Digital Sanskrit Buddhist Canon

Vajravilāsinīsādhanāstavaḥ

Technical Details
vajravilāsinīsādhanāstavaḥ


ravivikasvarabhāsvarasundarī-

prabalakeśarasaṃvarakarṇikāt |

udayamastakaśṛṅgasamullasa-

nnavasupūrṇaśaśāṅkakarāṅkitām || 1 ||


vividhapuṣparasāsavavedyapi

drutavilambitamadhyanadaddhvaniḥ |

alirupetya niśārdhamahotsave

dhayati tadgatadhīriti vismayaḥ || 2 ||



udayate'stamupaiti niśākaraḥ

punarato'pyudayācalamaulitām |

ubhayakoṭikalāpinirīkṣaṇe

na ca śaśī na vibhāti divākaraḥ || 3 ||



ravirudeti sarojadalāntare

śikharato'pi vidhuḥ pravilīyate |

vrajati cordhvamasau vaḍavānalo

gilati rāhuradhaḥ śaśibhāskarau || 4 ||



kamalinīkamalāsanalocana-

prakaṭagocaragocaramīlanam |

prathamamaṅgamidaṃ kuliśāmbuja-

dvayanimīlanamatra tato'param || 5 ||



sapadi sādhakabījanigharṣaṇāt

tritayamambarameti caturthakam |

sahajamakṣayadhāmakalāvalī-

kalitakālavilāpanaleliham || 6 ||



yadi suśikṣitavajravilāsinīgurumukhādhigamo'dhigato bhavet |

bhavati yasya tadottamamadhyamādhamaviniścayameti sa tattvadṛk || 7 ||



śrīvajravilāsinīsādhanāstavaḥ samāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project