Digital Sanskrit Buddhist Canon

43 hiraṇyapāṇyavadānam

Technical Details
43. hiraṇyapāṇyavadānam |



sarvopakārapraṇayī prabhāvaḥ

sarvopajīvyā mahatī vibhūtiḥ |

puṇyāṅkurārhasya phalaṃ viśāla-

palārhametat prathamaṃ hi puṣpam ||1||



jine jetavanārāmavihārābhigate purā |

śrāvastyāṃ devasenākhyaḥ śrīmānāsīdgṛhādhipaḥ ||2||



hiraṇyapāṇistasyābhūtputraḥ satputramāninaḥ |

yasya hemamayaṃ jātaṃ pāṇidvitayamadbhutam ||3||



rūpyalakṣadvayaṃ tasya prātaḥ prātaḥ karadvaye |

prādurāsītsa tenābhūdarthināṃ kalpapādapaḥ ||4||



tasya vyaktavivekena paripākena bhūyasā |

kāle kuśalamūlānāṃ jine bhaktirajāyata ||5||



atha jetavana gatvā bahgavantaṃ tathāgatam |

sa dṛṣṭvā vidadhe tasya sānandaḥ pādavandanam ||6||



bhagavānapi saṃṣāratāpapraśamacandikām |

sudhāsakhīṃ dideśāsmai dṛśaṃ kuśalavṛtikām ||7 ||



sa śāsturdarśanenaiva saṃmohatimitojjhita |

babhāse suryakiraṇaprabuddhakamalopamaḥ ||8 ||



bhagavān vidadhe tasya tataḥ saddharmadeśanām |

yayā dharmamayaṃ cakṣurakṣuṇṇālokamudyayau ||9 ||



prākpuṇyapariṇāmena jātavairāgyavāsanaḥ |

praṇamya vimalaprajñaḥ sa sarvajñamabhāṣataḥ ||10||



śaraṇya śaraṇāptasya bhagavan bhavahāriṇī |

aśeṣakleśanāśāya pravrajyā me vidhīyatām ||11||



capalaṃ prāṇināmāyuṣtato'pi navayauvanam |

vidyudvilāsacapalāstato'pyetā vibhūtayaḥ ||12||



iti tasya bruvāṇasya sugatānugrahoditā |

papāta vitarajasaḥ pravrajyā vapuṣi svayam ||13||



raktacīvarasuvyaktāṃ bibhrāṇaḥ sa viraktatām |

pātragraheṇa tatyāja punaḥ saṃsārapātratām ||14||



tasya tāmadbhutāṃ siddhiṃ pratyakṣaṃ vīkṣyaṃ bhikṣavaḥ |

tatpūrvavṛttaṃ papracchurbhagavantaṃ sa cābravīt ||15 ||



vārāṇasyāṃ purā rājā kṛkirnāma tathāgate |

kāśyapākhye bhagavati prayāti parinirvṛtim ||16 ||



śarīramasya samkṛtya stūpaṃ ratnamayaṃ vyadhāt |

svargāvagāhanaprauḍhaṃ mūrtaṃ puṇyamivonnatam ||17 ||



tasminnāropyamāṇāyāṃ yaṣṭayāṃ pūjāparigrahe |

kitavaḥ kandalo nāma nidadhe rūpakadvayam ||18||



cittaprasādaśuddhena tena puṇyena bhūyasā |

hiraṇyapāṇiḥ prāpto'dya mahatāṃ spṝhaṇīyatām ||19 ||



bhavati vibhavastyāgodāraḥ samagraguṇo bhuvi

prasaratiḥ yaśaḥ śuklaṃ loke sudhāṃśusahodaram |

pariṇatipade puṇyaṃ dhatte yadalpamanalpatām

vimalamanasaḥ śraddhāśuddhaṃ tadeva vijṛmbhitam ||20 ||



iti prabhāvaṃ kathitaṃ jinena

puṇyānubhāvasya hiraṇyapāṇeḥ |

śrutvaiva harṣādaravismayānāṃ

sa bhikṣusaṃghaḥ praṇayī babhūva ||21||



iti kṣemandraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

hiraṇyapāṇyavadānaṃ tricatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project