Digital Sanskrit Buddhist Canon

Mahogratārāṣṭakastotram

Technical Details
mahogratārāṣṭakastotram


mātarnīlasarasvati praṇamatāṃ saubhāgyasampatprade

pratyālīḍhapadasthite śavahṛdi smerānanāmbhoruhe |

phullendīvaralocanatrayayute kartīkapālotpale

khaḍgaṃ cādadhatī tvameva śaraṇaṃ tvāmīśvarīmāśraye || 1 ||


vācāmīśvari bhaktakalpalatike sarvārthasiddhīśvari

sadyaḥ prākṛtagadyapadyaracanāsarvārthasiddhiprade |

nīlendīvaralocanatrayayute kāruṇyavārāṃnidhe

saubhāgyāmṛtavarṣaṇena kṛpayā siñca tvamasmādṛśam || 2 ||



kharve garvasamahapūritatano sarpādibhūṣojjvale

vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkite |

sadyaḥkṛttagaladrajaḥparilasanmuṇḍadvayīmūrdhaja-

granthiśreṇinṛmuṇḍadāmalalite bhīme bhayaṃ nāśaya || 3 ||



māyānaṅgavikārarūpalalanābindvardhacandrātmike

huṃphaṭkāramayi tvameva śaraṇaṃ mantrātmike mādṛśaḥ |

mūrtiste janani tridhāmaghaṭitā sthūlātisūkṣmā parā

vedanāṃ nahi gocarā kathamapi prāptāṃ nu tāmāśraye || 4 ||



tvatpādāmbujasevayā sukṛtino gacchanti sāyujyatāṃ

tasya śrīparameśvarī trinayanabrahmādisaumyātmanaḥ |

saṃsārāmbudhimajjane paṭutanūn devendramukhyān surān

mātastvatpadasevane hi vimukhān ko mandadhīḥ sevate || 5 ||



mātastvatpadapaṅkajadvayarajomudrāṅkakoṭīriṇa-

ste devāsurasaṃgare vijayino niḥśaṅkamaṅke gatāḥ |

devo'haṃ bhuvane na me sama iti sparddhāṃ vahantaḥ pare

tattulyā niyataṃ tathā ciramamī nāśaṃ vrajanti svayam || 6 ||



tvannāmasmaraṇāt palāyanaparā draṣṭuṃ ca śaktā na te

bhūtapretapiśācarākṣasagaṇā yakṣāśca nāgādhipāḥ |

daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavo

ḍākinyaḥ kupitāntakāśca manujā mātaḥ kṣaṇaṃ bhūtale || 7 ||



lakṣmīḥ siddhagaṇāśca pādukamukhāḥ siddhāstathā vāriṇāṃ

stambhaścāpi raṇāṅgaṇe gajaghaṭāstambhastathā mohanam |

mātastvatpadasevayā khalu nṛṇāṃ siddhyanti te te guṇāḥ

kāntiḥ kāntatarā bhavecca mahatī mūḍho'pi vācaspatiḥ || 8 ||



tārāṣṭakamidaṃ ramyaṃ bhaktimān yaḥ paṭhennaraḥ |

prātarmadhyāhnakāle ca sāyāhne niyataḥ śuciḥ || 9 ||



labhate kavitāṃ divyāṃ sarvaśāstrārthavid bhavet |

lakṣmīmanaśvarāṃ prāpya bhuktvā bhogān yathepsitān || 10 ||



kīrti kāntiṃ ca nairujyaṃ sarveṣāṃ priyatāṃ vrajet |

vikhyātiṃ caiva lokeṣu prāpyānte mokṣamāpnuyāt || 11 ||



śrīmahogratārāṣṭakastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project