Digital Sanskrit Buddhist Canon

Vasudhārādhāraṇī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version वसुधाराधारणी

śrī vasudhārādhāraṇī|





om namaḥ| śrī jinaśāsanāya|


saṃsāradvayadainyasya pratihantṛ dināvahe|


vasudhāre sudhādhāre namastubhyaṃ kṛpāmahe||1||





evaṃ mayā śrutamekasmin samaye bhagavān kośāmbyāṃ mahānagaryāṃ kaṇṭakasaṃjñake mahāvanavare ghositārāme mahābhikṣusaṃghena sārdhaṃ pañcamātreirbhikṣuśataissaṃvarabahulaiśca tapodhanairbodhisattvairmahāsattvaiḥ sarvaśuddhadharmaguṇasamanugataiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati sma|





tena punaḥ khalu samayena kauśāmbyāṃ mahānagaryāṃ sucandro nāma gṛhapatiḥ prativasati sma| upaśāntendriya upaśāntamānaso bahupoṣyo bahuputro bahuduhitṛko bahubhṛtyaparijanasampannaḥ śrāddho mahāśrāddhaḥ kalyāṇāśayaḥ [yena] bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ anekaśata- sahasrapradakṣaṇīkṛtyaikānte nyaṣīdat| ekānte niṣaṇṇaśca sucandro gṛhapatirlabdhāvasaro bhagavantametadavocat|





pṛccheyamahaṃ bhagavantaṃ tathāgataṃ arhantaṃ samyaksaṃbuddhaṃ kiñcit pradeśaṃ sacet me bhagavānavakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya| evamukte bhagavān sucandraṃ gṛhapatimetadavocat| pṛccha tvaṃ gṛhapate yadyadevākāṃkṣasi, ahaṃ te yathāpraśnavyākaraṇāya cittamārādhayiṣye| evamukte sucandro gṛhapatiḥ sādhu bhagavanniti kṛtvā bhagavataḥ pratiśrutya bhagavantametadavocat|





kathaṃ bhagavan kulaputro vā kuladuhitā vā daridro bhūtvā adaridro bhavati vyādhitaśca bhūtvā avyādhito bhavati| atha khalu bhagavān jānanneva sucandraṃ gṛhapatimetadavocat| kimiti tvaṃ [gṛhapate daridratāyāḥ paripraśnaṃ pṛcchasi evamukte] gṛhapatirbhagavantaṃ etadavocat| daridro'haṃ bhagavan daridro'haṃ sugata bahupoṣyo bahuputro bahuduhitṛko bahubhṛtyaparijanasaṃpannaśca| taddarśayatu bhagavāṃstādṛśaṃ dharmaparyāyaṃ yena daridrāḥ sattvāḥ adaridrāḥ bhaveyuḥ vyādhitāśca sattvā avyādhitā bhaveyuḥ bahudhanadhānyakośakoṣṭāgārasampannāśca bhaveyuḥ priyā manāpāśca manojñāḥ saṃdarśanīyāśca bhaveyuḥ dānapatayo mahādānapatayaśca akṣīṇahiraṇyasuvarṇadhanadhānyaratnakośakoṣṭāgārāśca bhaveyuḥ| maṇimuktāvaiḍūryavajraśaṅkhaśilāpravālajātarūparajatasamṛddhāśca bhaveyuḥ| supratiṣṭhitasusamṛddhagṛhaputradāra kuṭumbāśca bhaveyuḥ|





evamukte bhagavān sucandragṛhapatimetadavocat| asti gṛhapate teṣvapi asaṃkhyeyeṣu kalpaṣvatīteṣu pramāṇeṣu yadāptīt tena kālena tena samayena bhagavān vajradharasāgaranirghoṣo nāma tathāgato'rhan samyaksaṃbuddho loka utpāta(di) vidyācaraṇasampanno lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān| tasya tathāgatasyantikānmayā gṛhapate ayaṃ vasudhārā nāma dhāriṇī śrutā śrutvā copagṛhītā dhāritā vācitā paryavāptā pravarttitā prakīrttitā anumoditā parebhyaśca vistareṇa saṃprakāśitā ahamapyetarhi gṛhapate tāṃ dhāriṇīṃ bhāṣiṣye yathā asyā dhāriṇyāḥ prabhāvena kulaputraṃ mānuṣā na viheṭhayanti amānuṣāḥ ...yakṣāḥ ...rākṣasāḥ ...pretāḥ ...piśācā ...bhūtā ...kumbhāṇḍā ...skandā ...apasmārā ...ustā ...pūtanā ...kaṭapūtanā ...yātudhānā na viheṭhayanti| mūtrāhārā rūdhirāhārā viṣṭāhārā vasāhārā māṃsāhārā śleṣmāhārā pūāhārā siṃhāṇakāhārā khelāhārā medhāhārā madyāhārā jātāhārā jīvitāhārā balyāhārā mālyāhārā yāvaducchiṣṭāhārā na viheṭhayanti| yasya ceyaṃ gṛhapate dhāriṇī śrāddhasya kulaputrasya vā kuladuhiturvā hṛdayagatā hastagatā śrutimātragatā paryavāptā pravarttitā prakīrtitā viciṃtitā dhāritā vācitā likhitā anumoditā parebhyaśca saṃprakāśitā ca bhaviṣyati tasya kulaputrasya kuladuhiturvā dīrgharātraṃ arthāya sukhāya hitāya kṣemāya subhikṣāya yogasaṃbhārāya bhaviṣyati| yaścaimāṃ vasudhārādhāriṇīṃ tathāgatebhyo'rhadbhayaḥ samyaksaṃbuddhebhyo mahatīṃ udārāṃ pūjāṃ kṛtvā namaskṛtvā arcayet ardharātreścaturvārān tasya devatā āttamanaskāḥ pramuditāḥ prītāḥ saumanasyajātāstvayamevāgatya dhanadhānyahiraṇyasuvarṇaratnavṛṣṭiṃ pātayiṣyanti tāḥ prītāstathāgataśāsane prītā buddhaprajñaptyā prītā saṃghaprajñaptyā prītā mama dharmabhāṇakasyāśayena ca| namo ratnatrayāya| om namo bhagavate vajradharasāgaranirdhoṣāya tathāgatasyārhate samyaksaṃbuddhāya tadyathā om śrī surūpe suvadane bhadre subhadre bhadravati maṃgale sumaṃgale maṃgalavati argale argalavati candre candravati ale acale acapale udghātini udbhedini ucchedini udyotini śasyavati dhanavati dhānyavati udyotavati śrīmati prabhavati amale vimale nirmale rurume surūpe surupavimale arcanaste atanaste vitanaste anunaste (?) avanatahaste viśvakeśi viśvaniśi viśvanaṃśi viśvarūpiṇi viśvanakhi viśvaśire viśuddhaśīle vigūhanīye viśuddhanīye uttare anuttare aṃkure naṃkure prabhaṃkure rarame ririme rurume khakhame khikhime khukhume dhadhame dhidhime dhudhume tatare tatare ture ture tara tara tāraya tāraya māṃ sarvasattvāṃśca vajre vajre vajragarbhe vajropame vajriṇi vajravati ukke bukke nukke dhukke kakke hakke ḍhakke ṭakke varakke āvarttini nivarttini nivarṣaṇi pravarṣaṇi vardhani pravardhani niṣpādani vajradharasāgaranirdhoṣaṃ tathāgataṃ anusmara anusmara sarvatathāgatasatyamanusmara saṃghasatyamanusmara anihāri anihāri tapa tapa kuṭa kuṭa pūra pūra pūraya pūraya bhagavati vasudhāre mama saparivārasya sarveṣāṃ sattvānāṃ ca bhara bhara bharaṇi śāntamati jayamati mahāmati sumaṃgalamati piṃgalamati subhadramati śubhamati candramati āgacchāgaccha samayamanusmara svāhā| svabhāvāmanusmara svāhā| dhṛtiṃ ....| sarvatathāgatānāṃ vinayaṃ ...hṛdayaṃ ...upahṛdayaṃ ...jayaṃ ...vijayaṃ ...sarvasatvavijayamanusmara svāhā|





om śrīṃ vasumukhīṃ svāhā| om śrīṃ vasuśrī svāhā| om śrīṃ vasuśriye svāhā| om vasumati svāhā| om vasumatiśriye svāhā| om vasve svāhā| om vasude svāhā| om vasaṃdhari svāhā| om dhariṇi dhāriṇi svāhā| om samayasaumye samayaṃkari mahāsamaye svāhā| om śriye svāhā| om śrīkari svāhā| om dhanakari svāhā| om dhānyakari svāhā|





mūlamantra| om śriye śrīkari svāhā| om dhanakari dhānyakari ratnavarṣaṇi svāhā| sādhyamantra| om vasudhāre svāhā| hṛdayam| lakṣmyai svāhā| om upahṛdayam| om lakṣmī bhūtalanivāsine svāhā| saṃ yathā daṃ om yānapātrāvahe svāhā| mā dūragāminī anutpannānāṃ dravyāṇāmutpādini utpannānāṃ dravyāṇāṃ vṛddhiṃkari truṭe liṭe liṭe li ita ita āgacchāgaccha bhagavati mā vilambaṃ manorathaṃ me paripūraya| daśabhyo digbhyo yathodakadhārā paripūrayanti mahīṃ yathā tamāṃsi bhāskaro raśminā vidhyāpayati ciraṃtanāni yathā śaśī śītāṃśunā niṣpādayatyauṣadhīḥ|





indro vaivasvataścaiva varuṇo dhanado yathā|


manonugāminī siddhiṃ cintayanti sadā nṛṇām||





tathemāni yathākāmaṃ cintitaṃ satataṃ mama|


prayatnaṃtu prasiddhyantu sarvamantrapadāni ca||





tadyathā| suṭa suṭa khaṭa khaṭa khiṭi khiṭi khuṭu khuṭu maru maru muṃca muṃca maruñca maruñca tarppiṇi tarppiṇi tarjani tarjani dehi dehi dāpaya dāpaya uttiṣṭa uttiṣṭa hiraṇyasuvarṇaṃ pradāpaya svāhā| annapānāya svāhā| vasunipātāya svāhā| gauḥ svāhā surabhe svāhā| vasu svāhā| vasupataye svāhā| indrāya svāhā| yamāya svāhā| varuṇāya svāhā| vaiśravaṇāya svāhā| digbhyo vidigbhyaḥ svāhā| utpādayantu me kāṃkṣāvirahaṃ anumodayantu imaṃ me mantrapadāḥ| om hraṃ hrīṃ ehyehi bhagavati dada dāpaya svāhā| etadbhagavatyā āryavasudhārāyā hṛdayaṃ mahāpāpakariṇo'pi siddhyati puruṣapramāṇān svabhogān dadāti īpsitaṃ manorathaṃ paripūrayati kāmaduhān yān kāmān kāmayati tāṃstānīpsitān paripūrayati| mūlavidyā| namo ratnatrayāya| namo devi dhanadaduhite vasudhāre dhanadhārāṃ pātaya kuru 2 dhaneśvarī dhanade ratnade he hemadhanaratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivṛte ehyehi bhagavati praviśya matpuraṃ madbhavane mahādhanadhānyadhārāṃ pātaya kuru 2 om hraṃ traṭa kailāsavāsinīye svāhā| mahāvidyā| om vasudhāre mahāvṛṣṭinipātini vasu svāhā| mūlahṛdayaṃ| om vasudhāre sarvārthasādhinī sādhaya 2 uddhara 2 rakṣa 2| sarvārthanidhayantraṃ vava ṭata vava ṭaṇṭa ḍaṇḍa svāhā| paramahṛdayaṃ| om namo bhagavatyai āryalevaḍike yathā jīvasaṃrakṣaṇi phalahaste divyarūpe dhanade varade śuddhe viśuddhe śivakari śāntikari bhayanāśini bhayadūṣaṇi sarvaduṣṭān bhañjaya 2 mohaya 2 jambhaya 2 stambhaya 2 mama śāntiṃ puṣṭiṃ vaśyaṃ rakṣāṃ ca kuru 2 svāhā| levaḍikā dhāriṇīyaṃ|





iyaṃ sā gṛhapate imāni vasudhārādhāriṇīmantrapadāni sarvatathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ pūjāṃ kṛtvā ṣaṇmāsānnāvartayet tataḥ siddhā bhavati yasmiṃśca sthāne iyaṃ mahāvidyā vācyate sā dik pūjyamānā bhavati pauṣṭikakāryaṃ svagṛhe paragṛhe vā bhagavatastathāgatasyāryāvalokiteśvarasya ca mantradevatāyāścāgrataḥ sarvabuddhabodhisattvebhyo namaskṛtvā śubhe sthāne kośe koṣṭāgāre vā candanena caturasramaṇḍalaṃ kṛtvā trīn vārān āvartayan tato gṛhapate kulaputrasya vā kuladuhiturvā mahāpuruṣamātrayā vasudhārayā gṛhaṃ paripūrayati sarvadhanadhānyahiraṇyasuvarṇaratnaiḥ sarvopakaraṇaiśca sarvopadravāṃśca nāśayati| tena hi tvaṃ gṛhapate udgṛgṛhīṣvemāṃ vasudhāra nāma dhāriṇīṃ dhāraya vacaya deśaya udgrāhaya paryavāpnuhi pravartaya anumodaya parebhyaśca vistareṇa saṃprakāśaya tad bhaviṣyati dīrgharātraṃ arthāya hitāya subhikṣāya kṣemāya yogasambhārāya ceti|





sādhu bhagavanniti sucandro gṛhapatiḥ bhagavato'ntikādimāṃ vasudhārāṃ nāma dhāriṇīṃ śrutvā hṛṣṭaḥ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhagavataścaraṇayornipatya kṛtakarapuṭo bhūtvā bhagavantametadavocat| udgṛhītā me bhagavan iyaṃ vasudhārā nāma dhārinī prakīrtitā dhāritā vācitā paryavāptā anumoditā manasānupariciṃtitā ca parebhyaśca vistareṇa idānīṃ samprakāśayiṣyāmīti|





atha tatkṣaṇamātreṇa sucandro nāma gṛhapati [ḥ] paripūrṇakośakoṣṭāgāro babhūva| atha khalu sucandro gṛhapatiḥ bhagavantaṃ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasābhivandya bhagavantaṃ anekaśaḥ punaḥ punaravalokya bhagavato'ntikāt prakrāntaḥ|





atha khalu bhagavānāyuṣmantaṃ ānandaṃ āmantrayate sma| gaccha tvaṃ ānaṃda sucandrasya gṛhapateragāraṃ gatvā ca paripūrṇaṃ paśya sarvadhanadhānyahiraṇyaratnasuvarṇaiḥ sarvopakaraṇairmahākośakoṣṭāgārāṇi ca paripūrṇāni|





atha khalvāyuṣmān ānaṃdo bhagavataḥ pratiśrutya yena kośāmbī mahānagarī yena sucandrasya gṛhapateragāraṃ tenopasaṃkrāntaḥ| upasaṃkramyābhyantaraṃ praviśyādrākṣīt tat paripūrṇaṃ sarvadhanadhānyahiraṇyasuvarṇaiḥ sarvopakaraṇaiśca mahākośakoṣṭāgārāṇi ca paripūrṇāni| dṛṣṭvā ca vismito hṛṣṭaḥ santauṣṭaḥ udagra āttamanā pramuditaḥ prītisaumanasyajāto yena bhagavāṃstena upasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasābhivaṃdya bhagavantametadavocat| ko bhagavan hetuḥ kaḥ pratyayo'sya yena sucandro gṛhapatirmahādhano mahābhogo mahākośakoṣṭāgāraḥ sarvadhanadhānyasamṛddhaḥ saṃvṛttaḥ| bhagavānāha| śrāddhānaṃda sucandragṛhapatiḥ paramaśrāddhaḥ kalyāṇāśayaḥ| udgṛhītā ca teneyaṃ vasudhārā nāma dhāriṇī dhāritā vācitā deśitā grāhitā paryavāptā prakīrtitā anumoditā idānīṃ parebhyaśca saṃprakāśayiṣyati|





tena cānaṃda tvamapyudgṛhīṣvemāṃ vasudhārā nāma dhāriṇīṃ dhāraya vācaya deśaya grāhaya paryavāpnuhi pravarttaya prakīrtaya anumodaya parebhyaśca vistareṇa saṃprakāśaya| yasyeyaṃ kulaputrasya vā kuladuhiturvā hastagatā gṛhagatā pustakagatā bhaviṣyati na tasya rogadurbhikṣamarakakāṃtārādayo bhaviṣyanti krameṇa vibhavāstasya pravardhiṣyanti tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca|





nāhaṃ ānaṃda taṃ dharme samanupaśyāmi sadevake loke samārake sabrahmake saśramanabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣāsurāyāṃ ca imāṃ vasudhārā nāma dhāriṇīṃ mahāvidyāṃ anyathā kariṣyati atikramiṣyati vā naitatsthānaṃ vidyate| tat kasya hetoḥ| abhedyā hyete ānaṃda vasudhārādhāriṇīmantrā na vaite kṣīṇakuśalamūlānāṃ sattvānāṃ śrutipatha[mapyā]gamiṣyanti kaḥ punarvādo pustakagatāmapi kṛtvā gṛhe dhārayiṣyanti| tat kasya hetoḥ| sarvatathāgatānāṃ hyetad vākyaṃ sarvatathāgataireṣā dhāriṇī bhāṣitā adhiṣṭhitā svamudrikayā mudritā prabhāvitā prakāśitā prakīrtitā anumoditā praśastā saṃvartitā vivṛtottānīkṛta ārocitā svākhyātā sunirdiṣṭā ca sarvasattvānāṃ daridrāṇāṃ nānāvyādhiparipīḍitānāṃ sarvaduṣṭabhayopadravāṇāṃ cārthāyeti|





ānanda āha| udgṛhītā me bhagavanniyaṃ vasudhārā nāma dhāriṇī dhāritā vācitā grāhitā deśitā pravarttitā prakīrtitā anumoditā manasā supariciṃtitā|





atha khalvāyuṣmān ānaṃda utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāṃjaliṃ praṇamya tasyāṃ velāyāṃ kṛtakarapuṭo bhūtvā idamudānayati sma|





aciṃtiyo bhagavān buddho buddhadharmo'pyaciṃtaya|


aciṃtayo hi'tra sattānāṃ vipākaścāpyaciṃtaya||


śāstrāya nehi sarvajña jarāmaraṇapāraga|


dharmarāja phalaprāptā buddhavīraṃ namostu te||

atha khalvāyuṣmān ānaṁdo hṛṣṭaḥ tuṣṭaḥ āttamanā pramuditaḥ prītisaumanasyajāto bhagavantametadavocat | ko nāma bhagavan dharmaparyāyaḥ kaścemāṁ dhārayāmi | bhagavānāha | tena hi tvamānaṁda sucandragṛhapatiparipṛcchetyapi dhāraya sarvadhanadhānyamityapi dhāraya sarvatathāgatapraśasto vasudhārādhāriṇīkalpaṁ ityapi dhāraya |

idamavocad bhagavannāttamanā āyuṣmān ānaṁdaste ca bhikṣavaste ca bodhisatvā sā sarvāvatī parṣad sadevamānuṣāsuragandharvāśca loko bhagavato bhāṣitamabhyanaṁdanniti |

ityāryavasudhārādhāriṇī samāptā || cha || cha || cha || (?) saṁvat 1695 varṣe aśvana vadi 7 bhṛguvāsare || cha || cha || cha || sāhaśrī pamanīyāsuta sāhaśrī 5 indrajī suṁdara paṭhanārtha paropakārārtham || ||śubhaṁ bhavatu lekhakapāthakayoḥ || cha|| śrīḥ ||


atha khalvāyuṣmān ānaṁdo hṛṣṭaḥ tuṣṭaḥ āttamanā pramuditaḥ prītisaumanasyajāto bhagavantametadavocat | ko nāma bhagavan dharmaparyāyaḥ kaścemāṁ dhārayāmi | bhagavānāha | tena hi tvamānaṁda sucandragṛhapatiparipṛcchetyapi dhāraya sarvadhanadhānyamityapi dhāraya sarvatathāgatapraśasto vasudhārādhāriṇīkalpaṁ ityapi dhāraya |

idamavocad bhagavannāttamanā āyuṣmān ānaṁdaste ca bhikṣavaste ca bodhisatvā sā sarvāvatī parṣad sadevamānuṣāsuragandharvāśca loko bhagavato bhāṣitamabhyanaṁdanniti |

ityāryavasudhārādhāriṇī samāptā || cha || cha || cha || (?) saṁvat 1695 varṣe aśvana vadi 7 bhṛguvāsare || cha || cha || cha || sāhaśrī pamanīyāsuta sāhaśrī 5 indrajī suṁdara paṭhanārtha paropakārārtham || ||śubhaṁ bhavatu lekhakapāthakayoḥ || cha|| śrīḥ ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project