Digital Sanskrit Buddhist Canon

44 ajātaśatrupitṛdrohāvadānam

Technical Details
44. ajātaśatrupitṛdrohāvadānam |



durjanaduḥsahaviṣadharabhīṣaṇataratimirapatitānām |

ālambanajananaṃ bhavabhayaharaṇaṃ jinasmaraṇam ||1||



pure rājagṛhābhikhye bhagavān bhūbhṛtaḥ purā |

kaṭake gṛdhrakūṭasya vijahāra tathāgataḥ ||2||



tasminnavasare rājā bimbisāraḥ sutapriyaḥ |

ajātaśatruṇā tatra putreṇa krūrakāriṇā ||3||



suhṛdaḥ pāvakasyeva devadattasya saṃmatam |

ghorāndhabandhanāgāraṃ niḥsaṃcāraṃ praveśitaḥ ||4||



patnyā praveśitaṃ tasya bandhane gūḍhabhojanam |

jñātvā sa tatkṣayākāṅkṣī kṣutkṣāmasya nyavārayat ||5||



rūkṣaḥ kṛśo'timalinaḥ so'bhavat pṛthivīpatiḥ |

akālakālameghārtaḥ kṛṣṇapakṣa ivoḍupaḥ ||6 ||



saṃkīrṇavāsasaṃtāpātprāyaḥ peśalacetasām |

karotyāliṅganaṃ prauḍhā gāḍhapraṇayinī vipat |7 ||



sa samuddhiśya śokārtaḥ sugatādhyuṣitāṃ diśam |

kṛtāñjalirnataśirāḥ kṣāmasvaramabhāṣata || 8 ||



nāmastubhyaṃ bhagavate mahārhāya mahārhate |

dīnoddharaṇasaṃnaddhasamyaksaṃbodhibodhicetase ||9||



namaste ghorasaṃsāramakarākarasetave |

jināya janatājanmakleśapraśamahetave ||10||



namo nityaprabuddhāya sarvasattvaikabandhave |

viśuddhadhānme buddhāya karuṇāmṛtasindhave ||11 ||



iti bhaktisudhāṃ śiktvā sugataśravaṇocitām |

puṇyapuṣpaprasavinīṃ sa cakre stutimañjarīm ||12||



sarvajñastasya vijñāya kāyakleśaśamayīṃ daśām |

bandhanāgāravivarālokairāpyāyanam vyadhāt ||13||



ajātaśatrustadvṛttaṃ jñātvā śaṅkākulaḥ pituḥ |

nyavārayadbandhagṛhe susūkṣmavivarāṇyapi ||14||



tatastasya tadādeśāt cakrurbandhanarakṣiṇaḥ |

kṣureṇa gāḍhabaddhasya pādayostadvikartanam ||15 ||



sa tīvravaiśasakleśavyathitah pārthivaḥ param |

namo buddhāya buddhāyetyārtasaṃkrandanaṃ vyadhāt ||16||



bhagavānatha sarvajñaḥ puraḥ pratyakṣatāṃ gataḥ |

śakradattāsanāsīnaḥ kāruṇyāttamabhāṣataḥ ||17 ||



rājan kiṃ kriyate krūrakarmaṇāṃ gatirīdṛśī |

śubhāśubhasamudbhūtaṃ na bhuktaṃ kṣiyate phalam ||18 ||



rāgadveṣaviṣāsakte nānāvyasanaduḥsahe |

evaṃvidhaiva niḥsāre saṃsāre duḥkhasāratā ||19 ||



saṃleśakalile kāle vipatsaṃpadvisaṃkaṭe |

dhairyameva paritrāṇaṃ vairāgyaṃ ca nirākulam ||20 ||



saṃsāraghoragahanāntaravardhamānaiḥ

duḥkhānalavyatikaraprasṛtairasiktāḥ |

dhūmodgamairiva punaḥ sukṛtocitānāṃ

bāṣpāmbubindukalilā na dṛśo bhavanti ||21||



bhajasva dhairyaṃ duḥkhe'smin bhogāśāṃ tyaja bhūpate |

pariṇāmavirodhinyaḥ sarvāḥ saṃsāravṛttayaḥ ||22||



adhunaiva tavāsannā dehātte kuśalasthitiḥ |

ityuktvā taṃ samāśvasya bhagavān svapadaṃ yayau ||23||



bimbisāro'pi dehānte tasminneva kṣaṇe divi |

abhūjjinarṣabho nāma śrīmān vaiśravaṇātmajaḥ ||24||



ajātaśatrurjanakaṃ jñātvā vigatajīvitam |

śarīramasya satkṛtya nininda nijaduṣkṛtam ||25||



tasyātitīvrapāpārtaṃ cittaṃ durvṛttadūṣitam |

paścāttāpāgnipatanaṃ prāyaścittamivākarot ||26 ||



so'vadadbata saṃmohādaiśvaryamadalubdhadhīḥ |

durvṛttapātakaśvabhre patito'hamadhomukhaḥ ||27 ||



śrutaprajñādaridrāṇāṃ nijanidrāsukhāpahā |

cintā dahati gātrāṇi khalamantrānuvartinām ||28 ||



patitasyāvasannasya pāpapaṅke pramādinah |

anālambasya saṃtrāṇaṃ jinasaṃsmaraṇaṃ mama ||29 ||



iti saṃcintya suciraṃ sa gatvā sugatāntikam |

jugupsamānaḥ kukṛtātparaṃ saṃkocamāyayau ||30 ||



tatrāpavitramātmānaṃ manyamānaḥ sapatrapaḥ |

praṇanāma jinaṃ dūrāt pāpasparśabhayādiva ||31||



sāśrunetraḥ paritrāṇaṃ sa sarvajñaṃ vyajijñapat |

sakampaḥ kāyasaṃsaktaṃ vidhunvanniva duṣkṛtam ||32||



bhagavan kṛtapāyo'hamāsannanarakānalaḥ |

uttaptaḥ karuṇāsindhuṃ tvāmeva śaraṇaṃ gataḥ ||33||



māmiyaṃ śoṇaparyantā dṛṣṭiste puṣkaraprabhā ||34||



khalamantrapravṛttena durvṛttena pramādinā |

mayā vibhavalubdhena pāpena nihataḥ pitā ||35||



iti pralāpinastasya vacaḥ śrutvā tathāgataḥ |

sasarha tatpāparajaḥśuddhyai puṇyasarasvatīm || 36 ||



rājanna cintitaḥ pāpaḥ khaleneva svakarmaṇā |

preritastvaṃ pitṛvadhe patitaḥ pāpasaṃkaṭe ||37 ||



duḥkhaṃ tattena bhoktavyaṃ prāptavyaṃ kilbiṣaṃ tvayā |

tava tasya ca bhūpāla tulyaiṣā bhavitavyatā ||38 ||



nijakaṇṭhasamutkīrṇāṃ lalāṭapaṭavartinī |

śilāśakalalekheva niścalā niyatirnṛṇām ||39 ||



kurvatā kaluṣaṃ karma khalapreraṇayā tvayā |

pratyāsannāmṛtaśreyaḥ svahastena tiraskṛtam ||40 ||



adyāpi yadi te pāpaṃ hantuṃ prāptuṃ ca saṃpadam |

vāñchāsti tatkuru matiṃ puṇye pāpaśamātmani ||41||



dīpavṛttyā sukhaṃ sūte jīvayatyujjvalaṃ yaśah |

amṛtasya prakāro'yaṃ suvṛttaḥ satsamāgamaḥ ||42||



paścāttāpāgnupātena sādhunā saṃgamena ca |

saṃkīrtanena dānena pāpaṃ naśyati dehinām ||43||



pātraṃ pavitrayati naiva guṇān kṣiṇoti

snehaṃ na saṃharati naiva malaṃ prasūte |

doṣāvasānaruciraścalatāṃ na dhatte

satsaṃgamaḥ sukṛtasadmani ko'pi dīpaḥ ||44 ||



guṇigaṇavipaddīkṣādakṣaḥ kṣapākṣaṇasaṃnibhah

sakalanayanavyāpārāṇāṃ janeṣu nirodhakaḥ |

asamaviṣamāyāsāvāsaḥ prakāśaparikṣayāt

sṛjati hi mahāmohāgdāḍhaṃ tamaḥ khalasaṃgamaḥ ||45||



pratyekabuddhastvaṃ rājan kālena kṣīṇakilbiṣaḥ |

bhaviṣyasi vivekena kṛtālekaḥ śanaiḥ śanaiḥ || 46 ||



iti tasya dayāśvāsaṃ cakāra bahgavān jinah |

patiteṣvadhikaṃ santaḥ karuṇāsnigdhalocanāḥ ||47 ||



tataḥ praṇamya sugataṃ prayātaḥ svapadaṃ nṛpaḥ |

mahataḥ pāpabhārasya viveda laghutāmiva ||48 ||



tasmin prayāte sarvajñaḥ pṛṣṭastatkarma kautukāt |

bhikṣubhiḥ kṣitipālasya pūrvavṛttamabhāṣata ||49 ||



vārāṇasyāṃ nirāyāsavilāsavyavasāyinaḥ |

catvāraḥ śreṣṭhitanayā babhūvuḥ śrīviśṛṅkhalāḥ ||50 ||



te kadācit sukhakṣībā mithaḥ kalikathāsthitāḥ |

pratyekabuddhamāyāntaṃ dadṛśuryauvanoddhatāḥ ||51||



taṃ dṛṣṭvā jātavidveṣāḥ śamasaṃyamanindakāḥ |

jyeṣṭhaḥ sundarako nāma bhrātṝn provāca sasmitaḥ ||52 ||



ayaṃ cīvarapātrāṅkaḥ pānena gatajīvitaḥ |

kṣibo vidhīyate bhikṣurityayaṃ me manorathaḥ ||53 ||



ityukte cāpalāt tena dvitīyaḥ kundarābhidhaḥ |

uvāca bhikṣuṃ kṣiptvemaṃ hantumicchāmyahaṃ jale ||54||



tatastṛtīyo'pyavadat pāpaḥ sundarakābhidhaḥ (?) |

eṣa bhikṣurvaraṃ tasyāṃ vīthyāṃ nikṣipyate javāt ||55||



caturtho'pyavadat krūramatiḥ kandarakābhidhaḥ |

bhikṣoḥ kṣureṇa kriyate niścarma caraṇadvayam ||56 ||



iti teṣāṃ bruvāṇānāṃ kaluṣo'bhūnmanorathaḥ |

yena janmāntare prāpuste svecchāsadṛśaṃ phalam ||57 ||



dhanaṃ paśyati lobhāndhaḥ kridhāndhaḥ śatrumeva ca |

kāmāndhah kāminīmeva darpāndhastu na kiṃcana ||58 ||



dhanidbhūtavikārāṇāṃ prayātyaniyatātmanām |

madamandavicārāṇāmānandaḥ kleśabandhatām || 59 ||



krudhyantyakāraṇamakāraṇamutpatanti

snihyantyakāraṇamakāraṇamāmananti |

mohāhatāḥ khalu hitāhitanirvicārāḥ

tṛptāḥ paraṃ nṛpaśavaḥ samadā bhavanti ||60 ||



jyeṣṭhaḥ śreṣṭhisutaḥ pāpātsa evāparajanmani |

śāriryānābhidhaḥ śākyaḥ pītvā madyaṃ vyapadyata ||61 ||



dvitīyo'pi mahānnāma śākyastoye kṣayaṃ gataḥ |

tṛtīyaśca svaputreṇa vyasto rājā prasenajit ||62 ||



bimbisāraścaturtho'sau dhṛtaḥ putreṇa bandhane |

prayuktaṃ dhanavatkarma bhujyate hi savṛddhikam ||63 ||



mohāhatairiha hi sadbhirasadbhireṣāṃ

niḥśarma karma sahasaiva viḍambyate yat |

bāṣpāmbupūrṇanayanairanayopanītaḥ-

mastokaśokavivaśairanubhūyate'tra ||64 ||



sugatakathitametat pūrvajanmapravṛttaṃ

viṣaviṣamavipākaṃ bimbisārasya vṛttam |

vibudhasadasi bhikṣuḥ spaṣṭamākarṇya mene

vyasanaśatanimittaṃ dūṣitaṃ cittameva ||65 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyā-

majātaśatrupitṛdrodāvadānaṃ nāma catuścatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project