Digital Sanskrit Buddhist Canon

19 kṣadhāvargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १९. क्षधावर्गः
(19) kṣadhāvargaḥ



kṣudhāpīḍitā narā aśubhaṃ kurvanti

saṃsāre prāyaśo duḥkhaṃ traidhātukakṣudhāmayam |

yeneme pīḍitāḥ sattvāḥ kurvantyaśubhamātmanaḥ ||1||



svadehe yuktito vahnirbubhukṣetyadhīyate |

śeṣo dahati lokān vai kalpānala iva drumān ||2||



lokottaramimaṃ vahniṃ gacchantamanugacchati |

nātmanirvāṇasandṛṣṭaṃ kalpāntaraśatairapi ||3||



nā'nalasya hi tadvīrya kṣudhāyā yādṛśaṃ balam |

traidhātukamidaṃ kṛtsnamāhāraṃ prati vartate ||4||



mohayed vividhā cintā loke manujasambhavāḥ |

tāḥ sarvā bhojanārthāya bhavanti tribhavārṇave ||5||



duḥkhamanirvacanīyam

antarābhavasaṃsthasya kṛṣyamāṇasya karmabhiḥ |

dīrghāgamasya yad duḥkhaṃ na tad varṇayituṃ kṣamam ||6||



avidyendhanamagnasya dahyamānasya coṣmaṇā |

garbhasthasya hi yad duḥkha na tad varṇayituṃ kṣamam ||7||



āhārarasagṛddhasya nityaṃ tadgatacetasaḥ |

yad duḥkhaṃ paragṛddhasya na ca varṇayituṃ kṣamam ||8||



dṛḍhā vidagdhamanasaḥ kāme vā taptacetasaḥ |

yad bhavatyadhikaṃ duḥkhaṃ na tad varṇayituṃ kṣamam ||9||



apriyaiḥ saha saṃsargo viṣayāstasya nityaśaḥ |

praṇaṣṭe hṛdi yad duḥkhaṃ na tad varṇayituṃ kṣamam ||10||



tṛṣṇāviṣavidagdhasya nityaṃ paryeṣaṇātmakam |

āmṛtyu yad bhave duḥkhaṃ na tad varṇayituṃ kṣamam ||11||



avyucchinnaṃ bahuvidhaṃ yad duḥkhaṃ pāpamitrajam |

apāyajanakaṃ yasya na tad varṇayituṃ kṣamam ||12||



vyasanaṃ putradārāṇāṃ yad dṛṣṭ(vā) hṛdi jāyate |

narakāṇāṃ mahāmārgo na tad varṇayituṃ kṣamam ||13||



kṣutpipāsāvidagdhasya dīpyamānasya vahninā |

yad duḥkhaṃ naṣṭamanaso na tad varṇayituṃ kṣamam ||14||



ajastraṃ paribhūtasya mitrajñātisuhṛjjanaiḥ |

yad bhavecchokajaṃ duḥkhaṃ na tad varṇayituṃ kṣamam ||15||



dārapralambanagataṃ duścalaṃ priyacetasaḥ |

yad duḥkhaṃ jīrṇakāyasya na tad varṇayituṃ kṣamam ||16||



mṛtyunā hriyamāṇasya tasmāṃllokātmano rasāt |

yad duḥkhaṃ jāyate vṛttau na tad varṇayituṃ kṣamam ||17||



dānairaśubhanāśaḥ

yat kurvantyaśubhaṃ bālā yacca gacchati durgatim |

tadāharati dānena kathayanti manīṣiṇaḥ ||18||



ataḥ sukṛteṣu manaḥ kāryam

pratiduṣkṛtakarmāṇi varjanīyāni sarvadā |

sukṛteṣu manaḥ kārya dānaśīlavibhūṣitam ||19||



||iti kṣudhāvarga ekonaviṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project