Digital Sanskrit Buddhist Canon

1 prabhāsāvadānaṃ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १.प्रभासावदानं
kṣemendraviracitā



bodhisattvāvadānakalpalatā |



namaḥ sarvajñāya |



1 prabhāsāvadānaṃ |



cittaṃ yasya sphaṭikavimalaṃ naiva gṛhṇāti rāgaṃ

kāruṇyārdre manasi nikhilāḥ śoṣitā yena doṣāḥ |

akrodhena svayamabhihato yena saṃsāraśatruḥ

sarvajño'sau bhavatu bhavatāṃ śreyase niścalāya ||1||



sacchāyaḥ sthiradharmamūlavalayaḥ puṇyālavālasthiti-

rdhīvidyākaruṇāmbhasā hi vilasadvistīrṇaśākhānvitaḥ |

saṃtoṣojjvalapallavaḥ śuciyaśaḥpuṣpaḥ sadāsatphalaḥ

sarvāśāparipūrako vijayate śrībuddhakalpadrumaḥ || 2 ||



jāyate jagaduddhartuṃ saṃsāramakarākarāt |

matirmahānubhāvānāmatrānuśrūyate yathā || 3 ||



asti prabhāvatī nāma hemaharmyagṛhairvṛtā |

purī prabhāvatīva dyaurvimānaiḥ puṇyakarmaṇām || 4 ||



vidyādharavatī siddhagandharvagaṇasevitā |

gāṃ śritā śakranagarī sukṛtena satāmiva || 5 ||



sevitā satataṃ satyavratadānadayāmayaiḥ |

rājadhānīva dharmasya puṇyāvasathaśālinī || 6 ||



abhūdbhūtilakastasyāṃ prabhāso nāma bhūpatiḥ |

saprabhā sādarairyasya kīrtirabhyarcyate suraiḥ || 7 ||



guṇasaurabhasaṃbhārāḥ sarvāsāṃ hariṇīdṛśām |

yadyaśaḥpuṣpamañjaryo yātāḥ karṇavataṃsatām || 8 ||



upāyajñasya yasyājñāṃ suvaṇakusumojjvalām |

mālāmiva mahīpālā maulicakreṣu cakrire || 9 ||



taṃ kadācitsamāsīnamabhyetya bhuvaneśvaram |

uvāca kṣitivinyastajānurnāgavanādhipaḥ || 10 ||



deva divyadyutirdantī gṛhīto'smābhiradbhutaḥ |

tvatkīrtiśravaṇādbhūmimairāvaṇa ivāgataḥ || 11 ||



dvāri sthito'sau dviradastridaśārhaḥ pradṛśyatām |

bhṛtyānāṃ prabhunāṃ dṛṣṭaḥ saphalo hi pariśramaḥ || 12 ||



etadākarṇya nṛpatirnirgatyāmātyasaṃmataḥ |

dadarśa dviradaṃ dvāri kailāsamiva jaṅgamam || 13 ||



uddāmasaurabhāhūtairbhramarairgaṇḍaḍiṇḍimaiḥ |

śṛṅgārābharaṇodāraṃ vasantamiva sevitam || 14 ||



dantaparyantaviśrāntakaraṃ mīlitalocanam |

smarantaṃ vindhyakadalīsallakīkānanaśriyaḥ || 15 ||



agastyaśāsanād yātaṃ bhuvi kuñjararājatām |

sphuratsaptacchadāmodaṃ vindhyācalamivonnatam || 16 ||



taṃ vilokya kṣitipatirdantastambhavibhūṣitam |

lakṣmīvilāsabhavanaṃ vismayādityacintayat || 17 ||



aho navanavotkarṣā nirmāṇāścaryaśālinām |

karmaṇāmanavacchinnā saṃsārasargasaṃtatiḥ || 18 ||



amanthena sudhāmbhodheranāyāsena vāsukeḥ |

anākarṣeṇa śailasya kenāyaṃ janito gajaḥ || 19 ||



atha hastimahāmātraṃ saṃyātaṃ nāma bhūpatiḥ |

ādideśārcitādeśaṃ gajo'yaṃ damyatāmiti || 20 ||



tadādiśya mahīpāle yāte'ntaḥpuramandiram |

nāgaṃ jagrāha saṃyātaḥ sarvaśikṣābharakṣamam || 21 ||



sa sacchiṣya iva prājñaḥ prāgjanmābhyāsayantritaḥ |

nītastena prayatnena sarvaśikṣāvinītatām || 22 ||



bahudānanirudvegaḥ śaktyutsāhayutaḥ kṣamī |

ripupraghātasugatiḥ sa rājñastulyatāṃ yayau || 23 ||



damyakriyāsamuttīrṇaṃ tatastaṃ kuñjareśvaram |

nareśvarāya saṃyātaḥ kṛtakṛtyo nyavedayat || 24 ||



dṛṣṭvā tamaṅkuśāyattaṃ nirvikārabalodayam |

utsāhaśikharārūḍhaṃ mene rājā jayaśriyam || 25 ||



sa saṃjātapraharṣotthadākṣyaśikṣādidṛkṣayā |

tamāruroha sotsāhaḥ sahasrāṃśurivodayam || 26 ||



saṃyāto'tha gajendrasya mantrīva vaśavartinaḥ |

sarvamaṇḍalasaṃcāracāturthaṃ samadarśayat || 27 ||



gajaprekṣāprasaṅgena mṛgayākelilālasaḥ |

rājā nijotsāhamiva vyagāhata vanaṃ mahat || 28 ||



sa yayau ratnakeyūrakiraṇairdūrasarpībhiḥ |

sallakīpallavavarairdignāgānāhvayanniva || 29 ||



vrajantaṃ tatra dadṛśustaṃ vane vanadevatāḥ |

praharṣavismayākīrṇakarṇapūrīkṛtekṣaṇāḥ || 30 ||



śabarīkabarīpāśapuṣpasaurabhanirbharāḥ |

vaindhyā vasuṃdharādhīśaṃ marutastaṃ siṣevire || 31 ||



atha vindhyopakaṇṭheṣu svacchandasukhaśākhiṣu |

smṛtvā vilāsavṛttāntaṃ gajaḥ sotkaṇṭhatāṃ yayau || 32 ||



kariṇyāḥ premabaddhāyā gandhamāghrāya sa dvipaḥ |

nītiṃ nṛpa ivotsiktastatyājāṅkuśayantraṇām || 33 ||



savegaṃ dhāvatastasya rāgākṛṣṭasya daṇḍinaḥ |

vimūḍhasyeva saṃsāre nābhavadviratiḥ kkacit || 34 ||



dṛṣṭvā prabhañjanajavaṃ kuñjaraṃ rājakuñjaraḥ |

vrajantaṃ jātasaṃdehaḥ saṃyātamidamabravīt || 35 ||



aho batāyaṃ bhavatā vinayaṃ grāhito gajaḥ |

dṛṣṭaḥ prayāto vaimukhyaṃ gurorasyāṅkuśasya yaḥ || 36 ||



bhramatīva diśāṃ cakramanuyāntīva pādapāḥ |

pādanyāsabhareṇāsya kṣībeṇādhūrṇate kṣitiḥ || 37 ||



asmin deva ivākāle prayāte pratikūlatām |

sarvāḥ puruṣakārasya niṣphalā yatnavṛttayaḥ | 38 ||



vacaḥ śrutveti saṃyātaḥ prabhorāyātasādhvasaḥ |

śikṣāpavādavailakṣyāduvāca racitāñjaliḥ || 39 ||



deva sarvakriyāyattaḥ kuñjaro'yaṃ mayā kṛtaḥ |

kariṇīgandhamāghrāya yātaḥ kiṃ tvadya vikriyām || 40 ||



nopadeśaṃ na niyamaṃ na dākṣiṇyaṃ na sādhutām |

smaranti jantavaḥ kāmaṃ kāmasya vaśamāgatāḥ || 41 ||



kena ratirasotsiktā viṣayābhimukhī matiḥ |

adabhraśvabhravibhraṣṭaśaolakulyeva vāryate || 42 ||



śarīraśramaśikṣāyāṃ damakāḥ kuśalā vayam |

manoniyamaśikṣāyāṃ munayo'pi na paṇḍitāḥ || 43 ||



rāgādagaṇitāyāsaḥ skhalitākhilasaṃyamaḥ |

eṣa dhāvatyamāreṇa mūrkhaḥ khala iva dvipaḥ || 44 ||



vṛkṣaśākhāṃ samālambya tyajemaṃ pṛthivīpate |

vyasanī patitaḥ satyaṃ pātayatyeva durjanaḥ || 45 ||



saṃyātasya vacaḥ śrutvā tatkālasadṛśaṃ nṛpaḥ |

tenaiva sahitaḥ śākhāmālalambe mahātaroḥ || 46 ||



avatīrya taroraśvamāruhya nṛpatau gate |

prāpyāliliṅga kariṇīṃ vigāhya gahanaṃ gajaḥ || 47 ||



tataḥ śāntasmaro hastī dinairabhyetya saptabhiḥ |

svayamālānasaṃbaddhastasthau bhuktvā yathāsukham || 48 ||



śikṣāsaṃyamayantritaṃ taṃ dṛṣṭvā svayamāgatam |

saṃyātaḥ kauśalotkarṣaharṣādrājñe nyavedayat || 49 ||



rāgavāgurayākṛṣṭaḥ prayayau yaḥ smarāturaḥ |

śikṣāyāmavisaṃvādī so'yaṃ prāptaḥ svayaṃ gajaḥ || 50 ||



saṃketayantrito vaśyo rasajñaḥ sallakībhuvām |

saṃtaptalohakavalaṃ gṛhṇāti vinaye sthitaḥ || 51 ||



eṣa kāmarasākṛṣṭaḥ kaṣṭāṃ vikṛtimāyayau |

punaḥ prakṛtimāpannaḥ praśāntamadanajvaraḥ || 52 ||



śakyā damayituṃ deva siṃhavyāghragajādayaḥ |

na tu rāgāsavakṣībaviṣayābhimukhaṃ manaḥ || 53 ||



etadākarṇya bhūpālastattatheti vicintayan |

uvāca satyamucitaṃ saṃyāta kathitaṃ tvayā || 54 ||



apyasti kaścilloke'smin yena cittamadadvipaḥ |

nītaḥ praśamaśīlena saṃyamālānalīnatām || 55 ||



ityukte de vatāviṣṭaḥ saṃyātastamabhāṣata |

deva santi jagatkleśaniḥśeṣonmūlanodyatāḥ || 56 ||



vivekālokitā loke vairāgyajanitāgrahāḥ |

śamasaṃtoṣaviśadā buddhā eva prabodhinaḥ || 57 ||



iti buddhābhidhāṃ śrutvā samyaksaṃbodhicetasaḥ |

rājñaḥ prāgjanmajābhyāsapraṇidhānamajāyata || 58 ||



vinimajjajjagadidaṃ saṃsāre makarākare |

saṃtārayeyaṃ saṃbodhimuktaḥ kuśalasetunā || 59 ||



athocurdevatā vyonmastaṃ śuddhāvāsakāyikāḥ |

samyaksaṃbodhisaṃbuddho bhaviṣyasi mahāmate || 60 ||



iti tadvacanaṃ śrutvā rājā virajasāṃ varaḥ |

jātismaro divyacakṣuḥ prayayau bodhisattvatām || 61 ||



atha sa vipulasattvastattvanikṣiptacakṣu-

rbhavajalanidhimajjatsarvabhūtānukampī |

abhavadabhinavodyatsaṃvuditsāhayogā-

ddalitakuśalasetuḥ sattvasaṃtāraṇāya || 62 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

prabhāsāvadānaṃ nāma prathamaḥ pallavaḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project