Digital Sanskrit Buddhist Canon

5 candraprabhāvadānam

Technical Details
5 candraprabhāvadānam |



dugdhābdhirvibudhārthanātividhuraḥ kṣubdhaścakampe ciraṃ

kampante ca nisargataḥ kila phalotsargeṣu kalpadrumāḥ |

ekaḥ ko'pi sa jāyate tanuśatairabhyastadānasthiti-

rniṣkampaḥ pulalotkaraṃ vahati yaḥ kāyaṃ pradāneṣvati || 1 ||



asti kaulāsahāsinyāmuttarasyāmanuttarā |

diśi bhadraśilā nāma bhuvanābharaṇaṃ purī || 2 ||



yasyāṃ sitayaśaḥpuṣpāḥ saphalāḥ sarvasaṃpadaḥ |

dānodyānalatāḥ prītyai babhūvuḥ puravāsinām || 3 ||



yatra tripurajinnetraśikhitrasto manobhavaḥ |

abalābhiścalakrīḍabhrūbhaṅgaireva rakṣyate || 4 ||



muktājālojjvalā yatr abhāti hemagṛhāvalī |

meroḥ śikharamāleva visphutatsphītatārakā || 5 ||



tasyāṃ candraprabhaḥ śrīmānabhūd bhūmibhṛtāṃ varaḥ |

kaulāsa iva yaḥ kāntyā cakāra dinacandrikām || 6 ||



yasya dehaprabhāpūraiḥ pūrṇindudyutihāribhiḥ |

niśāsu dīpakābhāsu nābhūtu snehaguṇakṣayaḥ || 7 ||



smarajvaraṃ bhajante'sya darśanenaiva tārakāḥ |

iti cchatrachalādasya chāditaṃ khamivendunā || 8 ||



pradiśatyeṣa satataṃ śriyaṃ satkośasaṃśrayām |

iti taddarśanenaiva saṃkocaṃ prāpa padminī || 9 ||



senāhaṃkāramutsṛjya tyāgaśubhraśriyā śriyaḥ |

nirdiṣṭāśchatramukuṭaprakaṭāḥ puravṣinām || 10 ||



śuśubhe vibhavastasya puṇyālaṃkāraṇonnateḥ |

ārohati parām koṭīṃ namrasya dhanuṣo guṇaḥ || 11 ||



catvāriṃśatsahasrāṇi vatsarāṇāṃ śatāṇi ca |

babhūva dehināmāyustasya kāle kalidviṣaḥ || 12 ||



tasya ṣaṣṭisahasrāṇi purīṇāṃ pūrṇasaṃpadām |

babhūvurlokapālasya lokapālādhkāśriyaḥ || 13 ||



yajvānaḥ kīrtitilakāstasya puṇyavibhūṣaṇāḥ |

yajñadhūmalatābhaṅgairbabhurlolālakāḥ śriyaḥ || 14 ||



tasya saṃpatkumudinīvikāsena sadoditaḥ |

abhūnmantrī mahācandraścadraloka ivojjvalaḥ || 15 ||



yena niścalalakṣyeṇa prabhoḥ prajñāpatākayā |

rājyābdhikarṇadhāreṇa pāramuttaritaṃ yaśaḥ || 16 ||



mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ |

bhūmibhārasahastasya diṅgāga iva pañcamah || 17 ||



mantraṇābhinnamantrasya yasya nītibṛhaspateḥ |

tyājitāḥ pratisāmantāḥ śauryaṃ viṣamivāhayaḥ || 18 ||



tenāmātyena sa nṛpaḥ sa ca rājñā vibhūṣitaḥ |

guṇaḥ satpuruṣeṇeva guṇeneva ca sajjanaḥ || 19 ||



kṛtajñaḥ saralaḥ svāmī sadbhṛtyo bhaktinirbharaḥ |

sukṛtaprabhaveṇaiva bhāgyayogena labhyate || 20 ||



iyameva cirabhrāntiviśrāntiḥ sarvasaṃpadām |

yadguṇajñatayā vetti svāmisatpuruṣāntaram || 21 ||



tau kadaciddadṛśatuḥ svapnamanye ca mantriṇah |

kṣayo yasya phalaṃ dānavyasanena mahīpateḥ || 22 ||



tau dṛṣṭvā durnimittāni prādurbhūtāni śaṅkitau |

vyagrao babhūvaturnityaṃ śāntisvastikakarmasu || 23 ||



nimittadarśanodvignāstapivanagatā api |

viśvāmitraprabhṛtayaḥ svāmītyūcurmaharṣayaḥ || 24 ||



atrāṇtare brahmabandhuḥ prāgjanmabrahmarākṣasaḥ |

raudrākṣo nāma mātsaryakrauryadaurjanyaduḥsahaḥ || 25 ||



śrutvā dānodbhavām kīrtiṃ rāġyaḥ sarvaguṇojjvalām |

nirguṇaḥ sa guṇadveṣi saṃtaptaḥ samacintayat || 26 ||



aho batāsya nṛpatergīyate gagane yaśaḥ |

aniśaṃ siddhagandharvagīrvāṇalalanāgaṇaiḥ || 27 ||



sadā viśanti me karṇe tadguṇastutisūcayaḥ |

kiṃ karomi prakṛtyaiva sahe nānyaguṇonnatim || 28 ||



tadgatvā dānaśīlasya tasya dānārjitaṃ yaśaḥ |

karomyeṣa śiroyācñāpratiṣedhena khaṇḍitam || 29 ||



yaśastyājyate dānotthaṃ śiraścenna pradāsyati |

atha dāsyati vidveṣapraśāntirme bahviṣyati || 30 ||



iti saṃcintya suciraṃ sa kauryakaṭhinaḥ śaṭhaḥ |

gandhamādanapādāṇtavāsī bhadraśilāṃ yayau || 31 ||



indrajālaprayogajñaḥ sa kṛtvā praśamocitam |

veṣaṃ kaluṣasaṃkalpaḥ purīṃ prāpa mahīpateḥ || 32 ||



asmin bhavavane nityaṃ guṇadoṣasamākule |

kalpavṛkṣāḥ prajāyante jāyante ca viṣadrumāḥ || 33 ||



aśeṣanāśapiśunairghorasaṃtrāsakāribhiḥ |

durnimittairiva khalaiḥ khedaḥ kasya na dīyate || 34 ||



guṇidveṣaḥ prakṛtyaiva prakāśaparipanthinaḥ |

doṣaāśrayasya ko bhedaḥ khalasya timirasya ca || 35 ||



svacchandaghātī sādhūnāṃ vidveṣaviṣaduḥsahaḥ |

dīrghapakṣaḥ khalavyālakarālaḥ kena nirmitaḥ || 36 ||



tasmin praviṣṭe nagaraṃ rūpiṇī puradevatā |

uvācābhyetya bhūpālaṃ saṃtrāsataralekṣaṇā || 37 ||



śiroyācaka eṣa tvāṃ brahmabandhurupāgataḥ |

vadhyo'sau jīvitocchedī jagato jīvitasya te || 38 ||



niruddho nagaradvāri sa mayā malināśayaḥ |

mama taddarśanatrastaṃ dhṛtiṃ na labhate manaḥ || 39 ||



iti bruvāṇāṃ bhūpālaḥ provāca puradevatām |

arthisaṃrodhasaṃjātalajjayā namitānanaḥ || 40 ||



devi yācñābhiyāto'sau praviśatvanivāritaḥ |

dirghocchvāsaṃ sahe nāhamāśāvaiphalyamarthinaḥ || 41 ||



yācñā praṇayināmarthe puṇyaprāptastanuvyayaḥ |

yugasaṃkhyāmapi sthitvā vipadyante hi dehinaḥ || 42 ||



etadeva sujātānāṃ pūjyaṃ jagati jīvitam |

yadeṣāmagrato yāti nārthī bhagnamanorathah || 43 ||



kriyatāmānukūlyaṃ me bhavatyā kuśalocitam |

āśāvighāte saṃtāpastasya tūrṇaṃ nivāratām || 44 ||



iti bhūmibhṛtaḥ śrutvā vaco niścalaniścayam |

jagāmādarśanaṃ devī cintāsaṃtāpamānasā || 45 ||



athāyayau sa kuṭilaḥ khalaḥ krakacaceṣṭitaḥ |

dāruṇaḥ saralasyaiva cchedāya svayamudyataḥ || 46 ||



tasminnṛpagṛhaṃ prāpte vivṛtadvāramarthinām |

bhūrbhūpatikṣayabhayāccakampe sadharādharā || 47 ||



narendracandramāsādya sa rāhurica durmukhaḥ |

samabhyadhādvidhāya prāgaśivārthāmivāśiṣam || 48 ||



svasti rājan dvijanmā hi vijane siddhisādhakaḥ |

prātastvāmīpsitaprāptyai sarvārthisurapādapam || 49 ||



dṛṣṭirvṛṣṭirivāmṛtasya mahatī saujanyamitraṃ manaḥ

kṣāntiḥ krodharajaḥpramārjanadī duḥkhārtamātā matiḥ |

lakṣmīrdānajalābhiṣekavimalā satyopayujktaṃ vacaḥ

nityaṃ yasya sa eka eva hi bhavān jāto jagadbāndhavaḥ || 50 ||



siddhaye kathitaṃ kaiściccakravartiśiro mama |

dīyatāṃ ta tvadanyo vā dātuṃ śaknoti kaḥ parah || 51 ||



santi spaṣṭārthadāścintāmaṇikalpadrumādayaḥ |

durlabhārthapradātāro viralāstu bhavadvidhāḥ || 52 ||



ityukte tena nṛpatirniṣkampavipulāśayaḥ |

arthisaṃdarśanānandanirbharastamabhāṣata | 53 ||



dhanyo'haṃ yasya me brahmannarthināmarthasiddhaye |

nirvikalpopakaraṇaṃ vyayaṃ yāti sujīvitam || 54 ||



kadā prāṇāḥ parārthe me prayāntīti manorathaḥ |

kimetāni na puṇyāni prārthyante te yadi tvayā || 55 ||



āhopakaraṇasiddhyai ślāghyaṃ me gṛhyatāṃ śiraḥ |

tattadeva sthiraṃ loke yadyadarthisamarpitam || 56 ||



ityukte harṣayuktena bhūbhujā sattvaśālinā |

tamūcaturmahāmātyau mahācandramahīdharau || 57 ||



nijajīvitarakṣaiva dharmaste prathamaḥ prabho |

tvayi jīvati jīvanti sarve jagati jantavaḥ || 58 ||



na dātumarhasi śiraḥ sarvādhāraṃ hi te vapuḥ |

dīyatāṃ brāhmaṇāyāsmai hemaratnamayaṃ śiraḥ || 59 ||



sarvārthairarthisārthānāṃ pūryante yairmanorathāḥ |

teṣāṃ saṃrakṣaṇenaiva sarvaṃ bhavati rakṣitam || 60 ||



saṃkalpo'yaṃ dvijasyāsya krūraḥ kaluṣacetasaḥ |

mūlacchedopajīvyo hi na kalpatarurarthinām || 61 ||



hemaratnaśiraḥ prāpya yātveṣa śirasāsya kim |

cintāmaṇirviniṣprekṣyo bhujyate na bubhukṣitaiḥ || 62 ||



ityukte mantrimukhyābhyām hemaratnamayaṃ śiraḥ |

siddho naivopayogyaṃ tanmameti brāhmaṇo'bravīt || 63 ||



athonmumoca nṛpatirmukuṭaṃ mauktikāṃṣubhiḥ |

śrirovirahaduḥkhena sāśrudhāramivābhitaḥ || 64 ||



mukuṭāni kṣaṇe tasminnipetuḥ puravāsinām |

digdāhonmukhatulyābhirulkābhiḥ saha bhūtale || 65 ||



rājñā pradāne śirasaḥ sarvathā parikalpite |

tau cakratustanutyāgaṃ mantriṇau draṣṭumakṣamau || 66 ||



ratnagarbhamathodyānaṃ praviśya pṛthivīpatiḥ |

utphullacampakasyādhaḥ śiraśchettuṃ samudyayau || 67 ||



udyānadevatā dṛṣṭvā taṃ śiraśchettumudyatam |

mā kṛthāḥ sāhasaṃ rājannityuvāca śucākulā || 68 ||



kampamānāḥ pralāpinyastaṃ mattālukulasvanaiḥ |

nyavārayannavalatā lolapallavapāṇibhiḥ || 69 ||



so'pi niścalasaṃkalpaḥ prasādyodyānadevatām |

vimalāṃ bodhimālambya babhūva praṇidhānavān || 70 ||



asmin ratnamayodyāne puṇyarāśisamunnatam |

stūpamastu praśāstustu sattvasaṃtāraṇocitam || 71 ||



yatkiṃcidarjitaṃ puṇyaṃ saṃkalpena mayāmunā |

bhavantu tena saṃsāre niḥsaṃsārāḥ śarīriṇaḥ || 72 ||



dhyātveti campakataroḥ śākhāyāṃ nṛpatiḥ śiraḥ |

baddhvā kacakalāpena chittvā prādāddvijanmane || 73 ||



atha narapate sattvotsāhasphuṭapraṇidhānataḥ

kimapi vimalaiḥ puṇyālokairdigantavisāribhiḥ |

vigalitamahāmohaughāntaḥ śritaḥ parinirvṛtiṃ

praviratabhavābhyāsāyāsaḥ kṣaṇādabahvajjanah || 74 ||



iti prāgjanmavṛttāntakathayā bhagavān jinaḥ |

bhikṣūṇām vidadhe śuddhadānasaddharmadeśanām || 75 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

candraprabhāvadānaṃ nāma pañcamaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project