Digital Sanskrit Buddhist Canon

2 śrīsenāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २.श्रीसेनावदानम्
2 śrīsenāvadānam |



te jayanti jagatyasjin puṇyacandanapādapāḥ |

chedanirgharṣadāhe'pi ye parārtheṣu nirvyathāḥ || 1 ||



gaṇanīyā guṇagaṇairastyariṣṭābhidhā purī |

spardhayā śakranagarī yasyā na syādgarīyasī || 2 ||



tasyāṃ babhūva bhūpālaḥ śrīsena iti viśrutaḥ |

samagraguṇaratnānāṃ ratnākara ivākaraḥ || 3 ||



paropakāraśaktasya caturasya prabhāvataḥ |

anuraktā diśaḥ sarvāḥ sūryasyeva prabhāvataḥ || 4 ||



yaśobhi śobhitaṃ yena dhanadānasugandhibhiḥ |

gajaiśca bhūtidhavalairjagatkalpadrumairiva || 5 ||



kalālayo'pi saralaḥ saralo'pi mahāmatiḥ |

yo babhūva prajāpuṇyairmatimānapyavañcakaḥ || 6 ||



yāvattapati tigmāṃśuryāvadvahati mārutaḥ |

tāvadājñā ca kīrtiśca yasyāpratihatābhavat || 7 ||



śamavyāyāmaviduṣāṃ ṣasṅguṇajñānacakṣuṣām |

yaṃ dvādaśasahasrāṇi mantriṇāṃ paryupāsate || 8 ||



tasmindharmapare rājñi babhūva sukṛtī janaḥ |

bhartṛtulyā bhavantyeva guṇaiḥ striya iva prajāḥ || 9 ||



tasya puṇyādhivāsena janāstridivagāminah |

vimānaiḥ śakranagarīṃ niḥsaṃcārāḥ pravakrire || 10 ||



dṛṣṭvā manujalokena suralokasamāvṛtim |

jātavairaḥ kṣitiopatau śatakraturacintayat || 11 ||



seneva lakṣmī vasudheṣu cāra-

syāścaryakartavya ca dattanityam |

kalyāṇaśīlena ca sa rvaceta-

nyapravyahāsāmana asmakāśca (?) ||12||



tasyākhaṇḍitacetasaḥ daddhidvalyānubhāvapām (?) |

kartavyā dhairyājijñāsā mayā māyāvidhāyinā || 13 ||



iti saṃcintya suciraṃ sarvairanugataḥ suraiḥ |

rūpaṃ śakraḥ parāvartya martyalokamavātarat || 14 ||



atrāntare prajākāryaparyālocanatatparaḥ |

rājyarakṣāgururmantrī nṛpamūce mahāmatiḥ || 15 ||



rājan virajasā rājyarājamānena nirjitaḥ |

nirvyājadānairbhavatā lajjate tridaśeśvaraḥ || 16 ||



parasya pūrṇaguṇatāmātmanastadvihīnatām |

dṛṣṭvā ko nāma nāyāti mātsaryasya vidheyatām || 17 ||



īrṣyālavaḥ parotkarṣasaṃgharṣasya juṣo janāḥ |

prāyeṇodvegamāyānti mahatām sukṛteṣvapi || 18 ||



sarvasvadānamaryādādānavyasanino'stu te |

putradārātmadāne tu saṃkalpo hyatisāhasaḥ || 19 ||



dṛśyante dāruṇāste te svapnāḥ sādhvasahetavaḥ |

jagataḥ sūcyate tīvraṃ yaiścūḍāmaṇikhaṇḍanam || 20 ||



daivajñānāṃ pravādaśca śrūyate tattvavādinām |

śarīraṃ pṛthivīpālo dāsyatīti suduḥsahaḥ || 21 ||



śarīradānaṃ sarvārthisārthanaiṣphalyakāraṇam |

sarvaprado bhavatyeva tiṣṭhan kalpamahīruhaḥ || 22 ||



tasmādasmānmahīpāla virama tyāgasāhasāt |

rakṣāratnaṃ hi jagataḥ prajāyattaṃ vapustava || 23 ||



iti mantrireṇoktamākarṇya vasudhādhipaḥ |

tamūce sattvadhavalasmitaghautādharadyutiḥ || 24 ||



uktaṃ hitaṃ mhāmātya bhavatā sacivocitam |

kiṃ tvarthinavaimukhyasaṃtāpaṃ nāhamutsahe || 25 ||



dehīti vādiṣu giro niṣedhaparuṣākṣarāḥ |

sphuranti vadane yeṣāṃ sajīvāste gatāsavaḥ || 26 ||



idamasmādavāpsyāmītyādhāya hṛdi yācakaḥ |

prāpyaḥ prayāti vaimukhyaṃ yasmin kiṃ tena jīvatā || 27 ||



dhigjanma puṇyahīnasya tasya niṣkaruṇātmanaḥ |

yasyārtajanasaṃtāpaśravaṇe śītalaṃ manaḥ || 28 ||



etadarthamayaṃ kāyaḥ sāpāyo'pi satāṃ priyaḥ |

yatkasyacit kkacid yāti kadācidupakāritām || 29 ||



śrutveti nṛpatervākyamamātyaḥ sattvaśālinaḥ |

novāca kiṃcidacalāṃ vicintya bhavitasyatām || 30 ||



tataḥ kadācidbhūbhartustasya līlāvihāriṇaḥ |

jāyāṃ jayaprabhāṃ nāma ratiṃ ratipateriva || 31 ||



dūrād yadṛcchayāyātāṃ cittasāsaṅgavāgurām |

muniradhyāpakaḥ kāntām dadarśa vinimeṣadṛk || 32 ||



prāgjanmābhyāsasaṃbandhasnehātparicitāmiva |

tāṃ dṛṣṭvā sa dhṛteḥ prāpa dhairyarāśiranīśatām || 33 ||



tasya vītaspṛhasyāpi vāsanollasitaṃ manaḥ |

utsṛjya bhavavaimukhyamabhilāṣabhuvaṃ yayau || 34 ||



iyaṃ hi satatasyūtā saṃtataprītitantubhiḥ |

nāpaiti sarvajantūnāṃ prāgjanmābhyāsavāsanā || 35 ||



tadāśramapadaṃ prāptaḥ samāptādhyayanavrataḥ |

śiṣyo māṇavakaḥ prāha dakṣiṇā gṛhyatāmiti || 36 ||



sa tamūce na me vatsa vane vṛttiḥ prayojanam |

tathāpi yadi nirbandhaḥ śrūyatāṃ yadabhīpsitam || 37 ||



śrīsenasya kṣitipateyadi devī jayaprabhā |

labhyate bhavatā dātuṃ tadasau mama dakṣiṇā || 38 ||



ityuktaṃ guruṇā śrutvā śiṣyaḥ kampitamānasaḥ |

aśakyaprārthanālābhe saṃśayākulito'bhavat || 39 ||



sa gatvā satatasvecchāvivṛtadvāramarthinām |

viveśa svairaviśrambhabhavanaṃ bhūbhṛtāṃ prabhoḥ || 40 ||



alabhyārthārthanādainyacintātikliṣṭamānasaḥ |

namrānano'tivailakṣyād vīkṣamāṇa iva kṣitim || 41 ||



taṃ dṛṣṭvārthinamāyātaṃ prahṛṣṭo'bhūnmahīpatiḥ |

sudhāpradānasannaddhasamudbhūtirivāmbudhiḥ || 42 ||



kiṃ tavepsitamityuktvā pūjitaḥ sa mahībhujā |

uvācānucitākhyānavailajjaskhalitākṣaraḥ || 43 ||



anarthitaparaḥ pūrvamarthikalpatarostava |

garvarthamarthitāṃ yātaḥ sudurlabhapade'pyaham || 44 ||



mama vidyāvrate pūrṇe dakṣiṇābhimatā guroḥ |

rājan jayaprabhā devī dīyatā yadi śakyate || 45 ||



ityukre muniśiṣyeṇa sahasaiva mahīpateḥ |

snehadānasāviddhaṃ dvidhābhūtamabhūnmanaḥ || 46 ||



sa jagād vijaṃ dantajyotiṣāgravisāriṇā |

gṛhyatāṃ dayitā svacchavāsasācchādayanniva || 47 ||



avicārya mayā deyamīpsitaṃ tava yadguroḥ |

viyogacakitaṃ cetaḥ satyaṃ na gaṇayāmyaham || 48 ||



ityuktvāhūya dayitām rājā rājīvalocanām |

sadā hṛdayasaṃsaktām jīvavṛttimivāparām || 49 ||



nivārito'pi guruṇā viyogavyasanāgninā |

niṣiddho'pyativṛddhena snehena smarabandhunā || 50 ||



pradadau muniśiṣyāya sahasā hariṇīmiva |

kimetaditi sāyāsasaṃtrāsataralekṣaṇām || 51 ||



dattāyāṃ tyāgaśīlena priyāyāṃ pṛthivībhujā |

cakampe tyāgabhīteva bhūmirlolābdhimekhalā || 52 ||



yatkṛte durdaśāṃ dehe sehire duḥsahāmapi |

indracandrādayo devāstāh priyāḥ kasya na priyāḥ || 53 ||



śīlaṃ keciddhanaṃ keciddharmaṃ kecittapaḥ pare |

lajjāṃ kecittanuṃ kecittyajanti yoṣitāṃ kṛte || 54 ||



yadeva rāgasarvasvaṃ puṃsāṃ jīvitajīvitam |

tadeva sphīṭasattvānām dāne tṛṇalavāyate || 55



tāmādāya gate tasmin virahākulito nṛpaḥ |

viraheṇa sukhadveṣī manobhava ivābhavat || 56 ||



śiṣyeṇa munirānītām dṛṣṭvā bhūpativallabhām |

rahitāṃ jīviteneva paralokabhuvaṃ gatām || 57 ||



gāḍhānuśayasaṃtaptaḥ paraṃ lajjānimīlitaḥ |

acintayadanaucityamātmanaḥ karmavuplavāt || 58 ||



aho nu bālakeneva mayā kevalacāpalāt |

niḥśankamayaśaḥpaṅke svayamātmā nipatitaḥ || 59 ||



iyaṃ prajānāṃ jananī bharmyāṇāṃ dharmakāriṇā |

varṇāśramagurorjāyām mayā duḥkhānale'rpitā || 60 ||



kiṃ tu nākalitaṃ śīlaṃ na smṛtaḥ saṃyamo mayā |

gaṇitaṃ naiva vairāgyaṃ viveko nāvalokitaḥ || 61 ||



aho|tra nirvicārāṇāṃ sanmārgavimukhaṃ manaḥ |

asaṃyamāsavakṣībamapatheṣveva dhāvati || 62 ||



iti saṃcitya sa munirvailakṣyakṣapitadyutiḥ |

abhyetya rājadayitāmuvāca vinatānanaḥ || 63 ||



samāśvasihi he mātarna śokaṃ kartukarhasi |

bhavitavyatayaivāyaṃ kleśaste durnayaśca me || 64 ||



tyaktvā hi śramasaṃtāpamasya tīrataroradhaḥ |

adhunaiva nijaṃ dhāma sahāsmābhirgamiṣyasi || 65 ||



ityukte muninā devī sīktevāmṛtavṛṣṭibhiḥ |

avāptajīvitadhṛtistatyāja bhayasaṃbhramam || 66 ||



śrutvaitat tridivavyāpi dātuścaritamadbhutam |

rājñaḥ sattvadayām jñātuṃ vāsavaḥ samupāyayau || 67 ||



bhakṣitādhaḥśarīrārdho vyāghreṇa vijane vane |

putraiścaturbhirākrandairgṛhīto brāḥmaṇākṛtiḥ || 68 ||



prasravadbhūrirūdhiro lambamānāntramaṇḍalah |

kṛccheṣvapagataprāṇaḥ pāpairiva dṛḍhīkṛtaḥ || 69 ||



pratyagrāmiṣyāgandhena kravyādairbhṛśamanvitaḥ |

lubdhapārthivacaurotthairanarthairarthavāniva || 70 ||



nagarāntaramāsādya sa yayau puravāsinām |

kāruṇyadainyaduḥkhārto smayāvismayahetutām || 71 ||



sa śoka iva sākāraḥ sa trāsa iva duḥsahaḥ |

vidadhe sādhvasāyāsaṃ sahasā paurayoṣitām || 72 ||



so'rthisaṃdarśanasthānasthitasyātha mahīpateḥ |

putrarūpaiścaturbhistairnyasto'gre mañcikārpitah || 73 ||



taṃ dṛṣṭvā vaiśasāveśaviṣamakleśavihvalam |

niṣkūṇitānanavano jano'bhūnmīlitekṣaṇah ||74 ||



sa kampavihvalaṃ vakṣo muktamudyamya dakṣiṇam |

bhujaṃ jagāda bhūpālaṃ vyathāśithilitākṣaraḥ || 75 ||



svasti tubhyaṃ mahīpate brāhmaṇo'hamimāṃ daśām |

tīvrapāpa iva prātaḥ paśya māṃ karuṇānidhe || 76 ||



saṃsāreghoragahane vane vyāghreṇa bhakṣitaḥ |

jīvāmyavaśyabhogyatvādduḥkhasyāsya garīyasaḥ || 77 ||



asminnapi vipattāpe tīvrakleśasahiṣṇavaḥ |

vimuñcanti na māṃ prāṇāḥ sahṛdaḥ sajjanā iva || 78 ||



dadāti yadi te kaścit chittvā dehārdhamātmanaḥ |

tatte jīvitamastīti māmūce vyomadevatā ||| 79 ||



ko dadāti jagatyasmin jīvitaṃ karuṇānidhe |

prāyeṇa svasukhānveṣī parārthavimukho janaḥ || 80 ||



sarvadā sarvadātāraṃ dīnavyasanabāndhavam |

dehadāne'pyavimukhaṃ tvāmasmi śaraṇaṃ gataḥ || 81 ||



ekastvameva loke'smin jātaḥ sukṛtapādapaḥ |

nirvyājamādarodāraṃ dānaṃ yasya phalodgatiḥ || 82 ||



kimanyairvā vadānyasya kīrtitairbhavato guṇaiḥ |

dānamevāhato yasya loke sukṛtaḍiṇḍimaḥ || 83 ||



āpannārtiparitrāṇapavitracaritavratāḥ |

prāyante puṇyapaṇyena vipatkāle bhavadvidhāḥ || 84 ||



amandānandasuhṛdo haricandanaśītalāḥ |

haranti santaḥ saṃtāpaṃ dakṣiṇāḥ pavanā iva || 85 ||



pūrṇendusundarādasmāduditā vadanāttava |

jyoptsneva jīvayatyeva vāṇī pīyūṣavarṣiṇī || 86 ||



ityuktastena sahasā hṛdi saṃkrāntatadvyathaḥ |

saṃmohamūrcchitaṃ rājā tamūce vācamākulam || 87 ||



samāśvasihi muñca tvaṃ bahyaṃ prāṇaviyogajam |

prayacchāmi śarīrārdhamavicāryaiva te dvija || 88 ||



dhanyasy ayātyayaṃ kāyaḥ paropakṛtaye kṣatim |

kṣaṇakṣayī hi deho'yaṃ rakṣyamāṇo'pi nākṣayaḥ || 89 ||



ityuktavati bhūpāle samutkampitamānasaḥ |

vajrāhata ivovāca mahāmātyo mahāmatiḥ || 90 ||



aho nu sāhasābhyāsādāyāsavyasanī prabhuḥ |

hitaṃ na gaṇayatyeva prajāpuṇyaparikṣayāt || 91 ||



prajānāṃ bhūtaye śaktaḥ ko'nyastvatsadṛśo guṇī |

yadbhaktimukharo bhṛtyaḥ śrotā kartā ca bhūpatiḥ || 92 ||



na karoti hitaṃ svāmī gajalīlānimīlitaḥ |

gaṇanīyāḥ subhṛtyānāmiyatyo bhogasaṃpadaḥ || 93 |



bhānti t e suciraṃ karṇe yaiḥ kṛtā madhumañjarī |

kalyāṇakarṇikākīrṇā vāṇī vinayavādinām || 94 ||



rākṣaso'yaṃ piśāco ca chadmanā brāhmaṇākṛtiḥ |

rakṣāratnasya jagatāṃ śarīrairarthitām gatah || 95 ||



yadi nāma na māyeyaṃ kṛtā tena mahīyasī |

tatkathaṃ kṛttadehasya kṣaṇamapyasti jīvitam || 96 ||



avicāryaiva sukṛtaṃ kriyate durgraheṇa yat |

tadātmapīḍāoparuṣaṃ paraloke'pi niḥsukham || 97 ||



śakyameva sadā dadyādaśakyaṃ dīyate katham |

sarvasvadehadānādipravāda eva śobhanaḥ || 98 ||



karṇāmṛtamidaṃ dūrādyanmahārthimaṇipradaḥ |

saṃprāptānāṃ punastatra pānamasyānyato'rthinām || 99 ||



rakṣyaḥ sarvaprayatnena pareṣāmapi jīvitaiḥ |

prajānāṃ jīvitaṃ rājannarthicintāmaṇirbhavān || 100 ||



prasīda dayasvāsmāsu deva mā sāhasaṃ kṛthāḥ |

n akācaśakalasyārthe kriyate cātmavikrayaḥ || 101 ||



ityuktvā pādayoḥ patyuḥ papātāmātyapuṃgavaḥ |

śarīradānasaṃkalpānnoccacāla ca bhūpatiḥ || 102 ||



so'vadat praṇayasmeracikasaddaśanadyutiḥ |

jīvitasnehasaṃmohatamah pariharanniva || 103 ||



kevalaṃ bhaktisaṃyuktamuktaṃ vyaktamidaṃ tvayā |

na sahe'haṃ mahāmātya viprasya prāṇasaṃśayam || 104 ||



hāraistuṣāraiḥ kamalairmṛṇālairinducandanaiḥ |

nivartate'ntaḥsaṃtāpo nārthivaimukhyaduḥkhajaḥ || 105 ||



sarvathā sarvaduḥkhārtiharaṇodyatacetasaḥ |

na bodherantarāyaṃ me sumate kartumarhasi || 106 ||



janmāntare'pi dadato dehaṃ me na vyathābhavat |

smarāmyatītavṛttasya samyaksaṃbodhicetasā || 107 ||



purā dṛṣṭvodyatām vyāghrīṃ kṣutkṣāmāṃ potabhakṣaṇe |

tadrakṣāyai mayā dattaṃ śarīramavikṣariṇā || 108 ||



śibijanmani cāndhāya dattaṃ netrayugaṃ mayā |

rakṣitaśca svadehena kapotaḥ śyenakādbhayāt || 109 ||



candraprabhāvatāre ca raudrākṣāyārpitaṃ śiraḥ |

sarvasvaputradārādi dattaṃ cānyeṣu janmasu || 110||



ityukte bodhisattven abhūbhujāmātyapuṃgavaḥ |

na sajīvo n anirjīva ivābhūdvyathitendriyaḥ || 111 ||



alaṅghyaśāsanenātha rājñā krakacadhārayā |

niyuktau palagaṇḍākhyau śarīracchedakarmaṇi || 112 ||



tau tīvraśokavivaśau śakramāyāvimohitau |

kathaṃcidiva bhūbharturdehacchede samudyatau || 113 ||



nṛpaternirvikārasya krūrakrakacadhārayā |

vidāryamāṇe dehārdhe pṛthivī samakampata || 114 ||



bhraṣṭolkā raktavasanā virghātacyutatārakā |

dyauḥ saśabdaṃ rurodeva kīṇāśrukaṇasaṃtatiḥ || 115 ||



vaiśasālokanedbhūtatḻvraduḥkhāsahiṣṇunā |

tūrṇaṃ rajaḥpaṭeneva raviṇā pihitaṃ mukham || 116 ||



tasmin prajāh prajānāthe krakacākrāntavigrahe |

cakranduḥ pūritākrandā digvadhūmiḥ pratisvanaiḥ || 117 ||



akṣubdhasattvamālokya nṛpaṃ śakro dvihākṛtiḥ |

vismayānuśayākrāntacittaściramacintayat || 118 ||



aho mahāmaterasya karuṇākomalaṃ manaḥ |

prāptaṃ parārthapīḍāsu vajrādapi kaṭhoratām || 119 ||



sāgarādapi gambhīraṃ merorapi samunnatam |

tridivādapi sāścaryamaho vṛttaṃ mahātmanām || 120 ||



ahi prāṇapravāse'pi sattvaṃ sattvamahodadheḥ |

sādhoriva vipatpāte mahattvaṃ nāvahīyate || 121 ||



iti cintayati kṣipraṃ sahasrākṣe kṣitiprabhoḥ |

nābheradhaḥśarīrārdhaṃ nikṛttamapatat kṣitau || 122 ||



sa dvidhābhūtadehoapi harṣotsāhamayo'bhavat |

sarvabhūtaparitrāṇasattvena dhṛtajīvitaḥ || 123 ||



tadājñayā śarīrārdhe śleṣṭe saṃpūṇavigrahaḥ |

svasthakṣatiḥ samutthāya brāḥmaṇastamabhāṣata || 124 ||



aho virājase rājan pūnjaṃ virajasastava |

nirvyājadehadānena viśeṣaṃ tu bnhavadyaśaḥ || 125 ||



tvanmanomaṇivaimalyatulyaṃ kiṃcidakurvataḥ |

upamānena dāridyramaho mugdhasya vedhasaḥ || 126 ||



kṛttaḥ suvṛttaḥ saralaḥ parārthe madhurāśayaḥ |

sahase duḥsahāṃ pīḍāmikṣukāṇḍa ivonnataḥ || 127 ||



ityuktvā brāhmaṇākāraḥ śakrasta smṛtijanmabhiḥ |

saṃjīvanaiṣadhijātaiḥ sudhāsyandairapūrayat || 128 ||



tataḥ prakaṭitākāraḥ paritoṣātpuraṃdaraḥ |

suśliṣṭanijadehārdhaṃ praśaśaṃsa mahīpatim || 129 ||



athābmarānnipatitaḥ sitakusumasaṃcayaḥ |

tatkālollāsitakṣoṇīharṣahāsa ivābabhau || 130 ||



atrāntare munistasmau priyāṃ jāyāṃ jayaprabhām |

ādāyābhyetya tadvṛttaṃ jātāścaryo nyavedayat || 131 ||



pūtayā saṃgataḥ patnayā svakīrtyeva viśuddhayā |

uvāca pṛṣṭaḥ śakreṇa nikāre nirvikāritah || 132 ||



tataḥ siṃhāsane divyae viśvakarmavinirmite |

ratnavarṣasamākīrṇe jambudvīpe sa bhūpatiḥ || 133 ||



abhiṣiktaḥ surendreṇa prasādya dayitāsakhaḥ |

dānapuṇyaprabhāvotthakuśalavyāpitaprajaḥ || 134 ||



samāptasattvasaṃsārasaṃtāraṇakṛtavratah |

samyaksaṃbodhisaṃbuddhamanāḥ pramudito'bhavat || 135 ||



maitraṃ cetastaruṇakaruṇaṃ sattvasiddhaṃ viśuddhaṃ

āpannārtipraśamanaphalasphūītamātmapradānam |

dṛṣṭvā rājñah pramudasalilakṣālitākṣo vilakṣaḥ

śakraḥ prāyādamaranagarīṃ pūritāṃ tadyaśobhiḥ || 136 ||



iti sa vibudhavṛndaiḥ siddhayakṣoragendraiḥ pulakaruciravarcairarcyamānaprabhāvaḥ |

avanimavanaśaktaḥ kalpayannākakalpā-

mabahvavibhavaśobhāmāptavān bodhisattvaḥ || 137 |||



pūrvāvatārasaṃvāde dānotkarṣamudāharan |

upadeśāya bhikṣūṇāmityāha bhagavān jinah || 138 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

śrīsenāvadānaṃ nāma dvitīyaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project