Digital Sanskrit Buddhist Canon

Sāraparivarto nāma saptaviṃśatitamaḥ

Technical Details
XXVII

sāraparivarto nāma saptaviṃśatitamaḥ|



māyopamaparivartasyānte prathamo grāhyavikalpa uktaḥ| itare trayo vikalpā iha sāraparivarte vaktavyāḥ| tatra dvitīyaṃ grāhyavikalpamadhikṛtya śāstram|



[135] bhavaśāntiprapātitvānnyūnatve'dhigamasya ca|

parigrahasyābhāve ca vaikalye pratipadgate||5-10||



[136] parapratyayagāmitve samuddeśanivartane|

prādeśikatve nānātve sthānaprasthānamohayoḥ||5-11||



[137] pṛṣṭhato gamane ceti vikalpo'yaṃ navātmakaḥ|

nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ||5-12||



adhigamanyūnatādau doṣe bodhisattvapraheye[']bhāvānnivṛttipakṣādhiṣṭhāno navavidhaśca śrāvakādīnāṃ manobhavastairaheyatvāt| etānāha atha khalvityādinā'tha khalu bhagavānityataḥ prāk| tatra śāriputra ekamāha| tataḥ subhūtirekaṃ tato devaputrāstrīn| punaḥ subhūtiścaturaḥ| ihāpi pratipakṣāḥ paṭhyante| tadviparyayeṇa vikalpā gamyante| sāre batāyamiti bataśabdo harṣe| utkṛṣṭaṃ phalaṃ samyaksaṃbodhiḥ| so'nusāraḥ| tannimittaṃ bodhisattvaścarati| katama ityāha| ya ityādi| prajñāpāramitā cātra ubhayanairātmyajñānamucyate| tasyāṃ carataḥ saṃsāre nātyantamudvego nirvāṇe nātyantamutkaṇṭhā| ubhayoranupalambhatvāt| tatoyamanuttarāṃ samyaksambodhimadhigacchediti pratipakṣaḥ| anyathā tu saṃsāre vā patetpañcabhiḥ pāramitābhiḥ| nirvāṇe vā pudgalanairātmyajñānāt| ata eva ca vinā prajñāpāramitayā bodhisattvo bodhisattvākhyāṃ na labhate| tadyathā samyagabhiṣiktopi cakravartinaḥ putraścakravartiśabdaṃ vinā saptabhī ratnairityadhigamanyūnatāvikalpaḥ||



saraṇaṃ sāraḥ| karma dharmaḥ| gamyatā sudharṣaṇatetyarthaḥ| viparyayādasāro durddharṣaṇatā| ataḥ pāramitānāṃ durddharṣaṇatve sa carati yaścarati prajñāpāramitāyām| sā hi tāsāṃ parigrahasamarthā| tadyathā strīṇāṃ sadhūrtake nagaramārge śasrapāṇipuruṣa iti pratipakṣaḥ| anyathā sudharṣaṇāḥ syuriti parigrahābhāvavikalpaḥ||



etadabhavaditi namaskartavyā ityādyatha khalvityataḥ prāk| namaskartavyāsta iti kutaḥ ? pratipattisākalyādaparādhīnatvāduddeśānivṛtteśca| ata evāhuḥ yairityādi| sarvamabhinirhṛtānīti pratipattitaḥ pañcabhiḥ pāramitābhiḥ| ihetyubhayanairātmyavedinyām| ata eva gambhīrāyāmiti pratipakṣaḥ| tasyāmacaratāṃ pratipattivaikalyaṃ syāt| tataste mārādibhiḥ suyodhanāḥ syuḥ| akṣatakavacā iva yodhāḥ pratiyodhairiti pratipattivaikalyavikalpaḥ||



tathetyādi| ye ceti vartate| tatheti prajñāpāramitāpradhānāsu pāramitāsu caranta iti hetau śatṛpratyayaḥ| tathā caraṇādityarthaḥ| tataḥ kimityāha| bhūtakoṭirityādi| yathā hi cakravartī pradhānaṃ mahāprabhāvatvāt, kodrārātīḥ (? koṭṭarājānaḥ) tadanuvartinastathaiva prajñāpāramitā pradhānaṃ tayā saṃsāranirvāṇayoranupalambhāt| yathā te pāramitābhiḥ saṃsāre na pātyante tathā pudgalanairātmyajñānavaśena bhūtakoṭiṃ na sākṣātkurvanti| yadi tu prajñāpāramitā pradhānaṃ na syāt tadā hīnabodhiṃ bhūtakoṭiṃ sākṣātkuryureveti parapratyayagāmitvavikalpaḥ||



anenāpītyādi| aneneti vakṣyamāṇena| tamevāhurya ityādinā na sākṣātkurvantīti| kutaḥ ? uddeśaḥ samyaksaṃbodhau litsā| kutastasmādanivṛttiḥ ? yato na tāvatprajñāpāramitā tato nivartate tadarthameva tasyāṃ caraṇāt| nāpītarāḥ| tadanupraviṣṭānāṃ tāsāmapyanivṛtteḥ| tadyathā sarvāḥ kunadyo mahānadīmanupraviśya samudrameva gacchanti na nivartata ityuddeśanivṛttikalpaḥ||



navāpyete vikalpā mahatyorbhagavatyo svārthasampattimadhikṛtya yojitāḥ| ataḥ prādeśikatvanānātvavikalpau yathā tayoruktau tathā tāvad brūmaḥ| pāramitāpañcakaṃ vāmahastavat| ṣaṣṭhī dakṣiṇahastavat| ubhābhyāṃ sarvakṛtyeṣu vyāpārasiddheriti pratipakṣaḥ| yadi tu dakṣiṇahastaprāyā ṣaṣṭhī na syāttadā prādeśikaḥ syādvyāpāra iti prādeśikavikalpaḥ||



yathā hi nānārasāḥ kunadīmahānadyo mahāsamudramanupraviśyaikarasā bhavanti tathā nānārasāḥ pañca pāramitāḥ ṣaṣṭhīmanupraviśyaikarasā bhavantīti pratipakṣaḥ| nānārasāḥ tathaiva tāḥ samyaksambodhāvapīti nānātvavikalpaḥ| asyāṃ tu bhagavatyāṃ parārthasannāhamadhikṛtya dvāvimau vikalpau subhūtirāhetyādinā| atha khalvityādinā tatra sannahyanta ityanena duṣkaratvaṃ darśitamanantānāṃ sattvānāmarthasya kartumaśakyatvāt| tathāpyevameva sannāhaḥ kartavya īdṛśīṃ mahāśayatāmantareṇa svaparārthayoḥ kartumaśakyatvāditi pratipakṣaḥ| sarvasattvānāmarthasya kenacidakaraṇādātmavineyānāmarthāya sannāhaḥ kartavya iti prādeśikatvavikalpaḥ||



nānātvavikalpapratipakṣaḥ samatā| tāmeva vivakṣuḥ paramaduṣkaratvamāha te cetyādinā| vainayikā iti vinayārhāḥ sattvāḥ| tathāpi kasya duṣkaratetyata āha| evaṃ cetyādi| dṛṣṭāntena dṛḍhīkartumāha| ākāśamityādi| tatkasya hetoriti kutaḥ sādharmyādityarthaḥ| ata uttaraṃ ākāśetyādi| anenetyupasaṃhāraḥ| punadrdṛḍhīkartumāha| ākāśenetyādi| ākāśopamaiḥ sattvairityarthaḥ| kuto vivāda ityāha| ayaṃ cetyādi veditavyāntam| caśabdo hetau| vivādaḥ kalahaḥ| sattvānayaṃ vinetukāmaste cāsattvātpariharantīti kalahaḥ| vainayiketyādi| yathā ca vineyā na santi tathā vinayitāpi| tata ubhayāsattayā sutarāṃ paramaduṣkaratā| evamiyaṃ bodhisattvena sarvasattvātmasamatā draṣṭavyā yataḥ śaknuyāt svaparārthau kartum| sa punarasyāṃ caran kathaṃ jñeya ityāha| sa cedityādi| na saṃsīdatīti na khidyate sutarāṃ prīyata ityarthaḥ| tatkasya hetoriti| mattasya prajñāpāramitāyāṃ caraṇaṃ kasya hetornaiva kasyacit| dharmanairātmyā'darśanāditi bhāvaḥ| ata uttaraṃ sattvaviviktatayetyādi| evamityādinā draṣṭavyāntenopasaṃhāraḥ| viviktatā hi sarvadharmāṇāṃ samateti vistareṇa pratipakṣaḥ| nānā sattvā nānā dharmāstato nāstyekarasā prajñāpāramiteti nānātvavikalpaḥ||



evaṃ devaputrā ityādi| eva bhāṣyamāṇāyāmiti| evamidānīṃ mayā deśyamānāyāṃ sarvadharmaviviktatāyāmiti caryākāle deśyamānāyāṃ bodhisattvo na saṃsīdatīti sambandhaḥ| na saṃsīdatīti sthānaprasthānayorna muhyati| kena gantavyaṃ kva vā sthātavyamiti| tayaiva sarvadharmasamatāsaṃvedinyā prajñāpāramitayorasaṃmohāt| tathāhi| yena bodhistena gantavyaṃ bodhau sthātavyam| te ca gatisthitī tasyā eva svādhī ne hetuphalāvasthe| tato yena sā gacchati yatra vā tiṣṭhati tatpariṇāmitā api pañca pāramitāstenaiva gacchanti tatraiva tiṣṭhanti| tadyathā cakravartinaścakraratnaṃ yena gacchati yatra vā tiṣṭhati sarvo balakāyastenaiva gacchati tatraiva tiṣṭhatīti pratipakṣaḥ| avijñāḥ pañcapāramitāḥ ṣaṣṭhī nirābhāsā| tataḥ sthānaprasthānayoraniścayaḥ sthānaprasthānaṃ(na)sammohavikalpaḥ||



yata ityādi na saṃsīdatīti prasāditametat| yataśca na saṃsīdati tato gamyate carati prajñāpāramitāyāṃ pūrvameveti śeṣaḥ| anyathā kuto na saṃsīdet| tadyathā cakravartinaścakraratnamagrato gacchati paścādbalakāya iti pratipakṣaḥ| udāraviṣayatvātpañcapāramitāḥ prāk pravartante| sūkṣmaviṣayatvāt pṛṣṭhataḥ ṣaṣṭhīti pṛṣṭhato gamanavikalpaḥ||



ityukto dvitīyo grāhyavikalpo navavidhaḥ||



prathamaṃ grāhakavikalpamadhikṛtya śāstram-



[138] grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇa|

manaskriyāyāṃ dhātūnāmupaśleṣe trayasya ca||5-13||



[139] sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ|

śa(sa)ktau ca pratipakṣe ca yathecchaṃ ca gatikṣatau||5-14||



dravyasannātmā 'prathamo grāhakaḥ'| sa cāsti prajñāpāramitāvat| sā hi kiñcidgṛṇhāti kiñcinmuñcatīti grahaṇamokṣaṇavikalpaḥ| sāpi na gṛṇhāti na muñcatīti pratipakṣaḥ||



gṛhyanta eva dharmāsteṣāṃ manasikārāditi manasikāravikalpaḥ| na sa dharmānmanasikarotīti pratipakṣaḥ||



manasikarotyeva dharmāstraidhātuke śleṣāditi traidhātukaśleṣavikalpaḥ| nāsau traidhātuke śliṣyatīti pratipakṣaḥ||



traidhātuke sthitaḥ kathaṃ tatra na śliṣyatīti sthānavikalpaḥ| nāsau kvacittiṣṭhatīti pratipakṣaḥ||



satyabhiniveśe kathaṃ na tiṣṭhatīti abhiniveśavikalpaḥ| nāsau kiñcidabhiniviśata iti pratipakṣaḥ||



asti bodhisattvasya dharmavastūnāṃ prajñaptiḥ| dānapāramitā śīlapāramitā yāvat sarvākārajñateti sarvavastuprajñaptivikalpaḥ| sāpyasya nāstīti pratipakṣaḥ||



śa(sa)kta eva samyaksambodhau tāmabhisambudhyate| anyathā vaimukhyāditi śa(sa)ktivikalpaḥ| aśa(sa)ktāḥ sarvadharmā aparigṛhītāḥ| na cāśa(sa)ktaḥ kiñcidabhisambudhyate| sa cedevaṃ carati carati prajñāpāramitāyāmiti pratipakṣaḥ||



dānapāramitā'śūnyā śīlapāramitā'śūnyetyevamādi pratipakṣavikalpaḥ| sopi bodhisattvasya nāstīti pratipakṣaḥ||



sarvākāraiḥ sarvadharmāṇāmanupalambhe yathecchagamanaṃ tasya kṣatiḥ| sā bodhisattvasyāstīti yathecchagamanavyāghātavikalpaḥ| sopi tasya nāstīti pratipakṣaḥ|



amī nava prabhedā mahatyorbhagavatyoruktāḥ| asyāṃ tu sāmānyena dravyasadgrāhakavikalpaṃ sapratipakṣamāha| atha khalvityādinā nāpītyataḥ prāk| jānanneveti na hi bhagavataḥ kiñcidajñātamasti| bodhisattvo mahāsattva iti lokaprasiddhito dravyasatpudgalarūpaḥ sa kena kāraṇena na saṃsīdatīti dravyasadgrāhakavikalpaḥ| tasya pratipakṣo'nupalambhaḥ| tamevāha| viviktatvādityādinā| asattvādityarthaḥ| sa hi svayamasat kutaḥ saṃsīdatīti|



dvitīyaṃ grāhakavikalpamadhikṛtya śāstram-



[140] yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe|

sanirodhe samutpāde vastuyogaviyogayoḥ||4-15||



[141] sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ|

pratyarthikopalambhe ca vikalpo grāhako'paraḥ||4-16||



ete nava vikalpāḥ pṛthagjanānāṃ prathamasyaiva bhāvānna teṣāṃ dharmāḥ| tairapraheyatvāt| teṣāṃ pratipakṣaḥ ṣaṣṭhī yathā sūtram| yathā sārathiraśvānāṃ sanmārgeṇa yathoddeśaṃ netā tathā ṣaṣṭhī pañcānāmiti pratipakṣaḥ| ṣaṣṭhyabhāvānniyanturabhāvādyathoddeśāniryāṇavikalpaḥ|



sarvākārajñatāmārgo bodhisattvānāṃ mārgaḥ| hīnabodhimārgasteṣāmamārgaḥ| tayoravadhāraṇaṃ ṣaṣṭhyaiveti saiva pratipakṣaḥ| tadabhāve mārgāmārgāvadhāraṇavikalpaḥ|



naiṣā kasyaciddharmasyotpādikā nirodhikā vā dharmatāṃ pramāṇīkṛtyeti pratipakṣaḥ| utpādikā buddhadharmāṇāṃ nirodhikā tadāvaraṇānāmityutpādanirodhavikalpaḥ|



sarvadharmā na saṃyuktā na visaṃyukta iti pratipakṣaḥ| saṃyuktā visaṃyuktā veti saṃyogaviyogavikalpaḥ|



rupādau yāvatsarvākārajñatāyāṃ na sthāsyatīti yogaḥ karaṇīyaḥ| sarvadharmāṇāṃ kvacidapyasthitatvāditi pratipakṣaḥ| rūpe yāvatsarvākārajñatāyāṃ sthāsyatīti sthānavikalpaḥ||



yathā hi phalakāmo bījamavaropya samyak savardhya yāvatphalāni paripācya bhakṣayati| evaṃ mahābodhikāmaḥ pāramitāsu śikṣitvā tābhiḥ sattvānanugṛhya saṃsārānmocayatīti pratipakṣaḥ| bodhau cittamutpādya sattvānupekṣata iti gotravipraṇāśavikalpaḥ||



prārthito'rthaḥ prārthanā| sarvadharmavaśavartitāmanuprāptukāmena ṣaṣṭhyāṃ śikṣitavyamiti pratipakṣaḥ| tacca śikṣamāṇe sā na syāditi prārthanābhāvavikalpaḥ||



ṣaṣṭhī hetuḥ sarvadharmāṇāṃ samudra iva sarvaratnānāṃ tayā paribhāvitā hi śukladharmā buddhadharmā bhavantīti pratipakṣaḥ| ṣaṣṭhyabhāve heturna syāditi hetvabhāvavikalpaḥ||



prajñāpāramitāyāṃ carantaṃ traiyadhvikā buddhāḥ samanvāharanti| na ca rūpādito yāvanna sarvākārajñatātaḥ| api tu yatra na rūpādi yāvadyatra na sarvākārajñatā tathā samanvāharantīti pratipakṣaḥ| rūpādito yāvatsarvākārajñatātaḥ samanvāharantīti pratyarthikadharmopalambhavikalpaḥ||



etepi na va prabhedāḥ mahatyorbhagavatyoruktāḥ| asyāṃ tu sāmānyenaiva prajñaptisaṃgrāhakavikalpaṃ sapratipakṣamāha| nāpītyādinā api tu khalvityataḥ prāk| kaściddharma iti ātmaprajñaptiviṣayaḥ skandhādiḥ| na saṃsīdatīti svayamasattvāt| ata evāha| tatkasyetyādi| kaściddharma iti skandhādi cittaṃ vā| sopītyādi| yena dharmeṇeti cittena yo dharma iti bodhisattvaḥ| evametadityādirabhyupagamaḥ| iyatā pratipakṣa uktaḥ|



mā bhūd dravyasatsattvaḥ| ahaṃkāraviṣayaḥ skandhādiśvattaṃ vā bodhisattva iti prajñaptisaṃgrāhakavikalpaścaturthaḥ||



evaṃ bhagavatā caturvidhāvikalpapratipakṣabhūtā bhagavatī vistareṇa deśitā| bodhisattvastu tasyāṃ caran yathā jñeyastadāha| api tu khalvityādi| bhāṣyamāṇe granthataḥ| deśyamāne arthataḥ| nirdeśyamāne nirviśeṣaṃ kathanāt| upadiśyamāne rahasyakathanāt| na saṃsīdati na mandībhavati| na viṣīdati khedāt| na viṣādamāpadyate santatakhedāt| nāvalīyate cittanamanāt| na saṃlīyate santataṃ tannamanāt| vipṛṣṭhaṃ vaimukhyāt| bhagnapṛṣṭhaṃ punarasāṃmukhyāt| nottrasyati trāsonmukhatvāt| na saṃtrasyati samyak trāsāt| nainamāpadyate sātatyena| tadā veditavyaṃ caratyasyāṃ prajñāpāramitāyāmiti| asyāmacarataḥ saṃsīdanādīnāmavaśyaṃbhāvāt|



subhūtirāhetyādinā pāramitāntena subhūterabhyupagamaḥ| evamityādinā| asyāṃ carato'nuśaṃsātiśayānāha| anugṛṇhanti viśeṣādhānataḥ| samanvāharanti smaraṇataḥ| tepi tasya buddhā bhagavanto dharma deśayantīti sambandhaḥ| kīdṛśā ityāha| bhikṣusaṃghetyādi| kīdṛśasyetyāha| prajñāpāramitāyāṃ carata ityādi| nāma cetyādi| nāma saṃjñā| gotraṃ gārgyādi| balaṃ kāyabalaṃ buddhibalaṃ ca| varṇaḥ pariśiṣṭā guṇāḥ| rūpaṃ varṇasaṃsthāne| etāni parikīrtayamānāḥ prakarṣeṇa prakarṣarūpam| udānamiti guṇaharṣobhdavāṃ gāthāṃ udānayantyudāharanti| kasya guṇā ityāha tasyetyādi| tadyathāpītyādinā dṛṣṭāntamāha| evamevetyādinā dārṣṭāntikam| kiṃ sarveṣāmityādinā praśnaḥ| uttaraṃ no hīdamityādinā| sarvasaṃgāḥ sarve'bhūtopalambhāḥ| santi bhagavannityādinā punaḥ praśnaḥ| uttaraṃ santītyādinā| ime ta ityādinopasaṃhāraḥ| aparānapyāha yepītyādinā| imepītyādinopasaṃhāraḥ|



punaraparamityādinā avinivartanīyānāṃ vaśitā tasyāḥ prāptiḥ| tāmavakrāntāḥ praviṣṭāḥ| buddhairnāmādiparikīrtanasyānuśaṃsamāha| yeṣāṃ khalvityādinā punaraparamityādi| kathamadhimokṣyantītyāha| evametadityādi| teṣāṃ ceti na kevalamakṣobhyasya keṣāmityāha| ye cetyādi teṣāṃ ceti| akṣobhya-tabdodhisattvānām| evamityādinā śravaṇānuśaṃsamupasaṃhṛtya tathātvapratipattyādīnāmanuśaṃsotkarṣamāha| evamanuśaṃsātiśayeṣūkteṣu prakṛtāyāḥ prajñāpāramitāyā viśeṣanirdeśa āparivartāntābhdaviṣyati| taṃ prastotuṃ subhūtirāha yadā bhagavannityādi| tathatāvinirmukta iti| tathatāmātrasyeva prakhyānāt| parikalpitasya nānāvidhasyāpratibhāsanāt| na kaściddharma upalabhyate| tadā koyamityādi sugamam| tathataiva tāvannopalabhyata iti tasyā agrāhyatvāt| yaḥ sthāsyatīti bodhisattvaḥ|



sajjatīti vihanyata ityarthaḥ| ārabhyeti adhikṛtya| dharmavādīti yuktivādī| dharmasyeti buddhanirvāṇasya| anudharmamanukūlaṃ mārgaḥ| vyākurvan ācakṣāṇaḥ| vyākaromyācakṣe| sarvadharmāṇāṃ viviktaṃ vivekaḥ śūnyatā| tasminvihāraḥ samādhiḥ sarvadharmāṇāṃ anupalambhaḥ| tasminvihāraḥ yaḥ khalu punarityādinā subhūtervihārādvodhisattvavihārasyortṣa darśayati| upapattimāha| tathāgatavihāraṃ hītyādinā| carataḥ samādhiniṣpattaye| viharato niṣpannena samādhinā| śeṣaṃ subodham| durbodhaṃ tu prāgeva vyākhyātam||



sārādiḥ parivartaḥ sāraparivarttaḥ|



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ saptaviṃśatitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project