Digital Sanskrit Buddhist Canon

Caturthaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थः सर्गः
caturthaḥ sargaḥ



bhāryā-yācitaka



munau bruvāṇe'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu|

prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ||1||



sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ|

nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam||2||



lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti|

dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā||3||



sā hāsahaṃsā nayanadvirephā pīnastanātyunnatapadmakośā|

bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa||4||



rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena|

manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ||5||



sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ|

atītya martyānanupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā||6||



tāṃ sundarī cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ|

dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau||7||



kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam|

praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam||8||



parasparodvīkṣaṇatatparākṣaṃ parasparavyāhṛtasaktacittam|

parasparāśleṣahṛtāṅgarāgaṃ parasparaṃ tanmithunaṃ jahāra||9||



bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau|

cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau||10||



anyonyasaṃrāgavivardhanena taddvandvamanyonyamarīramacca|

klamāntare'nyonyavinodanena salīlamanyonyamamīmadacca||11||



vibhūṣayāmāsa tataḥ priyāṃ sa siṣeviṣustāṃ na mṛjāvahārtham|

svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṃ sā||12||



dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam|

viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra||13||



bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk|

niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ||14||



sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa|

bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra||15||



cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena|

patrāṅguliṃ cārdhanimīlitākṣe vaktre'sya tāmeva vinirdudhāva||16||



tataścalannūpurayoktritābhyāṃ nakhaprabhodbhāsitarāṅgulibhyām|

padbhyāṃ priyāyā nalinopabhābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ||17||



sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse|

suvarṇavedyāmanilāvabhagnaḥ puṣpātibhārādiva nāgavṛkṣaḥ||18||



sā taṃ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām|

kathaṃ kṛto'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena||19||



patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā|

tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṃ tat||20||



tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam|

raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse||21||



nandastato darpaṇamādareṇa bibhrattadāmaṇḍanasākṣibhūtam|

viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṃ dadarśa||22||



tatkuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭamivāravindam|

nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva||23||



vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ|

tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma||24||



avāṅamukho niṣpraṇāyaśca tasthau bhrāturgṛhe'nyasya gṛhe yathaiva|

tasmādatho preṣyajanapramādād bhikṣāmalabdhvaiva punarjagāma||25||



kācit pipeṣāṅgavilepanaṃ hi vāso'ṅganā kācidavāsayacca|

ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca||26||



tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam|

kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā||27||



kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ|

viniṣpatantaṃ sugataṃ dadarśa payodagarbhādiva dīptamarkam||28||



sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca|

nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe||29||



anugrahāyāsya janasya śaṅke gururgṛhaṃ no bhagavān praviṣṭaḥ|

bhikṣāmalabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ||30||



śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam|

cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena||31||



kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce|

karttu gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti||32||



sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva|

dadarśa cāśruplutalolanetrā dīrghe ca niśvasya vaco'bhyuvāca||33||



nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām|

gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ||34||



sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam|

muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam||35||



athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām|

nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena||36||



ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda|

evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ||37||



tataḥ stanodvartitatacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena|

vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra||38||



sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī|

sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva||39||



didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca|

vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum||40||



chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ|

kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa||41||



taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa|

so'niścayānnāpi yayau na tasthau turaṃstaraṃgeṣviva rājahaṃsaḥ||42||



adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam|

śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ||43||



sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ|

jagāma duḥkhena vivartyamānaḥ plavaḥ pratistrota ivāpagāyāḥ||44||



tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti|

svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti||45||



atha sa pathi dadarśa muktamānaṃ pitṛnagare'pi tathā gatābhimānam|

daśabalamabhito vilambamānaṃ dhvajamanuyāna ivaindramarcyamānam||46||



saundarananda mahākāvye "bhāryā-yācitaka" nāma caturtha sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project