Digital Sanskrit Buddhist Canon

Vajradevīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version वज्रदेवीस्तोत्रम्
vajradevīstotram

ācāryanāgārjunaviracitam



om namaḥ śrīyoginīdevyai



ḍākī yā sarvabuddhā sakalabhayaharā vyāpinī viśvamātā

ekāsyā raktavarṇā trinayanamuditā khecarī śreṣṭhaśobhā |

prajvālī divyadehā gagaṇakṛtapadā dvibhujā muktakeśā

khaṭvāṅgaṃ vāmapāṇau dahinakaratikādhāriṇī svargarupā || 1 ||



nagnāṅgā grīvamālyā naraśirasahitā bhūṣaṇaṃ pañcamudrā

sattvānāṃ mārgamokṣā'nuttaravaradā jñānasiddhipradātā (trī) |

śrīdevī prāṇirakṣākṛtajagatahitā yoginī vajradīpti-

stvatpādau padmarūpau praṇamitaśirasā naumi vidyādharīśe || 2 ||



bhagavatī mahādevī bhavatyāḥ śaraṇaṃ vajre |

vande pādāmbuje nityaṃ bhajāmi tvāṃ prasīda me || 3 ||



jananī sarvabuddhānāṃ tvameva bodhidāyinī |

sarveṣāṃ bodhisattvānāṃ mātā hitānupālinī || 4 ||



sarvahitārthasaṃbhartrī sarvapāpaviśodhinī |

duṣṭamāragaṇān kṣobhya mahānandasukhapradā || 5 ||



saddharmasādhanotsāhe balavīryaguṇapradā |

niḥkleśastimitadhyānasamādhisukhadāyinī || 6 ||



prajñāguṇamahāratnaśrīsamṛddhipradāyinī |

bhagavatyāḥ padāmbhoje śaraṇastho bhajāmyaham || 7 ||



namāmi vajravārāhīṃ sarvapāpapramocanīm |

māravidhvaṃsinīṃ devīṃ buddhatvaphaladāyinīm || 8 ||



naumi śrīvajravārāhīṃ mantramūrtiṃ jineśvarīm |

atyantavaradāṃ devīṃ ṛddhisiddhivarapradām || 9 ||



vairocanakulodbhūtāṃ muktakeśīṃ trilocanām |

sandhyāsindūravarṇābhāṃ vande tvāṃ kuliśeśvarīm || 10 ||



pañcamudraśiraḥśobhāṃ skandhe khaṭvāṅgadhāriṇīm |

kare vajrakaroṭasthāṃ vande vajravilāsinīm || 11 ||



mudrāpañcadharāṃ dehe muṇḍamālāvibhūṣitām |

līlāhāsyamukhāmbhojāṃ vande trailokyasundarīm || 12 ||



bhairavādyāṃ trimukhīṃ ca vikrāntikaṇṭhacarcikām |

vidveṣaghanaghorāṃ ca vande bhīmabhayaṅkarīm || 13 ||



rāgavirāgayormadhye bhāvābhāvavikhaṇḍitām |

samudbhūtāṃ sadā devīṃ vande tāṃ jñānaḍākinīm || 14 ||



pañcāmṛtasurāpānapañcaśālisubhojinīm |

gītavādyaratāṃ nityaṃ vande tvāṃ suravanditām || 15 ||



sadaiva sahajānandāṃ nityabhūtāṃ sarvālayām |

raṇaccaraṇanūpuryāṃ vande nṛtyaparāyaṇām || 16 ||



tvāṃ devīṃ siddhidātrīṃ ca yogācārasadāratām |

buddhanirvāṇadātrīṃ tvāṃ vande buddhasya mātaram || 17 ||



raktāṅgīṃ vajravārāhīṃ divyarūpasvarūpiṇīm |

krāntimūrtidayādevīṃ namāmi vajrayoginīm || 18 ||



bandhūkapuṣpasaṅkāśāṃ śāntarūpāṃ jineśvarīm |

ṛddhisiddhipradāṃ devīṃ namāmi vajrayoginīm || 19 ||



dvādaśavarṣasampannāṃ navanṛtyasvarūpiṇīm |

trailokyavyāpinīṃ devīṃ namāmi vajrayoginīm || 20 ||



śrīnāgārjunapādācāryaviracitaṃ

vajradevīstotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project