Digital Sanskrit Buddhist Canon

dvāviṃśatitamaṃ prakaraṇam

Technical Details


tathāgataparīkṣā dvāviṃśatitamaṃ prakaraṇam | atrāha - vidyata eva bhavasaṃtatiḥ, tathāgatasadbhāvāt | iha hi bhagavatā mahākaruṇopāya prajñādvayadhāriṇā sakalatraidhātukāśeṣasattvajātyādiduḥkhavyupaśamaikamanasā tribhiḥ kalpāsaṃkhyeyaiḥ saptabhirvā nairantaryakrameṇodyacchatā taistairniratiśayairativicitraiḥ puṇyakriyāprārambhaiḥ sakalajagaddhitodayaikakriyālakṣaṇaiḥ priyaikaputrādapyadhikataraniravaśeṣajagadanugrahatatpareṇa mahākaruṇāparavaśena tatratatropapattyāyatane kṣitisalilajvalanapavanasādhāraṇabhaiṣajyamahāmahīruhavajjanānāṃ svecchāta upabhogyatāmātmānamupagamayatā mahākālena sārvajñaṃ sarvākāraparicchedi padamadhigatam | sa evamadhigatasarvajñajñāno bhagavān yathā dharmāṇāṃ tattvaṃ vyavasthitaṃ tathaiva aśeṣato gatatvād buddhatvāt tathāgata ityucyate | yadi bhavasaṃtatirna syāt, tadā tathāgato'pi na syāt | na hi ekena janmanā śakyaṃ tathāgatatvamanuprāptum | tasmādvidyata eva bhavasaṃtatiḥ, tathāgatasadbhāvāditi | ucyate | bhavadīyameva hi idamatimahadajñānaṃ bhavasaṃtānasya avicchedavartitāṃ ca atidīrghakālaṃ ca gamayati, yasya nāma bhavataḥ atimahadajñānadhanāndhakārameva vicitrairupapattiśaraccandrajñānālokairvidhvasyamānamapi aticiratarakālābhyāsavāsanā vistarābhivṛddhamadyāpi na vidhvasyate na nivartate | yadi hi tathāgato nāma kaścit syāt svabhāvataḥ, tadā tasya mahatā kālenābhiniṣpatterbhavasaṃtatiḥ syāt | na ca tathāgato nāma kaścid bhāvasvabhāvata upalabhyate | kevalaṃ tu bhavānavidyātimiropahatamatinayanatayā dvicandrakeśamaśakādivanmithyā tathāgataṃ nāma svabhāvata upalabhate | yathā ca tathāgato nāsti svabhāvataḥ, tathā pratipādayannāha - skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ | tathāgataḥ skandhavānna katamo'tra tathāgataḥ ||1|| yadi hi tathāgato nāma kaścit padārtho'malo niṣprapañcaḥ syāt, sa skandhasvabhāvo vā bhavet, rūpavedanāsaṃjñāsaṃskāravijñānākhyaskandhapañcakasvabhāvo vā bhavet | yadi vā śīlasamādhiprajñāvimuktivimuktijñānadarśanākhyapañcaskandhasvabhāvaḥ, tadvayatirikto vā bhavet | pūrvakā eva pañca skandhāḥ sattvaprajñaptinimittatvādiha vicāre parigṛhyante nottare, avyāpakatvādeṣāṃ pūrvakairantarbhāvita tvāditi || yadi vā pañcaskandhavyatirikto bhavet, tatra tathāgate vā skandhāḥ syuḥ, skandheṣu vā sa bhavet, tathāgato vā skandhavān bhavet dhanavāniva devadattaḥ? sarvathā ca vicāryamāṇo na saṃbhavati | kathaṃ kṛtvā? tatra tāvat skandhā eva na tathāgataḥ | kiṃ kāraṇam? uktaṃ hi - yadindhanaṃ sa cedagnirekatvaṃ kartṛkarmaṇoḥ | bhavediti, tadihāpi yojyam, sa buddho yo hyupādānamekatvaṃ kartṛkarmaṇoḥ | bhavediti | tathā - ātmā skandhā yadi bhavedudayavyayabhāgbhavet | ityuktam, tadihāpi yojyam, buddhaḥ skandhā yadi bhavedudayavyayabhāgbhavet | iti | evaṃ tāvat skandhā na tathāgataḥ || idānīṃ nānyaḥ skandhebhyastathāgata iti | kiṃ kāraṇam? uktaṃ hi - anyaścedindhanādagnirindhanādaṣyṛte bhavet | tathā - paratra nirapekṣatvādapradīpanahetukaḥ | punarārambhavaiyarthyamevaṃ cākarmakaḥ sati || iti , tathā ihāpi yojyam, buddho'nyaścedupādānādupādānaṃ vinā bhavet | tathā- paratra nirapekṣatvādanupādānahetukaḥ | punarārambhavaiyarthyamevaṃ cākarmakaḥ sati || tathā - skandhebhyo'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ |iti | anyatvābhāvācca skandhādīnāṃ tathāgatasya ca, tathāgate skandhā nopapadyante || nāpi skandheṣu tathāgata iti upapadyate | uktaṃ caitanmadhyamakāvatāre pakṣadvayavyākhyānam - skandheṣvātmā vidyate naiva cāmī santi skandhā ātmanītīha yasmāt | satyanyatve syādiyaṃ kalpanā vai taccānyatvaṃ nāstyataḥ kalpanaiṣā || skandhavānapi tathāgato yathā na bhavati, tathā tatraivoktam - iṣṭo nātmā rūpavānnāsti yasmā - dātmā vattvārthopayogo hi nātaḥ | bhede gomān rūpavānaṣyabhede tattvānyatve'rūpato nātmanaḥ staḥ || tattvānyatvapakṣe eva tu pañcāpi pakṣā antargatā vastutaḥ | satkāyadṛṣṭipravṛttyapekṣayā tu pañca pakṣāḥ samupavarṇyante ācāryeṇeti vijñeyam | yaścaivaṃ skandheṣu pañcadhā vicāryamāṇo nāsti tathāgataḥ, sa kenānyena ātmanā bhaviṣyatīti, sarvathā na saṃbhavatyeva tathāgata iti bhāvasvabhāvādapaśyanta ācāryapādāḥ prāhuḥ - katamo'tra tathāgata iti | nāstyeva sa kaścit sakalatrailokyavastuvipaścidbhāvasvabhāva ityabhiprāyaḥ | tathāgatābhāvācca bhavasaṃtatirapi dravyasaṃtatirnāstīti siddham ||1|| atraike vadanti - naiva hi skandhāstathāgata iti brūmaḥ, yathoktadoṣaprasaṅgāt | nāpi skandhavyatiriktaḥ | nāpi tathāgate anāsravān skandhān varṇayāmaḥ, himavati parvate iva tarukhaṇḍam | nāpi skandheṣu, tarukhaṇḍe eva siṃham | nāpi skandhavantaṃ varṇayāmaḥ, lakṣaṇavantamiva cakravartinam, ekatvānyatvānabhyupagamādeva | kiṃ tarhi skandhānamalānupādāya tattvānyatvādyavācyaṃ tathāgataṃ vyavasthāpayāmaḥ | tasmānnāyaṃ vidhirasmākaṃ bādhaka iti | atrocyate - buddhaḥ skandhānupādāya yadi nāsti svabhāvataḥ | svabhāvataśca yo nāsti kutaḥ sa parabhāvataḥ ||2|| yadi hi buddho bhagavānamalān skandhānupādāya tattvānyatvenāvaktavyaḥ prajñapyate, na tarhi svabhāvataḥ so'stīti vyaktamāpadyate, pratibimbavadupādāya prajñapyamānatvāt | yaśca idānīṃ svabhāvato nāsti ātmīyena svarūpeṇa, sa kathamavidyamānaḥ svabhāvataḥ skandhānupādāya parabhāvato bhaviṣyatīti? na hi avidyamāno vandhyātanayaḥ parabhāvamapekṣya bhavatīti yujyate ||2|| atha syāt - yathaiva hi pratibimbakaṃ svabhāvato'saṃvidyamānamapi parabhāvaṃ mukhādarśādikamapekṣya bhavati, evaṃ ca tathāgato'pi svabhāvato'saṃvidyamānaḥ anāsravān pañca skandhānupādāya parabhāvato bhaviṣyatīti, evamapi - pratītya parabhāvaṃ yaḥ so'nātmetyupapadyate | yaścānātmā sa ca kathaṃ bhaviṣyati tathāgataḥ ||3|| yadi pratibimbavat parabhāvaṃ pratītya tathāgataḥ iṣyate, evaṃ sati pratibimbavadeva sa tathāgato'nātmetyupapadyate | na tu svabhāvata iti yujyate | ātmaśabdo'yaṃ svabhāvaśabdaparyāyaḥ | yaśca anātmā niḥsvabhāvaḥ pratibimbavadeva, sa kathaṃ tathāgataḥ svabhāvarūpato bhaviṣyati? aviparītamārgagato na bhaviṣyatītyabhiprāyaḥ ||3|| kiṃ cānyat - iha yadi tathāgatasya kaścit svabhāvaḥ syāt, tadā tatsvabhāvāpekṣayā skandhasvabhāvaḥ parabhāva iti syāt, taṃ ca parabhāvaṃ pratītya tathāgataḥ syāt | yadā tu tathāgatasya svabhāva eva nāsti , tadā kutaḥ skandhānāṃ paratvaṃ syāditi pratipādayannāha - yadi nāsti svabhāvaśca parabhāvaḥ kathaṃ bhavet | yadā caivaṃ svabhāvaparabhāvau na staḥ, tadā svabhāvaparabhāvābhyāmṛte kaḥ sa tathāgataḥ ||4|| padārtho hi bhavan svabhāvo bhavet, parabhāvo vā | tābhyāṃ tu vinā ko'sau aparaḥ padārtho'sti, yastathāgata iti vyavasthāpyate? tasmānnāsti svabhāvatastathāgata iti ||4|| kiṃ cānyat - skandhān yadyanupādāya bhavetkaścittathāgataḥ | sa idānīṃmupādadyādupādāya tato bhavet ||5|| yadi manyase - skandhebhyastattvānyatvena avaktavyastathāgataḥ skandhānupādāya prajñapyate iti, tat kadā yujyate? yadi skandhānanupādāya agṛhītvā pūrvaṃ kaścittathāgato nāma bhavet, sa skandhānupādadyāt | vyatirikta eva hi pūrvasiddho dhanād devadatto dhanasyopādānaṃ kurute, tadvadetān skandhānanupādāya yadi kaścit tathāgataḥ syāt, sa idānīṃ skandhānupādadyāt, tataśca tān skandhānupādāya tato bhavet ||5|| vicāryamāṇastu sarvathā - skandhāṃścāpyanupādāya nāsti kaścittathāgataḥ | nirhetukatvaprasaṅgāt | yaśca nāstyanupādāya sa upādāsyate katham ||6|| avidyamānatvādityabhiprāyaḥ | yadā caivaṃ na kiṃcidapyupādatte, tadā skandhānupādāya tathāgato nāma bhaviṣyatīti nopapadyate ||6|| yadā caivaṃ tathāgataḥ upādānātpūrvamavidyamānatvāt na kiṃcidupādatte, tadā tadupādānasyāpi kenacidapi anupādīyamānasya upādānatvaṃ na saṃbhavatyeveti pratipādayannāha - na bhavatyanupādattamupādānaṃ ca kiṃcana | yadā caivamupādānaṃ kenacidapyanupādīyamānatvādupādānaṃ na bhavatīti, tadā upādānābhāvādupādātāpi kaścinnāstīti pratipādayannāha - na cāsti nirupādānaḥ kathaṃcana tathāgataḥ ||7|| iti ||7|| tadevaṃ yathopapāditanyāyena - tattvānyatvena yo nāsti mṛgyamāṇaśca pañcadhā | upādānena sa kathaṃ prajñapyeta tathāgataḥ ||8|| yo hi tathāgato vicāryamāṇo mṛgyamāṇaḥ tattvenaskandhebhya ekatvena nāsti, anyatvena skandhebhyaḥ pṛthaktvena ca yo nāsti, evaṃ tattvānyatvāsatvādādhārādheyatadvatpakṣapañcaprakārairmṛgyamāṇo yo nāsti , sa kathamatyanto'saṃvidyamānastathāgataḥ upādānena śakyaḥ prajñapayitum? ityato'pi nāsti tathāgato nāma svabhāvataḥ ||8|| na kevalamanena vicāreṇa tathāgata eva nāsti, yadapīdamupādānaṃ tatsvabhāvatvānna vidyate | yadapi idamupādānaṃ rūpavedanāsaṃjñāsaṃskāravijñānākhyaṃ skandhapañcakam, tadapi svabhāvena na vidyate, pratītyasamutpannatvāt, skandhaparīkṣāyāṃ ca vistareṇa pratiṣiddhatvāt || athāpi syāt - yadyapi svabhāvataḥ upādānaṃ nāsti, tathāpi hetupratyayātmakāt parabhāvā dbhaviṣyatīti, tadāpi nopapadyate iti pratipādayannāha - svabhāvataśca yannāsti kutastatparabhāvataḥ ||9|| na hi bandhyāsūnuḥ svabhāvato'saṃvidyamānaḥ śakyaḥ parabhāvena prajñapayitumiti | ataḥ upādānamapi nāsti || athavā - yadapīdamupādānaṃ tatsvabhāvānna vidyate | upādātṛsāpekṣatvādupādātṛnirapekṣasya ca upādānatvābhāvānnāsti svabhāvasiddhamupādānam | atha yadyapi upādātṛnirapekṣamupādānaṃ svabhāvasiddhaṃ na saṃbhavati, evaṃ tadupādātrapekṣameva bhavatviti | ucyate | evamapi - svabhāvataśca yannāsti kutastatparabhāvataḥ || svabhāvato yadupādānaṃ na siddham, tadavidyamānasvabhāvaṃ kathamupādātuḥ parabhāvato bhaviṣyatīti | tasmādupādānamapi nāstīti ||9|| idānīṃ yathāprasādhitamevārthamupadarśayannāha - evaṃ śūnyamupādānamupādātā ca sarvaśaḥ | sarveṇa prakāreṇa vicāryamāṇaṃ śūnyamupādānaṃ niḥsvabhāvam, upādātā ca śūnyaḥ svabhāvarahitaḥ | tenedānīmupādānena - prajñapyate ca śūnyena kathaṃ śūnyastathāgataḥ ||10|| naiva tatsaṃbhavati yadavidyamānena avidyamānasya tathāgatasya prajñaptiḥ syāditi | tasmāt skandhānupādāya tathāgataḥ prajñapyate iti nopapadyate || atrāhuḥ - aho vata hatā pratyāśā asmākam, ye hi nāma vayaṃ svavikalpavikalpitā tikaṭhinakudarśanamālutālatājālāvabaddheṣu nirvāṇapuragāmyaviparītamārgagamanaparibhraṣṭeṣu anatikrāntasaṃsārāṭavīkāntāradurgeṣu kaṇabhakṣākṣapādadigambarajaimininaiyāyikaprabhṛtiṣu tīrthakareṣu aviparīta svargāpavargamārgopadeśābhimāniṣu spṛhāṃ parityajya niravaśeṣānyatīrthyamatāndhakāropaghātakaṃ svargāpavargānugāmyaviparītamārgasaṃprakāśakaṃ saddharmadeśanātipaṭutarakiraṇavyāptāśeṣāśāmukhaṃ vividhavineya janamatikamalakuṅmalavibodhanatatparaṃ yathāvadavasthitapadārthatattvārthabhājanānāmamalaikacakṣurbhūtaṃ sakala jagaccharaṇyabhūtamadvitīyaṃ daśabalavaiśāradyāveṇikabuddhadharmāmalamaṇḍalaṃ mahāyānamahānayasārathivaraṃ sapta bodhyaṅgottuṅgaturaṃgapadātiyojitaṃ sakalatribhuvanajanajātijarāmaraṇasaṃsārakāntārasariducchoṣaṇatatparaṃ caturasamamārārātisamaraśarasaṃpātavijayinaṃ sakalajagadasadgrāharāhugrahavigrahodgrahanirāsinaṃ tathāgata savitāramajñānadhanagahanāndhakāranirākaraṇāya mokṣārthino'tuttarasamyaksaṃbodhyarthinaḥ śaraṇaṃ pratipannāḥ, tasya ca tvayā - evaṃ śūnyamupādānamupādātā ca sarvaśaḥ | prajñapyate ca śūnyena kathaṃ śūnyastathāgataḥ || ityādinā svabhāvato'sattvaṃ vruvatā bhavatā hatā asmākaṃ mokṣapratyāśā anuttarasamyaksaṃbodhyāgamā bhilāṣaḥ iti | tadalaṃ bhavatā tathāgatamahādityapracchādakena ākālikadhanadhanāvalīvisaraṇena jagadandha kāropameneti | ucyate | asmākameva hatā pratyāśā bhavadvidheṣvabudhajaneṣu ye hi nāma bhavantaḥ mokṣakāmatayā anyatīrthyamatāni parityajya bhagavantaṃ tathāgatamapi aviparītaṃ paramaśāstāraṃ pratipadya paramagambhīra manuttaraṃ sarvatīrthyavādāsādhāraṇaṃ nairātmyasiṃhanādamasahamānāḥ kuraṅgamā iva svādhimuktidaridratayā vividhakudṛṣṭivyālamālākulaṃ viparyastajanānuyātaṃ tameva mahāghorasaṃsārāṭavīkāntāracārakānugamārgamavagāhante | na hi tathāgatāḥ kadācidapyātmanaḥ skandhānāṃ vā astitvaṃ prajñapayanti | yathoktaṃ bhagavatyām - buddho'pyāyuṣman subhūte māyopamaḥ svapnopamaḥ | buddhadharmā apyāyuṣman subhūte māyopamāḥ svapnopamāḥ ||iti || tathā- dharma svabhāvatu śūnya vivikto bodhi svabhāvatu śūnya viviktā | yo hi caretsa pi śūnyasvabhāvo jñānavato na tu bālajanasya ||iti | na ca vayaṃ sarvathaiva niṣprapañcānāṃ tathāgatānāṃ nāstitvaṃ brūmaḥ, yadasmākaṃ tadapavādakṛto doṣaḥ syāt ||10|| api ca | niḥsvabhāvaṃ hi tathāgataṃ vyācakṣāṇena aviparītārthābhidhitsunā yogināṃ satā sarvathā - śūnyamiti na vaktavyamaśūnyamiti vā bhavet | ubhayaṃ nobhayaṃ ceti sarvametanna vaktavyamasmābhiḥ | kiṃ tu anukte yathāvadavasthitaṃ svabhāvaṃ pratipattā pratipattuṃ na samartha ityato vayamapi āropato vyavahārasatye eva sthitvā vyavahārārthaṃ vineyajanānurodhena śūnyamityapi brūmaḥ, aśūnyamityapi, śūnyāśūnyamityapi, naiva śūnyaṃ nāśūnyamityapi brūmaḥ | ata evāha prajñaptyarthaṃ tu kathyate ||11|| iti | yathoktaṃ bhagavatā - śūnyāḥ sarvadharmā niḥsvabhāvayogena | nirnimittāḥ sarvadharmā nirnimittatāmupādāya | apraṇihitāḥ sarvadharmā apraṇidhānayogena | prakṛtiprabhāsvarāḥ sarvadharmāḥ prajñāpāramitāpariśuddhayā | iti || anyatra aśūnyamuktam - atītaṃ cedbhikṣavo rūpaṃ nābhaviṣyanna śrutavānāryaśrāvako'tītaṃ rūpamabhyanandiṣyat | yasmāttarhi bhikṣavaḥ asti atītaṃ rūpam, tasmādāryaśrāvakaḥ śrutavānatītaṃ rūpamabhinandatīti | anāgataṃ cedbhikṣavaḥ -ityādi | evaṃ yāvat atītaṃ cedbhikṣavo vijñānaṃ nābhaviṣyat - ityādi pūrvavat || tathā sautrāntikamate atītānāgataṃ śūnyam, anyadaśūnyam | viprayuktā vijñaptiḥ śūnyā | vijñānavāde'pi kalpitasvabhāvasya śūnyatvam, apratītyasamutpannatvāt, taimirikadvicandrādi darśanavat | na śūnyaṃ nāpi cāśūnyaṃ tasmātsarvaṃ vidhīyate | [tathā] sattvādasattvācca madhyamā pratipacca sā ||iti|| yena tvabhiprāyeṇa śūnyatvādikamupadiśyate, sa ātmaparīkṣāto boddhavyaḥ | yathoktaṃ sūtre - māyopamaṃ jagadidaṃ bhavatā naṭaraṅgasvapnasadṛśaṃ vihitam | nātmā na sattva na ca jīvagatī dharmā marīcidakacandrasamāḥ || śūnyaṃ ca śāntamanupādamayaṃ avijānadeva jagadudbhramatī | teṣāmupāyanayayuktiśatai - ravatārayasyapi kṛpālutayā || rāgādibhiśca bahurogaśataiḥ saṃtrāsitaṃ sakalamīkṣi jagat | vaidyopamo vicarase'pratimo parimocayaṃ sugata sattvaśatān || rathacakravad bhramati sarvajagat tiryakṣu pretanirayeṣu gatāḥ | mūḍhā adeśika anāthagatāḥ teṣāṃ pradarśayasi mārgavaram ||iti | sarvāstvetāḥ kalpanā niṣprapañce tathāgate na saṃbhavanti ||11|| na ca kevalaṃ śūnyatvādikameva catuṣṭayaṃ tathāgate na saṃbhavati, api ca - śāśvatāśāśvatādyā kutaḥ śānte catuṣṭayam | antānantādi cāpyatra kuntaḥ śānte catuṣṭayam ||12|| iha caturdaśa avyākṛtavastūni bhagavatā nirdiṣṭāni | tadyathā - śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataśca aśāśvataśca lokaḥ, naiva śāśvato nāśāśvataśca lokaḥ, iti catuṣṭayam | antavān lokaḥ, anantavān lokaḥ, antavāṃśca anantavāṃśca lokaḥ, naiva antavān na anantavāṃśca lokaḥ, iti dvitīyam | bhavati tathāgataḥ paraṃ maraṇāt, na bhavati tathāgataḥ paraṃ maraṇāt, bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāt, naiva bhavati na na bhavati ca tathāgataḥ paraṃ maraṇāt, iti tṛtīyam | sa jīvastaccharīram, anyo jīvo'nyaccharīram, iti | tānyetāni caturdaśa vastūni avyākṛtatvādavyākṛtavastūni ityucyante | tatra yathopavarṇitena nyāyena yathā śūnyatvādikaṃ catuṣṭayaṃ prakṛtyā śānte niḥsvabhāve tathāgate na saṃbhavati, evaṃ śāśvatāśāśvatādika mapi catuṣṭayamatra na saṃbhavati | asaṃbhavādeva ca catuṣṭayaṃ vandhyāputrasya śyāmagauratvādivat na vyākṛtaṃ bhagavatā lokasya | yathā ca etaccatuṣṭayaṃ tathāgate na saṃbhavati, evamantānantādikamapi śānte tathāgate na saṃbhavati ||12|| idānīṃ bhavati tathāgataḥ paraṃ maraṇāt ityādikasyāpi kalpanācatuṣṭayasya pravṛttyasaṃbhava mudbhāvayannāha - yena grāho gṛhītastu ghano'stīti tathāgataḥ | nāstīti sa vikalpayannirvṛtasyāpi kalpayet ||13|| yena hi ghanataro mahatābhiniveśena asti tathāgataḥ iti grāho gṛhītaḥ, parikalpa utpāditaḥ, saḥ niyataṃ parinirvṛte tathāgate, na bhavati tathāgataḥ paraṃ maraṇāt, maraṇāduttarakālaṃ na bhavati, ucchinnastathāgataḥ, na saṃvidyate, iti parikalpayet | tasya evaṃ vikalpayataḥ syād dṛṣṭikṛtam ||13|| yasya tu na kasyāṃcidapyavasthāyāṃ svabhāvaśūnyatvāt tathāgatasya astitvanāstitvam, tasya pakṣe - svabhāvataśca śūnye'smiṃścintā naivopapadyate | paraṃ nirodhādbhavati buddho na bhavatīti vā ||14|| ākāśe citrarūpakalpanāvadeṣā kalpanā nāstītyabhiprāyaḥ ||14|| tadevaṃ prakṛtiśānte niḥsvabhāve tathāgate sarvaprapañcātīte mandabuddhitayā śāśvatāśāśvatā dikayā nityānityāstināstiśūnyāśūnyasarvajñāsarvajñādikayā kalpanayā - prapañcayanti ye buddhaṃ prapañcātītamavyayam | te prapañcahatāḥ sarve na paśyanti tathāgatam ||15|| vastunibandhanā hi prapañcāḥ syuḥ, avastukaśca tathāgataḥ | kutaḥ prapañcānāṃ pravṛttisaṃbhava iti ? ataḥ prapañcātītastathāgataḥ | anutpādasvabhāvāvācca svabhāvāntarāgamanādavyayaḥ | tamitthaṃvidhaṃ tathāgataṃ svotprekṣitamithyāparikalpamalamalinamānasatayā vividhairabhūtaiḥ parikalpaviśeṣaiḥ ye buddhaṃ bhagavantaṃ prapañcayanti, te svakaireva prapañcairhatāḥ santaḥ tathāgataguṇasamṛddheratyantaparokṣavartino bhavanti | tataśca śavabhūtāḥ etasmin pravacane na paśyanti tathāgataṃ jātyandhā ivādityam | ata evāha bhagavān - ye māṃ rūpeṇa adrākṣurye māṃ ghoṣeṇa anvayuḥ | mithyāprahāṇaprasṛtā na māṃ drakṣyanti te janāḥ || dharmato buddhā draṣṭavyā dharmakāyā hi nāyakāḥ | dharmatā cāpyavijñeyā na sā śakyā vijānitum || iti ||15|| tadatra tathāgataparīkṣāyāṃ sattvalokaḥ sakalaḥ sasurāsuranarādiḥ parīkṣitaḥ | yathā cāyaṃ sattvaloko niḥsvabhāvaḥ, tathā bhājanalokasyāpi vāyumaṇḍalāderakaniṣṭhavitānabhavanaparyantasya naiḥsvābhāvyamudbhāvayannāha - tathāgato yatsvabhāvastatsvabhāvamidaṃ jagat | idaṃ jagaditi ayaṃ bhājanaloka ityarthaḥ | kiṃsvabhāvastathāgataḥ punarityāha - tathāgato niḥsvabhāvo niḥsvabhāvamidaṃ jagat ||16|| iti | yathā ca jagato naiḥsvābhāvyam, tathā pratyayaparīkṣādibhiḥ pratipāditam | ata evoktaṃ sūtre - anupādadharmaḥ satataṃ tathāgataḥ sarve ca dharmāḥ sugatena sādṛśāḥ | nimittagrāheṇa tu bālabuddhayaḥ asatsu dharmeṣu caranti loke || tathāgato hi pratibimbabhūtaḥ kuśalasya dharmasya anāsravasya | naivātra tathatā na tathāgato'sti bimbaṃ ca saṃdṛśyati sarva loke ||iti | uktaṃ ca bhagavatyāṃ prajñāpāramitāyām - atha khalu te devaputrāḥ āyuṣmantaṃ subhūtiṃ sthavirametadavocan - kiṃ punarāryasubhūte māyopamāste sattvāḥ, na te māyā? evamukte āyuṣmān subhūtistān devaputrānetadavocat -māyo- pamāste devaputrāḥ sattvāḥ, svapnopamāste devaputrāḥ sattvāḥ | iti hi māyā ca sattvāśca advayameta dadvaidhīkāram | iti hi svapnaśca sattvāśca advayametadadvaidhīkāram |sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ | strotaāpanno'pi māyopamaḥ svapnopamaḥ | strotaāpattiphalamapi māyopamaṃ svapnopamam | evaṃ sakṛdāgāmyapi sakṛdāgāmiphalamapi | anāgāmyapi anāgāmiphalamapi | arhannapi māyopamaḥ svapnopamaḥ | arhattvaphalamapi māyopamaṃ svapnopamam | pratyekabuddho'pi māyopamaḥ svapnopamaḥ | pratyeka buddhatvamapi māyopamaṃ svapnopamam | samyaksaṃbuddho'pi māyopamaḥ svapnopamaḥ iti | samyaksaṃbuddhatvamapi māyopamaṃ svapnopamamiti vadāmi | | atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan - samyaksaṃbuddho'pi māyopamaḥ svapnopama iti , samyaksaṃbuddhatvamapi māyopamaṃ svapnopamamiti āryasubhūte vadasi? subhūtirāha - nirvāṇamapi devaputrā māyopamaṃ svapnopamamiti vadāmi, kiṃ punaranyaṃ dharmam? devaputrā āhuḥ - nirvāṇamapyāryasubhūte māyopamaṃ svapnopamamiti vadasi? subhūtirāha - yadyapi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt, tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam | iti hi māyā ca nirvāṇaṃ ca advayametadadvaidhīkāramiti || ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau tathāgataparīkṣā nāma dvāviṃśatitamaṃ prakaraṇam ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project