūd gauravamevāsya na pāpaṃ gurvamūrttitaḥ |

mithyājñānatadudbhūtatarṣasañcetanāvaśāt ||262||

hīnasthānagatirjanma tatastacchinna jāyate |

tayoreva hi sāmarthya jātau tanmātrabhāvataḥ ||263||

te cetane svayaṃ karmetyakhaṇḍaṃ janmakāraṇaṃ |

gatipratītyoḥ karaṇānyāśrayāstānyadṛṣṭataḥ ||264||

adṛṣṭanāśādagatiḥ tatsaṃskāro na cetanā |

sāmarthya karaṇotpatterbhāvābhāvānuvṛttitaḥ ||265||

dṛṣṭaṃ buddherna cānyasya santi tāni nayanti kim |

dhāraṇapreraṇakṣobhanirodhāścetanāvaśāḥ ||266||

na syusteṣāmasāmarthye tasya dīkṣādyanantaram |

atha buddhestadābhāvānna syuḥ sandhīyate malaiḥ ||267||

buddhasteṣāmasāmarthye jīvato'pi syurakṣamāḥ |

nirhrāsātiśayāt puṣṭau pratipakṣasvapakṣayoḥ ||268||

doṣāḥ svabījasantānā dīkṣite'pyanivāritāḥ |

nityasya nirapekṣatvāt kramotpattirvirudhyate ||269||

kriyāyāmakriyāyāñca kriyayoḥ sadṛśātmanaḥ |

aikyañca hetuphalayorvyatirekastatastayoḥ ||270||

kṛrtṛ bhoktṛtvahāniḥ syāt sāmarthya ca na sidhyati |

anyasmaraṇabhogādiprasaṅgāśca na bādhakāḥ ||271||

asmṛteḥ kasyacit tena hyanubhūteḥ smṛtodbhavaḥ |

sthiraṃ sukhaṃ mamāhaṃ cetyādisatyacatuṣṭaye ||272||

abhūtān ṣoḍaśākārān āropya paritṛṣyati |

tatraiva tadviruddhārthatattvākārānurodhinī ||273||

hanti sānucarāṃ tṛṣṇāṃ samyagdṛṣṭiḥ subhāvitā |

trihetornodbhavaḥ karmadehayoḥ sthitayorapi ||274||

ekābhāvād vinā bījaṃ nāṃkurasyeva sambhavaḥ |

asambhavād vipakṣasya na hāniḥ karmadehayo ||275||

aśakyatvācca tṛṣṇāyāṃ sthitāyāṃ punarudbhavāt |

dvayakṣayārtha yatne ca vyarthaḥ karmakṣaye śramaḥ ||276||

falavaicitryadṛṣṭeśca śaktibhedo'numīyate |

karmaṇāṃ tāpasaṃkleśāt naikarūpāt tataḥ kṣayaḥ ||277||

falaṃ kathañcit tajjanyamalpaṃ syānna vijātimat |

athāpi tapasaḥ śaktyā śaktisaṅkarasaṃkṣayaiḥ ||278||

kleśāt kutaściddhīyetāśeṣamakleśaleśataḥ |

yadīṣṭamaparaṃ kleśāt tat tapaḥ kleśa eva cet ||279||

tat karmafalamityasmānna śakteḥ saṅkarādikam |

utpatsudoṣanirghātād ye'pi doṣavirodhinaḥ ||280||

tajje karmaṇi śaktāḥ syuḥ kṛtihāniḥ kathaṃ bhavet |

doṣā na karmaṇo duṣṭaḥ karoti na viparyayāt ||281||

mithyāvikalpena vinā nābhilāṣaḥ sukhādapi |

tāyat tatvasthirāśeṣaviśeṣajñābasādhanam ||282||

bodhārthatvād gameḥ bāhyaśaikṣāśaikṣādhikastataḥ |

parārthajñānaghaṭanaṃ tasmāt tacchāsanaṃ tataḥ ||283||

dayāparārthatantratvam siddhārthasyāvirāmataḥ |

dayayā śreya ācaṣṭe jñānāt satyaṃ sasādhanam ||284||

taccabhiyogavān vaktuṃ yatastasmāt pramāṇatā |

upadeśatathābhāvastutistadupadeśataḥ ||285||

pramāṇatattvasiddh yartham anumāne'pyavāraṇāt |

prayogadarśanād vā'sya yat kiñcidudayātmakam ||286||

nirodhadharmakaṃ sarva tad ityādāvanekadhā |

anumānāśrayo liṅgamavinābhāvalakṣaṇam ||

vyāptipradarśanāddhetoḥ sādhyenoktañca tat sphuṭam ||287||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project