Digital Sanskrit Buddhist Canon

46 śālistambāvadānam

Technical Details
46. śālistambāvadānam |



dānaikatānamanasāṃ pṛthusattvabhājā-

mutsāhamānaguṇabhogavibhūṭipūtaḥ |

prākuṇyasaṃcayamayaḥ kuśalabhidhānaḥ

kāle phalatyavikalaḥ kila kalpavṛkṣaḥ ||1||



kosalendrasya bhūbhartuḥ śrāvastyām bhagavān purā |

vijahāra va rodyāne saha bhikṣagaṇairjinaḥ ||2||



ādimadhyāṇtakalyāṇaṃ bahvābhibhavasādhakam |

saṃdideśa sa saddharmaṃ trailokyakuśalodyataḥ ||3||



atrāṇtare nāgarājaputrāḥ sāgaravāsinah |

catvāraḥ sugatodīrṇaṃ saddharmaṃ paramāmṛtam || 4||



abhiratyākhyayā svasrā preritāḥ śrotumāgatāḥ |

te balātibala-śvāsa-mahāśvāsābhidhāḥ samam ||5||



krakucchandasya sudhiyaḥ kāle bhagavataḥ pura |

kanakākhyasya ca muneḥ kāśyapasya ca yatnataḥ ||6||



ājagmuḥ śrīsukhāsaktāḥ śrotumaprārthitā api |

tatpuṇyapariṇāmena prāptāḥ śākyamuneḥ purā || 7 ||



teṣu praṇamya śāstāraṃ caraṇālīnamauliṣu |

vidhāya mānuṣaṃ rūpamupaviṣṭeṣu parṣadi ||8 ||



saddharmamāyayau śrotuṃ kosalendraḥ prasenajit |

lakṣmīmandasmitacchāyaṃ nivārya cchatracāmaram ||9 ||



śāstuḥ pādapraṇāmāya viśatastasya saṃsadi |

avakāśaṃ natāścakruḥ sarve nṛpatigauravāt ||10 ||



tasyābhinandyamānasya varṣāśramagurornṛbhiḥ |

nāgarājasutāścakrurnāvakāśaṃ na satkṛtam ||11||



tasyābhinandyamānasya varṇāśramagurornṛbhiḥ |

nāgarājasutāścakrurnāvakāśaṃ na satkṛtam ||12||



sa saṃjñayā samādiśya nijaṃ parijanaṃ puraḥ |

gamane nigraham teṣāṃ nirvikāra ivābhavat || 13|



bhagavānapi sarvajñastasya jñātvā ca niścayam |

dharmopadeśaparyante provāca racitasmitaḥ ||14||



na vidveṣarajaḥpūrṇamanomalinadarpaṇe |

bhāti dharmopadeśasya pratibimbapratigrahaḥ ||15 ||



avihitasamatānāṃ kopamohāhatānāṃ

kṛśamapi kuśalāṃśaṃ nopadeśaḥ karoti |

na hi vahutaradoṣe śuddhihīne śarīre

vrajati hatamatīnām bheṣajaṃ bheṣajatvama ||16||



iti yuktaṃ bhagavatā hitamuktaṃ mahīpatiḥ |

śrutvāpi na ca tatyāja nāgeṣu vimanaskatām ||17||



bhagavantaṃ praṇamyātha prayāte svapadaṃ nṛpe |

nāgāstatsainikābaddhamārge vyomapathā yayuḥ ||18 ||



te vicintya svabhavane kṣmāsaṃkṣayakṛtakṣaṇāḥ |

ghoranirghātameghaughagrastalokāḥ samāyayuḥ ||19 ||



teṣāṃ vyavasitaṃ jñātvā sarvaġyaḥ pakṣapātinām |

rakṣḥākṣamaṃ kṣitipatermaudgalyāyanamādiśat ||20 ||



atha nāgagaṇotsṛṣṭā vajravṛṣṭirmahīpatau |

bhūbhartustatprabhāveṇa prayayau puṣpavṛṣṭitām ||21||



śastrāstravṛṣṭirnibiḍakṣiptā tairatha duḥsahā |

maudgalyāyanasaṃkalpādyayau rājārhabhojyatām ||22||



tatprabhāvātprayāteṣu bhognotsāheṣu bhogiṣu |

gatvā vavande sugataṃ nṛpatirvītaviplavaḥ ||23||



sa maudgalyāyanasyārghyamucitaṃ bhogasaṃpadā |

bhaktisaṃskārasubhagaṃ vidadhe jianśāsanāt ||24||



tataḥ svargocitām bhikṣurvibhūtiṃ vīkṣya bhūpateḥ |

papraccha kautukavaśāt sarvaġyaṃ caritāñjaliḥ ||25||



bhagavan kasya puṇyasya prabhāveṇa prasenajit |

sarvairvirājitaṃ bhogaiḥ prājyaṃ rājyamavāptavān ||26 ||



ikṣustambavadetasya śālistambaśca jāyate |

divyapānānnasaṃpattiḥ phalaṃ tatkasya karmaṇaḥ || 27 ||



iti pṛṣṭaḥ praṇayinā bhikṣuṇā bhagavān jinaḥ |

uvāca śrūyatāṃ rājñaḥ kāraṇaṃ bhogasaṃpadām ||28 ||



kosale'smin janapade khaṇḍākhyaguḍakarṣakaḥ |

dadau pratyekabuddhāya pūrvamikṣurasaudanam ||29 ||



bhuktenekṣurasānnena tena vātagadārditaḥ |

pratyekabuddhastatpuṇyaiḥ prasannaḥ susthatāṃ yayau ||30 ||



rājā prasenajit so'yaṃ puṇyavān guḍakarṣakah |

tena puṇyaprabhāveṇa bhogabhāgī virājate ||31||



upakāraḥ kṛtajñānāṃ nikāraḥ krūracetasām |

sukṛtāṃśaśca śādhūnāmaplo'pyāyātyanalpatām || 32||



sarvajñeneti kathite pūrvapuṇye mahīpateḥ |

babhūva sukṛtotkarṣe bhikṣurāścaryaniścalah ||33||



atha bhaktyā bhagavataḥ kṛtvā rājādhivāsanām |

upaninye svayaṃ tāṃ tāṃ surārhāṃ bhogasaṃpadam ||34||



paropacārai rucirairarcite kāñcanāsane |

sukhopaviṣṭaṃ provāca naranāthastathāgatam ||35||



bhagavan me bhavadbhaktivibhaktasukṛtaśriyaḥ |

cayah kuśalamūlānāmanirmuktyai bhaviṣyati ||36 ||



vinayātpārthiveneti pūrṇapuṇyābhimāninā |

pṛṣṭaḥ smitasitālokaṃ jagāda sugataḥ sṛjan ||37 ||



rājan saṃsāramārgo'yamanādinidhanodbhavaḥ |

helālaṅghyaḥ kathaṃ puṃsāmaprāpya kleśasaṃkṣayam ||38 ||



ciraparicitaiścakrāvartairasaktagatāgatiḥ

prakṛtigahanaḥ saṃsāro'yaṃ sukhena na laṅghyate |

asati hi vinā yogābhyāsaṃ kṣaye kila karmaṇāṃ

sphuṭaphalatatirdharmo'pyasminnibandhanatām gataḥ ||39 ||



sarvato vinivṛttasya dānābhyāsena bhūyasā |

mamāpi dharmasaṃsāro babhūva bhūrijanmakṛt || 40 ||



dhaniko nāma dhanavān vārāṇasyāmabhūtpurā |

tāpāpahaḥ phalasphīṭaśchāyāvṛkṣa ivārthinām ||41 ||



durbhikṣakṣapite loke viṣamakleśavihvale |

bhojyaṃ pratyekabuddhānāṃ so'rthitaḥ pañcabhiḥ śataiḥ ||42||



sa teṣāṃ parabhogārhaṃ durbhikṣāvadhi bhojanam |

akalpayadanalpaśrīḥ koṣṭhāgārī gatasmayaḥ ||43||



śatapañcakasaṃghātairbhoktuṃ tasya gṛhaṃ tataḥ |

kramātpratyekabuddhānām sahasradvayamāyayau ||44|



tasya tatpuṇyavāsena jāto labdhaphalaśriyā |

durbhikṣadānajanito ratnakośastadākṣayaḥ ||45||



sukhaṃ sanātanaṃ puṇyabhogyatvaṃ praṇidhānataḥ |

śāstustataḥ pareṇāyaṃ samyaksaṃbodhimāpitaḥ ||46 ||



puṇyena pāpena ca veṣṭiteyaṃ

saṃsāriṇāṃ karmaphalapravṛttiḥ |

sitāsitā bandhanarajjureṣā

tatsaṃkṣaye mokṣapathaṃ vadanti ||47 ||



iti kṣitīśaḥ kathitaṃ jinena

mohavyapāyena niśamya mokṣam |

kleśakṣayārhaṃ śamameva matvā

puṇyābhimānaṃ śithilīvakāra ||48 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

śālistambāvadānaṃ nāma ṣaṭcatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project