Digital Sanskrit Buddhist Canon

41 kapilāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४१.कपिलावदानम्
41. kapilāvadānam |



yadbhūpālaviśāladānabibhavaprodbhūtapuṇyādhikaṃ

dānasyātikṛśasya satphalabharamapnotyalaṃ durgataḥ |

śuddhasyaiva vivṛddhadharmadhavalaśraddhāsamṛdhyānvitaṃ

niḥsaṃsāravijṛmbhitaṃ taducitaṃ cittasya vittasya ca || 1||



jine jetavanārāmavihāriṇi mahādhanah |

dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purāḥ || 2 ||



tasya paṇḍitanāmabhūt putraḥ sukṛtapaṇḍitaḥ |

akhaṇḍitayaśaḥpuṇyadānālaṃkāramaṇḍitaḥ ||3||



sa bāla eva bhikṣūṇām rājārhairvastrabhojanaiḥ |

śāriputrapradhānānāṃ cakārātithisatkriyām ||4||



tataḥ kadācidakṣīṇādurbhikṣakṣayite jane |

yācyayācakatulyatve piṇḍicchedo'thināmabhūt || 5||



bhikṣūṇāṃ saṃkaṭe tasmin kāle paramadāruṇe |

paṇḍitaḥ sugatāhūtaḥ pratasthe jetakānanam || 6 ||



taṃ vrajantaṃ turaṅgeṇa kāñcanādāmaśobhinam |

ūcurviṭāḥ samabhyetya guṇotsāhāsahiṣṇavaḥ || 7 ||



arthisārthārthanākalpavṛkṣastvaṃ dikṣu viśrutaḥ |

śatāni pañca saṃprāptāstvāmuddiśyāśayā vayam || 8 ||



alaṃkārāṃśukayugaṃ pratyekaṃ naḥ samīhitam |

adhunaivāvilambena dīyatām yadi śakyate || 9 ||



ityuktastaiḥ sadācāraḥ so'vatīrya turaṅgamāt |

sādhu pūjāṃ vidhāyaiṣāṃ dhīmān kṣaṇamacintayat || 10 ||



bhagavantamadṛṣṭvaiva gacchāmi svagṛhaṃ yadi |

āsannāmṛtapānasya taṃ vighnaṃ kathamutaśe || 11 ||



adatvā priyamarthibhyo vrajāmi yadi nistrapah |

kathaṃ karomi dānasya tāṃ svayaṃ vratakhaṇḍanām || 12||



iti cintayatastasya bhittvā bhūmiṃ samudgataḥ |

nāgarājaḥ svayaṃ śeṣaḥ prādādarthisamīhitam || 13||



dattāni nāgarājena vastrāṇyābharaṇāni ca |

sa tebhyaḥ pratipādyāśu yayau niḥśalyatāmiva ||14||



te'pi dṛṣṭvā tadāścaryaṃ puṇyāṃ sugatabhāvanām |

sarvārthasaṃpatsiddhīnāṃ jananīmeva menire || 15 ||



jātacittaprasādāste tenaiva sahitāstataḥ |

bhagavantaṃ yayurdraṣṭuṃ vinaṣṭadveṣakalmaṣāḥ || 16 ||



bhagavantamathālokya kumāraḥ praṇatānanaḥ |

tatpādapadmarajasā dhanyaścakre lalāṭikām || 17 ||



hāraṃ punaścaraṇayoḥ śāstuḥ śaśikarojjvalam |

vinyasya praṇatānagre sa tānasmai nyavedayat ||18 ||



dharmadeśanayā teṣāṃ bhagavān jñānavajrabhṛt |

bhittvā satkāyadṛṣṭyadriṃ srotaḥprāptiphalaṃ vyadhāt ||19 ||



dṛṣṭasatyeṣu yāteṣu tatasteṣu praṇamya tam |

kumāraṃpaṇḍitaṃ prītyā bhagavān svayamabhyadhāt ||20 ||



vatsa puṇyairavāpto'si paryāptiṃ sukṛtaśriyām |

durbhikṣesvapi bhikṣūṇāṃ kuru bhojyādhivāsanām || 21 ||



parigraho me bhikṣūṇāṃ śatānyarhatrayodaśa |

anye cānviṣya kṛcchrārtāḥ saṃvibhajyāstvayā pure || 22 ||



iti śrutvā bhagavataḥ paṇḍitaḥ pramadākulaḥ |

bhaktyā saṃghasya vidadhe yāvajjīvaṃ nimantraṇam ||23||



tataḥ svagṛhamabhyetya rājārhaibhikṣusaṃmataiḥ |

saṃbuddhapramukhaṃ saṃghaṃ sadā bhojyairapūjayat ||24||



daridrānadaridrāṃśca yācyānapi ca yācakān |

anukampyān sa vidadhe dānenānyānukampinah || 25 ||



śeṣān kṛpaṇasaṃghātān so'nviṣya karuṇāmbudhiḥ |

ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham ||26 ||



sa ratnanikarasteṣāṃ jagāmāṅgārarāśitām |

nṛṇāṃ bhāgyāni ratnāni maṇayaḥ prasthajātayaḥ || 27 ||



te tamūcuḥ samabhyetya svapnadṛṣṭadhanā iva |

ratnanāmnā tvayāsmākaṃ sa datto'ṅgārasaṃcayaḥ || 28 ||



dhanalābhena mahatā sadyaḥ prāptonnatirjanah |

tatsaṃkṣayāt kṣaṇenaiva paribhraṣṭo na jīvati || 29 ||



iti teṣāṃ vacaḥ śrutvā paṇḍitaḥ karuṇānidhiḥ |

tānūce puṇyadīnānāṃ ratnānyāyāntyaratnatām || 30 ||



yuṣmābhirna kṛtaḥ pūrvaṃ mohāt sukṛtasaṃcayaḥ |

tenāyaṃ ratnarāśirvaḥ prayāto'ṅgārasāratām ||31||



ratnāni yatnanihitānyapi yānti dūraṃ

puṇyakṣayādupanayanti ca bhāgyayogāt |

vittārjanaṃ patitaśokanimittameva

vittaṃ hi cittamucitaṃ sukṛtapravṛttam || 32 ||



tasmād bhavadbhirbhojyāya bhikṣusaṃgho'dhivāsyatām |

bhogasaṃbhārasaṃpattimahaṃ saṃpādayāmi vaḥ || 33 ||



ityuktāstena taddattavittabhojanasaṃpadā |

te buddhapramukhaṃ saṃghaṃ dinamekamapūjayan || 34||



saṃghaṃ yathāvadabhyarcya praṇīdhānamakāri taiḥ |

m ākadācana dāridyraṃ syādasmākamiti kṣaṇam ||35||



tataste paṇḍitagirā gatvā dadṝśuragrataḥ |

tamevāṅgāranikaraṃ prayātaṃ ratnarāśitām || 36 ||



bhavane paṇḍitasyātha kumārasya prabhavataḥ |

vivṛtānāṃ nidhānānāṃ nirvighnaṃ śatamudyayau || 37 ||



sa prasenajite rāġye dharmajñaḥ sthitirakṣaṇāt |

dadau nidhānaṣaḍbhāgaṃ sa cāsyāṅgāratāmagāt ||38 ||



kumārasyaiva sukṛtairbhogyo'yaṃ nidhisaṃcayaḥ |

ityantarīkṣādvacanaṃ tataḥ śuśrāva bhūpatiḥ || 39 ||



kumārasyaiva vacasā tānnidhīnnirdhitāṃ punaḥ |

prāptāṃ vilokya sāścaryaḥ prahiṇottadgṛhaṃ nṛpaḥ ||40 ||



tatastadakhilaṃ vittaṃ vitīrya vipulāśayaḥ |

kumāraḥ saṃpadāṃ cakre sthitiṃ durgataveśmasu ||41 ||



atha niḥsārasaṃsāravicāravirataspṛhaḥ |

anityatāṃ sa saṃcintyaḥ dīraḥ pitarabravīt ||42||



anujānīhi māṃ tāvat gantuṃ tāta patovanam |

imā janmaśatocchiṣṭāḥ kliṣṭā mama vibhūtayaḥ ||43 ||



trailokyasaṃpatsaṃprāptiryasmin vrajati bhogyatām |

tadidaṃ sarvabhūtānāmāyurbhājanamalpakam ||44 ||



śīte yasya karomi saṃtatamṛdusparśāṃśukaurgūhanaṃ

saṃtāpe racayāmi yasya śiśiraśrīkhaṇḍacarcārcanam |

yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ

prāptaḥ so'pyamapāyataḥ parihṛte'pyāyāti kāyaḥ kṣayam ||45 ||



bhogādviraktaḥ pravrajyāmādāya dayitāṃ vane |

viharāmi haran cintāṃ cintātaptasya cetasaḥ ||46 ||



ityuktvā sa parityajya viṣayasnehabandhanam |

kṛtābhyuopagamaḥ pitrā śāriputrāśamaṃ yayau ||47 ||



tatra pravrajitastena pātrapāṇiḥ sacīvaraḥ |

tasyaivānucaro bhūtvā vicacāra yatavfataḥ || 48 ||



sa dṛṣṭvā karṣakairdhārāṃ kṣetrāt kṣetrapravartitām |

nirdiṣṭena pathā yāntīṃ vismayādityacintayat ||49 ||



aho vihitamārgeṇa gacchatāmapyacetasām |

jalānāṃ karmasaṃsiddhardṛśyate natu dehinām ||50||



saṃcintyeti vrajannagre dṛṣṭvā yaṣṭīkṛtaṃ śaram |

prataptamiṣukāreṇa pradadhyau dhīmatāṃ varaḥ ||51 ||



tāpāt praguṇatāmete yānti niścetanāḥ śarāḥ |

na tu saṃsārasaṃtaptā api vakrāḥ śarīriṇaḥ ||52||



iti dhyāyan vilokyāgre takṣṇā śakaṭacakratām |

nītāni dṛḍharūpāṇi punaścintāṃ samāyayau ||53 ||



aho nu ghaṭanāyogād yānti karmaṇyatāṃ kṣaṇāt |

niścetanānid ārūṇi na cittāni śarīriṇām ||54 ||



it caṃcintya saṃyātaḥ sudharmaniyamādaraḥ |

vatsalaṃ pitaraṃ putra ivācāryamuvāca saḥ || 55 ||



ārya eva prayātvadya piṇḍapātāya matkṛte |

ahaṃ tu bhavatādiṣṭaṃ cintayāmi nijavratam ||56||



ityupādhyāyamabhyarthya bhaktakṛtyāya paṇḍitaḥ |

tasmin yāte tadādiṣṭaṃ vihārāgāramāviśat ||57 ||



tatra yaṣṭīkṛtatanuḥ kṛtvā pratimukhīṃ smṛtim |

sa pradadhyau nijaṃ dharmaṃ baddhaparyaṅkaniścalaḥ ||58 ||



tasmin samādhisaṃnaddhe vasudhā sadharādharā |

vicacālākhilāmbhodhijalaloladukūlinī ||59 ||



śakrastaṃ dhyānanirataṃ jñātvā nirvighnasiddhaye |

dideśa dikṣu rakṣāyai dikpālān sendubhāskarān ||60 ||



bhagavānatha sarvajñastasya siddhimupasthitām |

pākāt kuśalamūlānāṃ jñātvā kṣaṇamacintayat ||61 ||



āsannārhatpadasyāsya śāriputraḥ sametya cet |

dvāramuddhāṭayenmadhye vighna eṣa na saṃśayaḥ || 62 ||



tasmādāgacchatastasya gatvā svayamahaṃ puraḥ |

karomi kālahārāya nānāpraśnāśrayāḥ kathāḥ ||63 ||



iti saṃcintya bhagavān svayaṃ taddiśamāgataḥ |

bhikṣorāgacchatasyasya vjlambaṃ kathayākarot ||64 ||



suraprabhāvānniḥśabde nabhogatavihaṃgame |

loke nirvātadīpasya tulyatāṃ prāpa paṇḍitaḥ ||65 ||



srotaḥ prāptiphalādūrdhvaṃ sakṛdāgāmyavāpya saḥ |

anāgāmiphalaṃ prāpya tato'rhatphalamāptavān ||66 ||



tataḥ kathānte sugate prayāte nijamāśramam |

śāriputraḥ praviśyarkamiva śiṣyaṃ vyalokayat ||67 ||



taṃ dṛṣṭvā sahasottīrṇaṃ viśīrṇabhavabandhanam |

siddhiṃ yugaśataprāpyāṃ tasya tām praśaśaṃsa saḥ ||68 ||



tāṃ tasyārhatpadaprāptiṃ śrutvā jagati viśrutām |

bhikṣubhirbhagavāṇ pṛṣṭastatkathāmabravījjinah ||69 ||



bhagavān kāśyapaḥ pūrvaṃ vārāṇasyāṃ tathāgataḥ |

saha bhikṣūsahasrāṇāṃ viṃśatyā puravāsibhiḥ ||70 ||



śraddhāpraṇītaiḥ śucibhiḥ sarvabhogyairmanonugaiḥ |

uvāsa pūjitah kaṃcit kālaṃ sattvahitodyataḥ ||71 ||



bhikṣupūjāpare tatra vartamāne gṛhe gṛhe |

acintyayadviniḥśvasya durgato nāma durgataḥ ||72 ||



dhiṅ māmatīva dāridyrāt nīcaṃ niṣkuśalakriyam |

naiko'pi mandabhāgyena yena bhikṣurnimantritaḥ ||73 ||



tyājyā janasya sakalavyavahārabāhyāḥ

vākyapramāṇapadasaṃdhiṣu naiva yogyāḥ |

naṣṭakriyā vigatakārakatarkahīnāḥ

śabdā ivārtharahitāḥ puruṣā bhavanti || 74 ||



iti cintānalākrāntaṃ ninditaṃ dhanahīnataḥ |

taṃ samāhūya ko'pyetya sukṛtaprerako'bhyadhāt ||75 ||



kṣīṇārthenāpi bhavatā janmāntaraśubhāptaye |

yathākathaṃcideko'pi bhikṣuḥ kiṃ na nimantritaḥ ||76 ||



ityuktastena saṃsaktaśalyaḥ punarivāhataḥ |

bhiokṣubhojanavaikalyāt sa bhṛdhaṃ vyathito'bhavat ||77 ||



kathaṃcitkṣḥutparikṣāmaḥ sa gatvā śreṣṭhimandiram |

yatnena prāpa mūlyāṃśaṃ dārupāṭanakarmaṇā ||78 ||



kṛtvā tatraiva tadbhāryā śuddhataṇḍulakhaṇḍanam |

tadaṃśabhṛtimūlyāptaṃ bhaktyā bhartre nyavedayat || 79 ||



samudyatasya tasyātha bhikṣubhojanasiddhaye |

śuddhaye śuddhasattvasya śakro'bhūdanusādhakah ||80 ||



divyavarṇarasāmode bhojye śakreṇa sādhite |

prītyā pracchannarūpeṇa bhikṣuṃ lekhe na durgataḥ ||81 ||



vibhūtimohitairgūḍhaiḥ pūrvaṃ puranivāsibhiḥ |

saṃghe nimantrite duḥkhāt durgato martumudyayau ||82 ||



kṛpayā tasya bhagavān svayamabhyetya kāśyapaḥ |

śuddhisiddhiṃ parijñāya cakre bhojyapratigraham ||83 ||



aho'haṃ bhavato bhojyaṃ prayacchāmīti bhūbhujā |

prayatnāt prārtito'pyarthaṃ naivāmanyata durgataḥ ||84 ||



guṇadraviṇasaṃpūrṇaḥ syāṃ daridraprasādanaḥ |

bhagavantamathābhyarcya praṇīdhānaṃ cakāra saḥ ||85 ||



svāśramaṃ kāśyape yāte surendre ca divaṃ gate |

durgatasya gṛhaṃ sarvaṃ divyaratnaipūrayat ||86 ||



viśvakarmā tatastasya vidadhe śakraśāsanāt |

bhavanaṃ rucirodyānaṃ ratnastambhavibhūṣitam ||87 ||



saṃprāptavimalaiśvaryaḥ sahitaṃ sarvabhikṣubhiḥ |

saptāhaṃ vibhavairbhogaiḥ sa kāśyapamapūjayat ||88 ||



kṣutkṣāmāṅganamarthibhiḥ parihṛtadvāraṃ rudaddārakaṃ

gehaṃ niścalakajjalānyapi sthalīkoṇasvananmakṣikam (?)|

cullīsuptabiḍālabālamaparaṃ yasyābhavadrauravaṃ

śrīstasyaiva nṛpaspṛhāspadatayāścaryaṃ na kasya svayam ||89 ||



tena dānaprabhāveṇa sudhāśuddhena durgataḥ |

janmāntare paṇḍitatāmavāpyārhattvamāgataḥ ||90 ||



iti paṇḍitapūrvajanmavṛttaṃ

kathitaṃ sarvavidā guṇādareṇa |

avadhārya viśuddhadānapuṇyaṃ

kuśalārhaṃ praśaśaṃsa bhikṣusaṃghaḥ ||91 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

kapilāvadānaṃ nāmaikacatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project