Digital Sanskrit Buddhist Canon

Saṃskāraparīkṣā trayodaśamaṃ prakaraṇam

Technical Details
13

saṃskāraparīkṣā trayodaśamaṃ prakaraṇam|



tanmṛṣā moṣadharma yadbhagavānityabhāṣata|

sarve ca moṣadharmāṇaḥ saṃskārāstena te mṛṣā||1||



tanmṛṣā moṣadharma yadyadi kiṃ tatra muṣyate|

etattūktaṃ bhagavatā śūnyatāparidīpakam||2||



bhāvānāṃ niḥsvabhāvatvamanyathābhāvadarśanāt|

asvabhāvo bhāvo nāsti bhāvānāṃ śūnyatā yataḥ||3||



kasya syādanyathābhāvaḥ svabhāvaścenna vidyate|

kasya syādanyathābhāvaḥ svabhāvo yadi vidyate||4||



tasyaiva nānyathābhāvo nāpyanyasyaiva yujyate|

yuvā na jīryate yasmādyasmājjīrṇo na jīryate||5||



tasya cedanyathābhāvaḥ kṣīrameva bhaveddadhi|

kṣīrādanyasya kasyātha dadhibhāvo bhaviṣyati||6||



yadyaśūnyaṃ bhavetkiṃcitsyācchūnyamiti kiṃcana|

na kiṃcidastyaśūnyaṃ ca kutaḥ śūnyaṃ bhaviṣyati||7||



śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ|

yeṣāṃ tu śūnyatā dṛṣṭistānasādhyān babhāṣire||8||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project