Digital Sanskrit Buddhist Canon

4 māndhātravadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४.मान्धात्रवदानम्
4 māndhātravadānam |



śobhante bhuvaneṣu bhavyamanasāṃ yannākakāntākara-

prauḍhodañcitacārucāmarasitacchatrasmitāḥ saṃpadaḥ |

yaccotsarpati tarpitaśruti yaśaḥ karpūrapūrojjvalaṃ

svalpaṃ dānakaṇasya tat phalamaho dānaṃ nidānaṃ śriyaḥ || 1 ||



abhūdupoṣadho nāma bhūbhṛdhyasya vibhāvataḥ |

vibudhābhimatā kīrtiḥ sudhā dugdhodadheriva || 2 ||



vasudhāmavato yasya vasudhāmavataḥ puraḥ |

nanāma praṇatau kasya na nāma nṛpateḥ śiraḥ || 3 ||



śuddhā dhīriva dharmeṇa dāneneva dayālutā |

vibhūtirvinayeneva bhūṣitā yena bhūrabhūt || 4 ||



guṇinaḥ prāṃśuvaṃśasya babhūvendudyuteḥ sthitiḥ |

yasya sarvātapatrasya mūrdhni sarvamahībhṛtām || 5 ||



yasyeśvaraśiraḥsthāyi śubhaṃ gaṅgājalojjvalam |

bhramatyadabhraṃ lokeṣu bhuvanābharaṇaṃ yaśaḥ || 6 ||



kartu kratusahasrāṇāṃ sahasrākṣādhikaśriyaḥ |

yasya ṣaṣṭisahasrāṇi kalatraṃ sudṛśāmabhūt || 7 ||



kadācinmunirakṣāyai rakṣaḥkṣayakṛtakṣaṇaḥ |

vicacārāśvamāruhya sa taponanabhūmiṣu || 8 ||



tatra rājarṣibhiḥ kaiścitputreṣṭikalaśaṃ dhṛtam |

dūrādhvaśramasaṃtaptaḥ sa payaḥpūrṇamāpapau || 9 ||



vijanāsāditaṃ pītvā sa mantrakalaśāt payaḥ |

rājadhānīṃ samāsādya garbhaṃ lebhe vibhurbhuvaḥ || 10 ||



svapnamāyendrajālādi yasyāḥ kautukavipraṣuḥ |

jayatyadbhutasaṃbhārabhūmiḥ sā bhavitavyatā || 11 ||



vidhervividhavaicitryacitrakarmavidhāyinaḥ |

āścaryarekhāvinyāsaṃ kaḥ paricchettumīśvaraḥ || 12 ||



kālena tasya mūrdhānaṃ bhittvā bāloṃ'śumāniva |

rūḍhavraṇasya sahasā divyadyutirajāyata || 13 ||



taṃ rājajāyā jagṛhurjagatsāmrājyalakṣaṇam |

vātsalyaprasrutakṣīrāḥ puṇyaṃmūrtimivāśritam || 14 ||



māṃ dhārayiṣyati śiśuḥ ślāghyo'yaṃ jananīpade |

iti tāsāṃ mitho vākyairmāndhātābhūnnṛpātmajaḥ || 15 ||



tasya pravardhamānasya bālakrīḍāvilāsinaḥ |

ṣaḍindraḥ prayayau kālaḥ puṇyakrīḍakṣayāyuṣaḥ || 16 ||



navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ |

sa yāte pitari svargaṃ bheje rājyaṃ kramāgatam || 17 ||



yakṣo divaukaso nāma sukṛterdāsatām gataḥ |

abhiṣekopakaraṇaṃ divyaṃ tasyopanītavān || 18 ||



sa svarṇairbaddhamukuṭaḥ kalpitoṣṇīṣaśekharaḥ |

śradabhrāvataṃsasya meroḥ śobhāmavāptavān || 19 ||



sapta ratnāni tasyātha prādurbhūtāni takṣaṇe |

cakrāśvamaṇihastiśrīgṛhasenāgragāṇyapi || 20 ||



babhuva cāsya putrāṇāṃ tulyarūpabalaujasām |

sahasraṃ vijitārāterbhujānāmiva bhūbhujaḥ || 21 ||



vasuṃdharāṃ samastābdhuivelākalitamekhalām |

nikhilāṃ vidadhe doṣṇi śeṣaviśrāntirnirvṛtām || 22 ||



bhuvanatrāṇasaṃsaddhah pratyagrakamalāśrayaḥ |

cakravartī sa sukṛterviṣṇoḥ kara ivābabhau || 23 ||



trijagajjāhnavī kīrtiḥ prabhāvābharaṇāḥ śriyaḥ |

so'yaṃ sukṝtavallīnāṃ prathamaṃ kusumodgamaḥ || 24 ||



sa kadāciddvanānteṣu vikāśikusumaśriyaḥ |

ruciraṃ sacivaiḥ sārdhaṃ vicacāra vilokayan || 25 ||



dadarśa tatra niṣpakṣān vihagān pādacāriṇaḥ |

vyomamārgagatiṃ smṛtvā prayātān kṛśatāmiva || 26 ||



pakṣahīnānagatikān vṛttikṣīṇānnirambarān |

daridrāniva tān vīkṣya provāca kṛpayā nṛpaḥ || 27 ||



aho varākaurvihagaiḥ kimetaiḥ kukṛtaṃ kṛtam |

yadete pakṣavikalāḥ kṛcchracaraṇacāriṇaḥ || 28 ||



ityukte bhūmipatinā karuṇākulitātmanā |

puraḥsthito mahāmātyaḥ satyasenastamabravīt || 29 ||



śrutametanmayā deva kathyamānaṃ vanecaraiḥ |

kāraṇaṃ pakṣapatane yadabhūt pakṣiṇāmiha || 30 ||



santi pañca śatānyatra puṇyadhāmni tapovane |

tapaḥsvādhyāyasaktānāṃ munīnāṃ dīptatejasām || 31 ||



teṣāmadyayanadhyānajapavighnavidhāyinaḥ |

ete lokāhalaṃ cakruḥ khagāstarūvane sadā || 32 ||



tasmai vihagasaṃghāya karṇāpāyakṛte param |

atisaṃvardhamānāya cukopa munimaṇḍalam || 33 ||



tadurbhūtamahāśāpatāpalpoṣeṇa sarvataḥ |

kṣaṇena pakṣiṇāṃ pakṣā vyaśīryanta kṛtāgasām || 34 ||



ta ete vihagāḥ pakṣarahitāḥ kṛcchravartinaḥ |

tvadvipakṣā iva vane śrāntāśracaraṇacāriṇaḥ || 35 ||



mahāmātyena kathitaṃ niśmaitanmahīpatiḥ |

uvāca karuṇākrāntastaptaḥ śāpena pakṣiṇām || 36 ||



aho tejaḥ pariṇataṃ śāntānāmapi kānane |

aṅgārāṇāṃ munīnāṃ ca dahatyevānivāritam || 37 ||



mithyātapasvibhiḥ kiṃ taiḥ svasukhāya na yaiḥ kṛtaḥ |

manasaḥ kopataptasya pariṣekaḥ kṣamāmbubhiḥ || 38 ||



prasannā dhīrmaṇo maitraṃ dayā dānaṃ damah kṣamā |

yeṣāṃ teṣāṃ tapaḥ ślādhyaṃ śeṣāṇāṃ kāyaśoṣaṇam || 39 ||



kiṃ tapobhiḥ sakopānāṃ vilputānāṃ vanena kim |

vibhavaiḥ kiṃ salobhānāṃ durvṛttānāṃ śrutena kim || 40 ||



evaṃ kaluṣacittāste tībramanyuparāyaṇāḥ |

duḥsahā eva munayaḥ prayāntu viṣayānmama || 41 ||



ityuktvā prāḥiṇottebhyaḥ saṃdeśaṃ puruṣairnṛpaḥ |

yāvatī madvaśā bhūmistāvatī tyajyatāmiti || 42 ||



vihaṃgapakṣapātena kupitasya mahīpateḥ |

saṃdeśaṃ munayaḥ śrutvā vilakṣāḥ samacintayan || 43 ||



catuḥsamudraparikhāmekhalāyāḥ kṣiteḥ patiḥ |

narendro'yaṃ kkva gacchāmaḥ ko deśo'sya vaśe na yaḥ || 44 ||



iti saṃcintyaṃ munayaḥ pārśvaṃ kanakabhūbhṛtaḥ |

surasiddhasamākīrṇaṃ jambūkhaṇḍāntikaṃ yayuḥ || 45 ||



atha tasya mahībhartuḥ prabḥāveṇa mahīyasā |

abhūdadṛṣṭaśasyā bhūdyāśca ratnāmbaraprasūḥ || 46 ||



pākaśāsanavailakṣyakaraṇāstasya śāsanāt |

saptāhaṃ hema vavṛṣurmeghāḥ saṃgḥātavarṣiṇaḥ || 47 ||



sa prabhāveṇa mahatā saha sainyairnabhogatiḥ |

cakre pūrvavidehākhyaṃ dvīpaṃ divyajanaṃ vaśe || 48 ||



babhūvuragre saunyāni sphīṭaśauryabalaujasāṃ |

bhaṭānāṃ vyomagamane tasyāṣṭādaśakoṭayaḥ || 49 ||



godānīyaṃ tato dvīpamathottarakurūnapi |

pārśvāni sa sumerośca śaśāsāsataśāsanaḥ || 50 ||



sukhaṃ viharatastasya meroḥ kanakasānuṣu |

bahuśakro yayau kālaścaturdvīpamahīpateḥ || 51 ||



sa kadācit surān draṣṭuṃ vyāmnā gaccan suropamaḥ |

cakāra nīlajaladairvyāptā iva gajairdiśaḥ || 52 ||



atha teṣāṃ nirastānāṃ merupārśve tapasyatām |

munīnāmapatan mūrdhni tadgajāśvaśakṛddivaḥ || 53 ||



tataste krodhasaṃtaptadṛśā vyomāvalokinaḥ |

cakruḥ piṅgaparbhāvallikalāpakapilā diśaḥ || 54 ||



kopātkimetadityuktvā śāpāgnivisisṛkṣatā |

abhyetya devadūtastān praharṣākulito'vadat || 55 ||



eṣā niḥśeṣabhūpālamauliviśrāntaśāsanaḥ |

pākaśāsanatulyaśrīrmāndhātā pṛthivīpatiḥ || 56 ||



nabhasā naradevi'yaṃ saha sainyaiḥ prasarpati |

yasya kīrtanadhanyeyaṃ vāṇī puṇyābhimāninī || 57 ||



na dṛṣṭo yasya nirdiṣṭasarvalokasukhaśriyaḥ |

mohaḥ saṃbinmayasyeva vibhavaprabhavo madaḥ || 58 ||



kauberaṃ dhanadavyaktyā kaumāraṃ śaktimattayā |

aiśvaraṃ vṛṣasaṃyogādvaiṣṇavaṃ śrīsamāgamāt || 59 ||



pratāpaprasarāt sauramaindavaṃ jananandanāt |

aindraṃ dṛptabalacchadāddivyaṃ rūpaṃ bibhartyayam || 60 ||



baliḥ prayātaḥ pātālaṃ dadhīco'pyasthiśeṣatām |

asya tyāgena jaladhiḥ kṣobhamadyāpi nojjhati || 61 ||



śrutveti devadūtasya vacanaṃ munimadhyagaḥ |

sasarja durmukho nāma muniḥ śāpajalaṃ divi || 62 ||



prahasannatha taṃ prāha senānāṃ pariṇāyakaḥ |

maharṣe saṃhara rūṣaṃ mā kṛthāstapasaḥ kṣayam || 63 ||



vaiphalyalajjāṃ śāpo'thaṃ yāsyatyagre mahīpateḥ |

naite bata khagā yeṣāṃ yūyaṃ pakṣakṣayakṣamāḥ || 64 ||



ityukte sauntyapatinā śāpastabdhāmanīkinīm |

dṛṣṭvāgre vismayādūce kimetaditi bhūpatiḥ || 65 ||



saṃrabdho'tha samabhyetya senāpatiruvāca tam |

teṣāṃ deva maharṣīṇāṃ śāpāt saimyaṃ na sarpati || 66 ||



idaṃ ca cakraratnaṃ te vyomni śāpavighūrṇitam |

dhatte jaladasaṃruddhatigmadīdhititulyatām || 67 ||



etadākarṇya nṛpatirdṛṣṭā cāgre tathaiva tat |

dṛśaiva divadhe śāpaṃ viphaloccaṇḍavilpavam || 68 ||



dehakṣayaṃ maharṣīṇāṃ parirakṣan kṛpākulaḥ |

jaṭā nyapātayad bhūmau sa līlālasaśāsanaḥ || 69 ||



ajitakrodhamohānāṃ bhārabhūtā vṛthā vayam |

itīva lajjayā teṣāṃ līnāḥ kṣititale jaṭāh || 70 ||



atha meruśiraḥ prāpya nṛpaḥ suraniketanam |

puraṃ sudarśanaṃ nāma dardarśa priyadarśanam || 71 ||



nāgāstatra kṛtārakṣāḥ prakhyātodakaniḥsṛtāḥ |

karoṭapāṇayo yakṣāḥ surā mālādharābhidhāḥ || 72 ||



sadāmattāstathā devāḥ krodhottambhitasainikāḥ |

mahārājakāyikākhyāstridaśā balavattarāḥ || 73 ||



mahārājāśca catvāraḥ saṃnaddhakavacāyudhāḥ |

jitvā rājñā prabhāveṇa nijasenāgragāh kṛtāḥ || 74 ||



tataḥ kalpadrumodārakocidāramanoharam |

dadarśa pārijātākhyaṃ saṃśrayaṃ tridivaukasām || 75 ||



merormūrdhni tataḥ śubhraprabhāṃ mālāmivāmalām |

sudharmākhyāṃ sabhāṃ prāpa svabhāsodbhāsitāmbarām || 76 ||



hemavidramavaidūryastambhasaṃbḥārabhāsvaraḥ |

prāsādo vaijayāntākhyaḥ prakhyāto yatra rājate || 77 ||



yatrābjervadanairbhṛṅgairalakaistulyatāṃ gatāḥ |

padminyaḥ suranārīṇāṃ padminīnāṃ surāṅganāḥ || 78 ||



bimbataistridaśairyatra maṇibhūstambhabhittiṣu |

suraloko bibhartyeko'pyanekasuralokatām || 79 ||



ratnatoraṇaharmyāṃnivahairyatra citritāḥ |

vyāptā vibhānti kakubhaḥ śakrāyudhaśatairiva || 80 ||



yatra bālānilālolakalpapādapapallavaiḥ |

nṛtyaddhastā ivābhānti nandinyo nandanaśriyaḥ || 81 ||



yatra caitrarathaṃ nāma devodyānaṃ manoramam |

dhatte nityotsavaṃ premikāmaṃ kāmavasantayoḥ || 82 ||



sarvakāmaṃ sarvasukhaṃ sarvartukusumojjvalam |

sarvātiśayitaṃ dṛṣṭvā devānām sadanaṃ nṛpaḥ || 83 ||



muhūrtavisamyāspandasānandasnigdhalocanaḥ |

acnitayat sukṛtināmimāstāh phalabhūmayaḥ || 84 ||



airāvaṇaṃ surapaterlolāliovalayākulam |

dadarśa tatra sāmodaṃ sākāramiva nandanam || 85 ||



puraṃdarastato jñātvā prāptaṃ bhūmipuraṃdaram |

pratyudyayau pramuditaḥ saha sarvairmarudgaṇaiḥ || 86 ||



pūjitaḥ surarājena ratnarājivirājitāṃ |

rājarājah sabhābhūmiṃ bheje virajasāṃ varah || 87 ||



tridaśeṣūpaviṣṭeṣu ratnaparyaṅkapaṅktiṣu |

upāviśannṛpaḥ śrīmānāsanārdhe śatakratoḥ || 88 ||



ekāsanajuṣostatra surendramanujendrayoḥ |

rūpaṃ guṇagaṇodāram nirviśeṣamadṛśyata || 89 ||



tatah sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ |

pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam || 90 ||



aho udayaḥ ślādhyaste tejasā tejasāṃ nidhe |

bhavatā bhūṣitā bhūmirdyauśca devena bhāsvatā || 91 ||



abhyunnataprabhāvo'yaṃ lasatsitayaśoṃśukaḥ |

bhrājate te tribhuvane sāmrājyavijayadhvajaḥ || 92 ||



tvatkathāmṛtapānasya tvaddarśanarasasya ca |

preryate śrotranetreṇa sukhākhyāne sarasvatī || 93 ||



sthirīkṛtastvayaivāyaṃ sukṛtāptavibhūtinā |

karmaṇāṃ phalavādasya niścaraśchinnasaṃśayaḥ || 94 ||



ata evendriyagrāme cakṣureva spṛhāspadam |

puṇyaiḥ puṇyocitācārā dṛśyante yadbhavadvidhāḥ || 95 ||



ityukte tridaśendreṇa māndhātā yaśasāṃ nidhiḥ |

tvatprasādaprabhāvo'yamityuvāca natānanaḥ || 96 ||



ityevaṃ pūjyamānasya tasya nityādaraiḥ suraiḥ |

ṣaḍindraḥ praṇayau kālastridive vasataḥ sataḥ || 97 ||



tatparākramavidhvastasamastāsuramaṇḍalaḥ |

babhūva surarājasya nirapāyodayo jayaḥ || 98 ||



dīptadānavasaṃgrāme tasya śauryamahātaroḥ |

viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ || 99 ||



tasya puṇyapaṇakrītaṃ bhiñjānasyākṣayaṃ sukham |

kālapravāhe mahati prayayuḥ ṣaṭ puraṃdarāḥ || 100 ||



satkarmaphalabhogasya lāñchanaṃ vimalaṃ manaḥ |

kāluṣyājjāyate tasya pratyāsannaḥ parikṣayaḥ || 101 ||



atha kālena kāluṣyakalitasya manorathaḥ |

abhūllobhābhibhūtasya bhūtaperabhimāninaḥ | 102 ||



tridaśānāmiyaṃ lakṣmīrmadbāhubalapālitā |

tadimāṃ na sahe tāvadardhāsanaviḍambanām || 103 ||



ahamekaḥ surapatiḥ prabhāvānna bhavāmi kim |

ayaṃ mama bhujaḥ sarvajagadbhārabharakṣamaḥ || 104 ||



cyāvayitvā surāśīśaṃ svargasāmrājyasaṃpadam |

ekātapatratilakāṃ svayaṃgrāhocitāṃ bahje || 105 ||



iti cintayatastasya śakradrohābhilāṣiṇaḥ |

śubhraprabhā prabhāvaśrīrmāleva mlānatām yayau || 106 ||



ghanodayasamutsiktā saujanyataṭapātinī |

lolaṃ kaluṣayatyeva mānasaṃ śrītaraṅgiṇī || 107 ||



pramādo vipadāṃ dūto duḥsaho mahatāmapi |

kuśalonmūlanāyaiva kilbiṣākulitā matiḥ || 108 ||



pāpasaṃkalpamātreṇa kṣitau kṣitipatiḥ kṣaṇāt |

papāta visrastaphalaśchinnamūla iva drumaḥ || 109 ||



hanti vidyāmanabhyāsaḥ śriyaṃ hanti madodayaḥ |

vidveṣaḥ sādhutām hanti lobhaḥ samunnatim || 110 ||



aho bata mahotkarṣaśṛṅgāroho mahodayaḥ |

vibhavodbhavamattānāṃ sahasaiva patatyadhaḥ || 111 ||



tena sarvavibhurnāma pūjitaḥ pūrvajanmani |

tatphalādāptavān rājyaṃ spṛhaṇīyaṃ marūtpateḥ || 112 ||



surādhipādhikaḥ ko'pi prabhāvo vismayāvahaḥ |

analpapiṇḍastasyābhut pātradānāṃśasaṃbhavah || 113 ||



dbandhumatyabhidhānāyāṃ nagaryāmuṣitaḥ śuciḥ |

vaṇigutkariko nāma so'bhavat pūrvajanmani || 114 ||



vipaśyī nāma bhikṣāyai samyaksaṃbuddhāṃ gataḥ |

viveśa ta dgṛhaṃ sarvasattvasaṃtāraṇodyataḥ || 115 ||



pātre tasya ca cikṣepa mudgamuṣṭiṃ prasannadhīḥ |

phalāni tatra catvāri petuḥ śeṣāṇī bhūtale || 116 ||



tena dānaprabhāveṇa māndhātā pṛthivīpatiḥ |

sarvadvīpapatirbhūtvā śakrārdhāsanamāptavān || 117 ||



mudgaśeṣaścyuto yasmād bhūtau tasyānyacetasaḥ |

tadasau phalaparyante patitastridaśālayāt || 118 ||



luṭhati vikalakalpā yatra saṃkalpamālā

sphuranti na ca kadācit svapnamāyāntare yā |

bhavati vibhavabhogābhoginī bhāgyabhājā-

matulaphalatatiḥ sā dānakalpadrumāṇām || 119 ||



ityāha bhagavān buddhaḥ prītyā dānaphalaśriyam |

nijajanmāntarākhyāne bhikṣūṇāmanuśāsane || 120 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

māndhātravadānaṃ nāma caturthaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project