Digital Sanskrit Buddhist Canon

42 kanakavarṇāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४२.कनकवर्णावदानम्
42 kanakavarṇāvadānam |



sattvena sūryarucayastamasi sphuranti

dharmeṇa ratnanicayā nabhasaḥ tapanti |

dhairyeṇa sarvavipadaḥ praśamaṃ vrajanti

dānena bhogasubhagāḥ kakubho bhavanti ||1 ||



bhagavān sugataḥ pūrvaṃ śrāvastyāṃ jetakānane |

kuśalānāṃ prapānnānāṃ vidadhe dharmadeśanām ||2||



pūrvakalpāntarajane vatsarāṣṭāyutāyuṣi |

śrīmān kanakavarṇākhyo babhūva pṛthivīpatiḥ ||3||



kanakākhyā purī tasya śakrasyevāmarāvatī |

sarvalokeśvarasyāpi vasatirvallabhābhavat ||4||



nāyakārhaṃ yaśaḥśubhraṃ cāruvṛttaguṇocitam |

hṝdaye yaḥ prajākāryaṃ muktāhāramivāvahat ||5||



prajākarmavipākena pure paramadāruṇā |

avṛṣṭirabhavat tatra sarvabhūtabhayapradā || 6||



sā dhairyahāriṇī sarvalokasaṃtāpakāriṇī |

avṛṣṭiḥ prayayau bhūbhṛnmānasāyāsahetutām ||7 ||



kuṇṭhasarvapratīkāraḥ sa cintāstimitaṃ puraḥ |

uvāca suciraṃ dhyātvā pradhānāmātyamaṇḍalam ||8||



avarṣopanipāto'yaṃ prajānāṃ niṣpratikriyaḥ |

karoti me yatnakṛtaṃ niṣphalaṃ paripālanam ||9 ||



nivṛttavarṣāḥ kakubho bhavantyabhrāśca svacchakāḥ |

pravṛttabāṣpavarṣāśca prajāḥ pāpena bhūbhujām ||10 ||



trāṇaṃ mahābhayādrājā prajānāṃ na karoti yaḥ |

tasya spaṣṭaṃ naṭasyeva kirīṭamukuṭagrahaḥ ||11||



tadā kṝtayugaṃ loke yadā rājā prajāhitaḥ ||12 ||



durbhikṣakṣayitāḥ pṛthutarakleśāvalīvihvalāḥ |

hāhākāraviśṛṅkhalāḥ khalatarairatyarditā vallabhaiḥ

śocantyaḥ pralayaṃ prayāntaśaraṇāḥ pāpairnṛpāṇāṃ prajāḥ ||13||



tasmātsamastakoṣeṇa rakṣaṇīyā mayā prajāḥ |

rājñāṃ prajāparitrāṇapuṇyaṃ ratnamayo nidhiḥ ||14||



ityuktvā sarvalokasya saṃcintya koṣṭhakoṣayoḥ |

sa nināya nijaṃ sarvaṃ sadā bhogyopabhogyatām ||15 ||



tataḥ kālena tasyogradurbhikṣeṇānnasaṃcayaḥ |

yayau mahāvyayādekapuruṣāśanaśeṣatām ||16 ||



tasminnavasare vyomnā samabhyetya raviprabhaḥ |

pratyekabuddhastasyātha vidadhe bhojanārthanām ||17||



niyame saṃśaye tasminnātmanaḥ prāṇadhāraṇe |

nirvikalpya sa tatasrvaṃ dadau tasmai prasannadhīḥ ||18 ||



svaprāṇavṛttiṃ tenāsau kṛtvātithyaprasādinā |

prayayau nabahsā tasya prasaṃśan sattvaśīaltām ||19 ||



athodyayau vyaomamahādvipasya

nīlālimāleva sadambulekhā |

meghāvalī paścimadikpralambā

kapolakālāgurumañjarīva || 20 ||



tataḥ samastaṃ gaganāntarāla-

mutphullanīlotpalakānanābham |

ācchādyamānaṃ sarasairbabhāse

bhṛṅgapravandhauriva meghasaṃghaiḥ ||21||



tataḥ papātākhilabhojyavṛṣṭi-

riṣṭā prajānāṃ bhuvi sapta rātrīḥ |

dhānyādivṛṣṭistadanantaraṃ ca

ratnadivṛṣṭiśca tataḥ krameṇa ||22 ||



iti sa kanakavarṇaḥ kṣmāpatirbhūpatīnāṃ

mukuṭamaṇirivoccairbhrājamānaḥ prajānām |

akṛta sukitasaṃpatprīṇitah prāṇarakṣāṃ

prabhavati hi parārthe sajjanānāṃ prabhāvaḥ ||23||



bhūpatiḥ kanakavarṇa eṣa yaḥ

so'hameva vapuṣātmanādhunā |

ityudīrya bhagavān jinaḥ satāṃ

dhīmatāṃ vyadhita dharmadeśanām ||24 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

kanakavarṇāvadānaṃ nāma dvicatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project