Digital Sanskrit Buddhist Canon

45 kṛtajñāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४५.कृतज्ञावदानम्
45. kṛtajñāvadānam |



andhīkṛto'pi svadṛśā tamasā khalena

lakṣmīvihāravirahe vinipātito'pi |

kaṣṭāṃ daśāmiva niśāmativāhya padmaḥ

svāmeva saṃpadamupaiti punarguṇāḍhyaḥ ||1||



śrāvastyāṃ sugate jetavanodyānavihāriṇi |

devadattaḥ paridveṣavyādhivyāpto vyacintayat ||2||



tulyaḥ samāno me bhrātā manuṣyaḥ śākyavaṃśajaḥ |

prāptaḥ puṇyaprabhāveṇa trijagatpūjyatāṃ jinaḥ ||3||



jīvitodvṛttaye tasmāt taysya yatnaṃ karomyaham |

na hyanastaṃgate bhānau paratejaḥ prakāśate ||4||



vijñānenānubhāvena vidyayā tapasā śriyā |

paraprakarṣaṃ sahate na hi mānonnataṃ manah ||5||



viṣaṃ nijanakhāgreṣu dhṛtvā tasya praṇāmakṛt |

saṃcārayāmi vapuṣi nediṣṭhaḥ pādapīḍaṇaiḥ ||6||



iti saṃcintya kaluṣaṃ vidveṣavivaśaḥ khalah |

sa tiṣyapramukhānetya bāndhavānidamabhyadhāt ||7||



krūraḥ kṛtāpakāro'haṃ sugatasyādya pādayoḥ |

saralasya prasādāya ptāmi gurupātakah ||8 ||



iti bruvāṇastaiḥ sarvaiḥ sudattānumataiḥ saha |

jinaṃ jetavanāsīnaṃ draṣṭuṃ duṣṭamatiryayau ||9 ||



bhagavantaṃ vilokyābhūttatra yāvatsa sarvaśaḥ |

tāvaddagdho'hamityuccairutkṣiptacaraṇo'vadat ||10 ||



huiṃsāsaṃkalpapāpena vrajreṇeva samāhataḥ |

saśarīraṃ kṣaṇe tasmin narakāgnau papāta saḥ ||11||



sarvajñaḥ sahasā dṛṣṭvā taṃ ghoranarake cyutam |

uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam ||12||



eṣa kilbiṣadoṣeṇa patitaḥ kleśasaṃkaṭe |

tīvram hi timira sūte sarvathā malinaṃ manaḥ ||13||



nagaryāmatighoṣāyāṃ ratisomasya bhūpateḥ |

kṛtajñaścākṛtajñaśca purā putrau babhūvatuḥ || 14||



kṛtajñaḥ kṛpayārthibhyaḥ kalpavṛkṣaḥ ivāniśam |

nijaṃ vimucya pradadau ratnābharaṇasaṃcayam |||15||



avibhaktaṃ piturdravyaṃ sarvaṃ sādhāraṇaṃ tayoḥ |

vadannityakṛtajñpo'pi ten adattaḥ jahat tat ||16 ||



tataḥ ślādhyāya vacasā matighoṣābhodho nṛpaḥ |

janakalyānikāṃ nāma kṛtajñāya sutāṃ dadau ||17 ||



svayamevārjitaṃ vittaṃ dātuṃ jātamanorathaḥ |

āruroham pravahaṇaṃ kṛtajño'tha mahodadhau ||18 ||



ratnārjanodyataṃ yāntaṃ taṃ dveṣaspardhitādaraḥ |

tamevānuyayau lobhādakṛtajño'pi durjanaḥ ||19 ||



saṃpūrṇaṃ vaṇijāṃ sārthaiḥ tataḥ pravahaṇaṃ śanaiḥ |

ānukūlyena matutāmavāpa dvīpamīpsitam ||20 ||



tasmin pratinivitte'tha svadeśaṃ gantumudyate |

ratnarāśibhirāpūrṇasaṃklape svadeśaṃ gantumudyate ||21||



kṛtajñaḥ pṛthivīmūlyaṃ ratnānāṃ śatapaḥñcakam |

ādāya granthipaṭṭena babandhāṃśukapallave ||22||



ratnabhārapariśrāntaṃ tataḥ pravahaṇaṃ mahat |

abhajyata mahāvātairaiśvaryamiva durnayaiḥ || 23||



tataḥ phalakavāhastaṃ kṛtajñaḥ prāptajīvitaḥ |

akṛtajñaṃ nimajjantaṃ pṛṣṭhena samatārayat ||24||



tāritaḥ kṛpayā bhrātrā sa ghoramakarākarāt |

apaśyadañcale tasya ruciraṃ ratnasaṃcayam ||25||



sa tasya ratnalobhena dveṣena ca vaśīkṛtaḥ |

samudratīre śrāntasya bhrāturdrohamacintayat ||26 ||



tasya nidrānilīnasya śastreṇotpāṭya locanam |

gṛhītvā ratnanicayaṃ kṛtaghnaḥ sa yayau javāt ||27 ||



krūeṇāṅgīkṛtastena rāhuṇeva divākara |

lokopakāravihato duḥkhitaḥ so'pyacintayat ||28 ||



adhunārthipradāne'rthe vyarthībhūte manorathe |

kiṃ mamāndhasya vandhyena jīvitena prayojanam ||29||



aprāptaviṣayāḥ prāṇā na prayānti yadi kṣayam |

tadasaṃgatayo yogāḥ kleśaynti kṣyakṣamāḥ ||30 ||



kṣaṇe dhane jane dveṣamānavaikalyavihvale |

pūjye puṃsāṃ samenaiva śeṣasya ca yaśovyayaḥ |31||



iti saṃcintya sa śanairvrajansārthena tāritaḥ |

avāpa nagaropāntaṃ matighoṣasya bhūpateḥ ||32||



gopālabhavane tatra sa kaṃcitkālamāsthitaḥ |

udyānayātrāgatayā rājaputryā vilokitah ||33||



taṃ dṛṣṭvāndhamapi vyaktarājalakśaṇalakṣitam |

prāgjanmapremabandhena sābhilāṣā babhūva sā ||34||



tataḥ svayaṃvaravidhiṃ sā kṛtvā śāsanātpituḥ |

rājñāṃ madhye ca mānyānāṃ vavre vigatalocanam ||35||



bhūmipālān parityajya vṛto'ndhaḥ pāpayā tvayā |

uktveti pitrā kopena nirastā śuśubhe na sā ||36 ||



udyāne sā nidhāyāndhaṃ yatnenāhṛtya bhojanam |

sadā tasmai dadau premapraṇayopacitādarā ||37 ||



kadācittāṃ cirāyātāmāhārāvasare gate |

uvāca rājatanayaḥ paraṃ mlānānanaḥ kṣudhā ||38 ||



asamīkṣitakāriṇā tvayā kevalacāpalāt |

vṛto'hamandhaḥ saṃtyajya nṛpān vipulalocanān ||39 ||



paścāttāpena nūnaṃ tvaṃ mayi paryuṣitādarā |

adhunā tāṇḍavaṃ premṇah pradarśayitumudyatā ||40 ||



andhasaṃdarśanodvignā surūpālokanonmukhī |

āhārakāle'tikrānte cireṇeha tvamāgatā ||41||



ityuktvā paruṣaṃ tena kampamānā lateva sā |

uvāca guñjanmadhupaśreṇīmadhuravādinī ||42||



nātha mithyaiva me śankāṃ na kopātkartumarhasi |

vāgbāṇapātaṃ sahate na cetaḥ prītipeśalaṃ ||43||



tvāmeca devatāṃ jāne yadyahaṃ śuddhamānas ā|

tena satyena sālokamekaṃ nayanamastu te ||44||



ityukte sattvaśālinyā tayā tasyāśu locanam |

utphullakamalākāramekaṃ vimalatām yayau ||45||



tasyāh satyaprabhāveṇa saṃjātapṛthuvismayah |

satyapratyayasotsāhaṃ kṛtajñastāmabhāṣata ||46||



bhrātrā tenākṛtajñna pāṭite locanadvaye |

tasmin vikāro vairaṃ vā na nikāro'pyabhūnmama ||47 ||



svacchaṃ tenāstu satyena dvitīyamapi locanam |

ityukte takṣaṇenāsya spaṣṭaṃ cakṣuralakṣyata ||48 ||



ataḥ kathitavṛttāntaṃ kṛtajñamucitaṃ patim |

prahṛṣṭā janakalyāṇī gatvā pitre nyavedayat ||49 ||



pūjitaḥ śvaśureṇātha sa ratnagajavājibhiḥ |

śriyeva kāntayā sārdhaṃ jagāma nagaraṃ pituḥ ||50 ||



sa tatra pitrā hṛṣṭena caraṇālīnaśekharaḥ |

janānurāgasubhage yaivarājye pade dhṛtaḥ ||51 ||



akṛtajño'pi nirlajjastaṃ prasādayituṃ śaṭhaḥ |

vicintya pādapatane tasya drohaṃ samāyayau || 52||



unmanā hantumāyātaḥ sa taṃ kuṭulaceṣṭitaḥ |

hāhā dagdho'smi dagdho'smītyuktvaiva narake'patat ||53 ||



sa eva devadatto'sau kṛtajño'pyahameva ca |

janmāntarānubandhena dveṣo'sya na nivartate ||54 ||



sarvajñabhāṣitamiti pracuropakāraṃ

taddevadattacaritaṃ paritāpakāri |

janmāntaropacitapātakasaṃnibaddhaṃ

śrutvā babhūva vimanā iva bhikṣusaṃghaḥ ||55||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

kṛtajñāvadānaṃ pañcacatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project