Digital Sanskrit Buddhist Canon

47 sarvārthasiddhāvadānam

Technical Details
47 sarvārthasiddhāvadānam |



svārthapravṛttau vigataspṛhāṇāṃ

paropakāre satatodyatānām |

kleśeṣvabhītā vyasanairanītā

vighnairapīḍākarameti siddhiḥ ||1||



śrāvastyāṃ bhagavān pūrvaṃ jino jetavanasthitaḥ |

dharmākhyānaprasaṅgena bhikṣusaṃghamabhāṣata ||2||



āsīdakhilabhūpālamaulilālitaśāsanah |

siddhārtho nāma sukṛtī sārvabhaumo mahīpatiḥ ||3||



sāgarākhyasya nāgasya sūnurjaladhivāsinah |

sarvārthasiddhaḥ putratvaṃ prayayau tasya bhūpateḥ ||4||



sa bhādrakalpiko bodhisattvaḥ sattvojjvalaprabhaḥ |

jātamātraḥ kṣititalaṃ cakre pūrṇaṃ svaṛddhibhiḥ ||5||



tasya pravardhamānasya dharmasyeva samudyayau |

samastabhuvanavyāpi vibudhābhyarcitaṃ yaśaḥ ||6||



sa kadācidvarodyāne syandanena yuvā vrajan|

dadarśa vṛddhapuruṣaṃ devatānirmitaṃ puraḥ ||7||



taṃ vilokya jarājīrṇaṃ jātavairāgyavāsanah |

saṃsāramiva niḥsāraṃ sa śarīvamamanyata ||8||



udyānayātrāvirataḥ śanaiḥ pratinivṛtya saḥ |

dāridyravidrutacchāyānadrākṣīt kṛpaṇān pathi ||9 ||



dṛṣṭvā tānasukhakleṣṭān karuṇākṛṣṭamānasaḥ |

acintayadaho duḥkhaṃ sahante bhuvi durgatāḥ ||10 ||



adānaprabhavaṃ duḥkhaṃ vadantīti visaṃgatāḥ |

pṛthivyāṃ ratnapūrṇāyāṃ parapiṇḍopajīvinaḥ ||11||



idamevāvisaṃvādi cihnaṃ kaluṣakarmaṇām |

dīnāṃ yadete yācante puruṣaṃ puruṣāḥ param ||12||



aho duṣkṛtameteṣāmavadhūtāḥ pade pade |

yadete mārgaṇodvignā bhikṣitvāpi bubhukṣitāḥ ||13||



iti saṃcintya suciraṃ viścakleśakṣayodyataḥ |

yadaridraṃ jagatkartuṃ ratnārthī jaladhiṃ yayau ||14||



kathacidiva saṃsaktaḥ sa pitrā dṛḍhaniścayaḥ |

smāruhya pravahaṇaṃ ratnadvīpamavāptavān || 15||



tatra pravahaṇārūḍhān vaṇijaḥ sahayāyinaḥ |

so'bravītkriyatām kāmaṃ yuṣmābhirmaṇisaṃgrahaṃ ||16 ||



etaiḥ sāmānyaratnaistu mama nāsti prayojanam |

kośe mahānti bhāsvanti santi ratnottamāni naḥ ||17 ||



kiṃ tu cintāmaṇiprāptyai vipulo'yaṃ mamodyamaḥ |

tena vidrutadāridyrāṃ kartumicchāmi modenīm ||18 ||



śrutaṃ mayā nāgarājaḥ sāgarākhyo mahodadhau|

vasatyasti gṛhe tasya cintitārthaprado maṇiḥ ||19||



vilaṅghya viṣamaṃ mārgaṃ tamādātuṃ vrajāmyaham |

nāsti dhairyasahāyānām durgamaṃ vyavasāyinām ||20 ||



na ca madvirahe kiṃcid vyasanaṃ vo bhaviṣyati |

satyameva parārtho'yaṃ yadi me sukṛtodyamaḥ ||21||



ityuktvā tān samāmantrya pratasthe sthiraniścayaḥ |

mahatīṃ dhṛtimālambya sattvavān pārthivātmajaḥ ||22||



gulphamātreṇa saptāhaṃ gatvā gaṅgamavartmanā |

jānudaghnena saptāhaṃ saptāhaṃ pauruṣeṇa ca ||23||



catvāri saptarātrāṇi tataḥ puṣkariṇījalaiḥ |

gatvā dṛṣṭiviṣān ghorān dadarśa phaṇinaḥ puraḥ ||24||



maitrīyuktena manasā kṛtvā tānatha nirviṣān |

krūrakopairvṛtaṃ yakṣairyakṣadvīpamavāpa saḥ ||25 ||



tatra maitreṇa manasā vītakrodhān vidhāya tān ||26 ||



śuśrāva tairabhihitaṃ vipulotsāhavismitaiḥ ||26||



kumāra sphīṭasattvena tathā vīryeṇacāmunā |

nāgarājasya bhavanaṃ samāhitamavāpya tam ||27 ||



kālena samyaksaṃbuddhaḥ sarvaġyastvaṃ bhaviṣyasi |

śrāvakāśca bhaviṣyāmo vayaṃ tvadanuyāyinaḥ || 28 ||



prasannairiti tairuktamabhinandya nṛpātmajaḥ |

rakṣevarāvṛtaṃ prāpa rākṣasadvīpamutkaṭam || 29 ||



tathaiva vigatakrūravikāraistaiḥ sa pūjitaḥ |

bhūjotkṣepeṇa nikṣiptaḥ kṣaṇānnāgendrasadmāni || 30 ||



sa tatra dīptavibhave divyotsāsasukhocitaḥ |

aśṛṇoddīrghaduḥkhārtisūcakaṃ rodanadhvanim ||31||



sa tamākarṇya sodvegaḥ prakṛtyaiva dayārdradhīḥ |

kimetaditi papraccha dṛṣṭvāgre nāgakanyakām ||32||



sā taṃ babhāṣe saṃsaktaśokoṣmapiśunairmuhuḥ |

mlānayantīṃ svaniśvāsaurbimbādharadalatviṣam ||33||



guṇāvān nāgarājasya putraḥ kamalalocanaḥ |

jyoṣṭhaḥ sarvārthasiddhākhyaḥ priyaḥ pañcatvamāgataḥ ||34||



tataḥ pratigatānande vinivṛttasukhotsave |

dhanena rodanenāsminna bhavedbhavane sthitiḥ ||35||



iti tasyā vacaḥ śrutvā so'ntaḥ paricitāṃ vahan |

svadeśadarśanaprāpto nāgarājāntikaṃ yayau ||36 ||



nāgarājastamāyāntaṃ parijñāya priyāsakhaḥ |

ehyehi putreti vadan babhūvānandavihvalaḥ ||37 ||



martyajanmakathām tena svaṃ cāgamanakāraṇam |

śrutvā niveditaṃ nāgaḥ pariṣvajya jagāda tam ||38 ||



cintāmaṇirayaṃ putra mama maulivibhūṣaṇam |

gṛhyatām tava saṃkalpaṃ na vandhyaṃ kartumutsahe ||39 ||



deyaḥ kṛtajagatkṛtyo mamaivāyaṃ punastvayā |

ityuktvāsmai dadau divyacūḍaṃ ratna vimucya saḥ ||40 ||



hṛṣṭaḥ praṇamya nāgendraṃ yayau pravahaṇāntikam ||41||



samudradevatā tatra taṃ dṛṣṭvā śrutatatkathā |

uvāca kīdṛśaḥ sādho prāptaścintāmaṇīstvayā ||42||



* * * * |

* * * * ||43||



* * * * |

* * * * ||44||



samudre patitaṃ dṛṣṭvā ratnaṃ kṛcchratarārjitam |

sa jagāda dṛḍhodyogavaiphalyodveganiścalaḥ ||45||



aho guṇocitākārā praṇayānmṛduvādinī |

vidveṣakaluṣaṃ karma kṛtvā tvaṃ na vilajjase ||46||



parotkarṣeṣu saṃgharṣaśokakleśamupaiti yaḥ |

śītalā api tasyaitā jvālāvalayitā diśaḥ || 47 ||



paritsāhaḥ priyo yasya tasya sattvamahodadheḥ |

karpūradhavalaṃ dhatte trilokītilakaṃ yaśaḥ || 48 ||



devi prayaccha me ratnamasmādvirama pātakāt |

apavādalatāṃ karma na sādhoradhirohhati ||49 ||



lobhātpramādāddveṣādvā ratnaṃ cenna prayacchasi |

śoṣayāmyeṣa jaladhiṃ tadimaṃ te samāśrayam ||50 ||



ityuktvā pyasakṛttena sā ratne na dadau yadā|

sa tadā svaprabhāveṇa śoṣāyābdheḥ samudyayau ||51 ||



dhyātamātraṃ sahasrākṣavacasā viśvakarmaṇā |

nirmitaṃ sahasā tasya patramāvirabhutkare ||52||



sa tenāgastyaculukākāreṇāmbhaḥ payonidheḥ |

antarīkṣe samutkṣipya cikṣepa kṣamaṇodyataḥ ||53 ||



kṛte bhūbhāgaśeṣe'bdhau tenātyadbhutakāriṇā |

suranirbhartsitā bhītā devatāsmai maṇīṃ dadau || 54 ||



nirvyājaṃ sāhasaṃ dīptiṃ ratnānāmiva tattvataḥ |

prabhāvaṃ vetti mahatāṃ mantrāṇāṃ tapasāṃ ca kaḥ ||55 ||



sphārastāvadapāravārivirasavyāpārahelābalāt

kallolāvaliyantritāmbaratayā ratnākaraḥ śrūyate |

gambhīraḥ punaraprameyamahimā ko'pi prabhāvaḥ satāṃ

yasmin vismayadhāmni cintanavidhāvante plavante dhiyaḥ ||56 ||



tataścintāmaṇiṃ buddhvā nijasārthena saṃgataḥ |

rājasūnuḥ svanagaraṃ prāpa pūrṇamanorathaḥ || 57 ||



kṛtakṛtyaḥ prahṛṣṭenaḥ sa pitrā tatra pūjitaḥ |

dhvajāgre ratnamādhāya jagāda janasaṃsadi || 58 ||



parārtha eva yatno'yaṃ nātmārtho yadi me kkacit |

tena satyena loko'ya sarvaṃ yātvadaridratām ||59 ||



ityukte sattvanidhinā tena dīnadayālunā |

ratnavṛṣṭiraparyantā nipapāta mahītale ||60 ||



tena ratnasamūhena dikṣu sarvāsu bhāsvatā |

yayau janasya dāridyramayaṃ niḥśeṣatāṃ tamaḥ ||61 ||



āśāpāśavatāṃ balāptraviśatāṃ bāhyāṅgaṇaṃ śrīmatāṃ

dvāḥsthāghātavatām muhurvicalatāṃ dehakṣayaṃ kāṅkṣatāṃ

dīnānāṃ maṇirāśiraśmiśabalaḥ śrīsaṃgamaḥ ko'pyabhūt ||62 ||



tacchāsanāduraganāyakameva yāte

cintāmaṇau vigatadainyajane ca loke |

sarvatra dānarasikasya janasya cetaḥ

sarvārthisārthaviratākulitaṃ babhūva ||63 ||



sarvārthasiddhaḥ kṣitipālasūnuḥ

yo'bhūtsa evāhamihānyadehaḥ |

śrutvetivṛttaṃ kathitaṃ jinena

te bhikṣavastanmayatāmavāpuḥ || 64 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

sarvārthasiddhāvadānaṃ satpacatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project