Digital Sanskrit Buddhist Canon

Abhimānaparivarto nāma catarśititamaḥ

Technical Details
XXIV

abhimānaparivarto nāma catarśititamaḥ|



atha khalvityādi kathaṃ cānandetyataḥ prāk| ālīno bhavatīti anulagno bhavati| kathamityāha| eṣa ityādi yāvatparipūrayiṣyatīti| na hyevamityādi| yathānyasūtreṣu tathāgatabhāṣitaṃ yujyamānaṃ evamatra nāstītyarthaḥ| gādhaḥ pratiṣṭhā| āsvādo ruciḥ| nāmagotragrahaṇaṃ dhutaguṇakīrtanaṃ ca pūrvavat| utsadā upacitāḥ kāyā rāśayaḥ iti saptamī vivṛddhiḥ||



kathaṃ cetyādyā pavirtāntāt sarvaṃ subodham| ityaṣṭamī vivṛddhiḥ||



yoyamavinivartanīyo'bhimāno bodhisattvasya bavhanarthahetustadupalakṣitaḥ parivarto'bhimānaparivartaḥ||



āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ sāratamānāmni pañjikāyāṃ ratnākaraśāntiviracitāyāṃ caturviśatitamaḥ parivartaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project