Digital Sanskrit Buddhist Canon

39 kapilāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३९.कपिलावदानम्
39. kapilāvadānam |



atyantamunnatimatāṃ mahatāṃ vināśa-

doṣasya durjanasamāgama eva hetuḥ |

kūladrumāḥ kila phalaprasavaiḥ sahaiva

sadyaḥ patanti jalasaṃgatibhinnamūlāḥ ||1 ||



rucirāgāraśālinyām vaiśālyāṃ bhagavān purā |

valgumatyāstaṭe nadyā vicacāra tathāgataḥ || 2 ||



tasyāḥ kaivartasarthena gambhīre'mbhasi dustare |

kadācid ghoramakaraḥ kṣiptvā jālaṃ samuddhṛtaḥ || 3 ||



aṣṭādaśaśirāḥ siḥsadviraprakharānanaḥ |

nṛṇāṃ sahasrairākṛṣṭaḥ parvatākāravigrahaḥ || 4 ||



taṃ dṛṣṭvā tatra vitrastāh srastākarṣaṇarajjavaḥ |

āścaryaniścaladṛśo na tasthurna yayuḥ kṣaṇam || 5 ||



gaṇanāṃ gahanāścaryaviśeṣaśataśālinām |

saṃsāre karmavaicitrye vikārāṇāṃ karoti kaḥ ||6 ||



atrāntare tamuddeśaṃ bhagavān bhūtabhāvanaḥ |

jinah samāyayau sarvajanatrāṇakṛtakṣaṇah || 7 ||



savṛddhabālalalanaṃ janaṃ kautukasaṃgatam |

dṛṣṭvā tatrākarottīre bhagavānāsanagraham ||8 ||



bhikṣusaṃghaiḥ parivṛtaṃ dṛṣṭvā tatra tathāgatam |

jano'bhūdunmukhaḥ sarvaḥ pratyāvṛttaḥ ivodadhiḥ || 9 ||



taṃ vilokyaiva vinatāḥ kaivartāḥ prāṇibandhanam |

viśālajālaṃ sahasā saṃsāramiva tatyajuḥ || 10 ||



matsyakumbhīnakrādisaṃsāraṃ tadgirāmbhasi |

tyaktvā te viratāṭopā babhūvuḥ kilbiṣadviṣaḥ || 11 ||



tairnyastaṃ bhagavān dṛṣṭvā mahākamaramagrataḥ |

taṃ jagāda sṛjan dantakāntyaiva karuṇānadīm || 12 ||



api tvaṃ kapilaḥ putra kiṃ n asmarasi duṣkṛtam |

vacoduścaritasyāyaṃ paripāko'nubhūyate || 13 ||



sāpyakalyāṇamitraṃ te jananī kkādya vartate |

sarvajñenetyabhihitaḥ smṛtvā jātimuvāca saḥ || 14 ||



vibho bhavāmi kapilaḥ smarāmi nijaduṣkṛtam |

vacoduścaritasyāyaṃ paripāko'nubhūyate ||15 ||



yātā me narakaṃ mātā narakādeśinī purā |

ityuktvā makarastatra ruroda paruṣasvaram || 16 ||



taṃ śokasāgare magnaṃ babhāṣe bhagavān punaḥ |

akāle kiṃ karomyadya tiryagyonigatasya te || 17 ||



apuṇyaprārambhe rabhasahasitollāsavihite

pramattānāṃ yāte narakaparipākapraṇayitām |

aśānteḥ saṃtāpaṃ ruditaśaraṇāni pratiniśaṃ

bhṛśaṃ kleśāveśairdiśati viṣatulyairanuśayaḥ || 18 ||



kṣaṇaṃ duḥkhakṣayāyaiva mayi cittaṃ prasādaya |

prasannamānasaḥ kāle yāsyasi tridaśālayam || 19 ||



śṛṇu vatsa hitaṃ cedaṃ vicārya kuru cetasi |

anityāḥ sarvasaṃskārāḥ śāntinirvāṇamakṣayam || 20 ||



ityājñayāḥ bhagavatastasmin yāte prasannatām |

janasaṃghaḥ sa suciraṃ babhūvāścaryaniścalaḥ || 21 ||



āryānandaḥ praṇayinā janenābhyarthitastataḥ |

tatpūrvavṛttaṃ papraccha bhagavantaṃ kṛtāñjaliḥ || 22 ||



sa tena pṛṣṭaḥ provāca vimapajñānalocanaḥ |

asyākuśalaśīlasya vṛttāntaḥ śrūyatāmayam || 23 ||



bhadrakākhye purā kalpe varṣāyutayugāyuṣi |

jane babhūva bhagavān kalpaśāla ivārthinām |

abhavat samaye tasmin vārāṇasyāṃ bahupradaḥ || 25 ||



kadācidvibudhāsthāne sahasrākṣamivāparam |

āsīnaṃ vādisiṃhākhyastaṃ vidvānāyayau dvijaḥ || 26 ||



avilambitasaṃprāptadarśanāsanasatkṛtiḥ |

sa dattāśīrnarapatiṃ śiṣyaśreṇivṛto'bhyadhāt || 27 ||



svasti svastimate budhādhipasabhāsīnāya tubhyaṃ vibho

lubdhāḥ saccaritāmṛte tava paraṃ saṃdarśane rāgiṇaḥ |

sadveṣāḥ parabhūpanāmni mukharāste sudguṇodīraṇe

kasmātsarvaguṇāśrayeṇa bhavatā duṣairvayaṃ yojitāḥ || 28 ||



yadyācakā api nirantararatnavarṣe

nānārthisārthaparipūrakatām prayānti |

sarvaṃ bhavānupamapuṇyanidhe vadānya

nirdainyadānavibhavasya vijṛmbhitaṃ te || 29 ||



rājan kiṃcitparicitaguṇaiḥ sevayā sadgurubhyaḥ

prāpto'smābhirvibudhavijayī ko'pi vidyāṃśaleśaḥ |

asyāṃ vidvatkamalabharasaumyaprabhāyāṃ sabhāyāṃ

tasyotkarṣaṃ katipayapadaṃ pratyayaṃ darśayāmaḥ || 30 ||



nijaguṇagaṇane dhīrlajjate sajjanānāṃ

mukharayati tathāpi prauḍhavādābhilāṣaḥ |

iyati jagati rājan kṣipramānviṣyatām me

prativacanaruciśedasti kaścidvipaścit || 31 ||



saṃdarbhagarbhagambhīramiti tasyotkaṭaṃ vacaḥ |

śrutvā kṣitipatiḥ kṣipraṃ vilakṣaḥ samacintayat || 32 ||



aprāptapratimallo'yaṃ yadi yāyānmadoddhataḥ |

tadeṣa mam adeśasya yaśaḥkhaṇḍanadiṇḍimaḥ || 33 ||



guṇāpamānakṛd yatra mūrkho bhavati bhūpatiḥ |

na karoti janastatra vidyārjanapariśramam || 34 ||



vivekavimalāloke dharmārāme mahīpatau |

loke vidyāḥ pravartante sadācārakriyā iva || 35 ||



tasmādasya prayatnena kartavyo madanigraha |

vidyādaridratā deśe doṣa eva viśāṃpateḥ || 36 ||



iti saṃcintya nṛpatirvipraṃ karvaṭavāsinam |

ānināya mahāmatyairanviṣaya viduṣāṃ gurum || 37 ||



abhūbhṛtsabhāmupādhyāya pretya taṃ tarkakarkaśam |

cakāra vādisiṃhasya darpakesarakartanam || 38 ||



tasya tena jitasyāśu vijitāśeṣavādinaḥ |

maunasūtraṃ samāpede lajjiteva sarasvatī || 39 ||



ārūḍhāḥ śubhramahasaṃ nakṣatrāṇāmivodayāḥ |

uparyupari dṛśyante guṇotkarṣā manīṣiṇām || 40 ||



vādisiṃhaṃ visṛjyātha datvā bhūri dhanaṃ nṛpaḥ |

dadau dvijāya jayine karvaṭaṃ nagaropamam || 41 ||



labdharājagajāśvo'tha carukeyūrakaṅkaṇaḥ |

upādhyāyaḥ svabhavanaṃ praviveśa saha śriyā ||42 ||



bhujairjitā bhūmibhujāṃ vaṇijāṃ sāgarārjitāḥ |

vidyāvatāṃ virājante guṇotkarṣarjitāḥ śriyaḥ || 43 ||



kāḻena śrīmatastasya putrajanmotsavo'bhavat |

sukhe'pi sukhasaṃpattirlakṣaṇaṃ puṇyakarmaṇām || 44||



kapilo nāma sa śiśustejaḥpiṅgaśiroruhaḥ |

vardhamānamatirvidvān piturabhyadhiko'bhavat || 45 ||



kule mahati vaiduṣyaṃ vibhavodbhavaḥ |

vibhave satsutotkarṣaḥ phalaṃ sukṛtaśākhinaḥ || 46 ||



kadācidvyādhisaṃyogātpratyāsannatanukṣayaḥ |

vijane putramāhūya so'vadat putravatsalaḥ || 47 ||



bālye guṇārjanaṃ putra paralokasukhārjanam || 48 ||



uttamarṇa iva prāpte kāle sugaṇitāvadhau |

adhunā vivaśaḥ kkāhaṃ kka sā vidyā kka taddhanam || 49 ||



guṇapuṣpe sukhaphale baddhamūle dhanairjane |

vane vajra ivākālakālaḥ patatiḥ duḥsahaḥ || 50 ||



kṣapayati sakalābhirjanma vidyākalābhiḥ

kṣaṇikasukhanimittaṃ saṃnidhatte ca vittam |

paśuśiśuṣu manuṣyaḥ prīyate mohaśiṣyaḥ

tanuvirahamūrhūrte sarvamanyat sa cānyaḥ || 51 ||



idaṃ tu te hitaṃ vacmi snehamohavaśīkṛtaḥ |

saṃsārasāraśaraṇaṃ vatsa vetsi bahuśrutaḥ || 52 ||



santaḥ praṇamyāḥ paruṣaṇ na vācyaṃ

kāryaḥ prayatnena paropakāraḥ |

pāpāvapāte satataṃ hi puṃsā-

metāni puṇyānyavalambanāni || 53 ||



alobhaśobhābharaṇā vibhūti-

radveṣasaktiḥ svasukheṣvamohaḥ |

mūlatraye'smin kuśaladrumasya

vasatyaśeṣākhilasatphataśrīḥ || 54 ||



yāvattapati tīkṣṇāṃśurasmin bhuvanamaṇḍale |

tāvattvatsadṛśaḥ putra vidvān vādī na vidyate || 55 ||



bhikṣubhistu na kartavyastvayā vādaḥ kadācanah |

gambhīrajñānadurbodhaprabuddhā bauddhabuddhayaḥ || 56 ||



purā bhikṣurmayā pṛṣṭaḥ padasyārthaṃ jahāsa mām |

praśnaṃ kartuṃ na jānīṣe vidvāniti jagāda ca || 57 ||



tasmād bhikṣuvivādaste paraṃ pāṇḍityapīḍanam |

balaprabhāvakāmo hi giriṃ mūrdhnāṃ na tāḍayet || 58 ||



ityuktvā tanayaṃ vipraḥ paralokabhuvaṃ yayau |

kāyāvasathapānthānāṃ dehinām na cirasthitiḥ || 59 ||



vāgmī kālena kapilaḥ khaṇḍitākhilapaṇḍitaḥ |

nṛpādbahugrṇaṃ prāpa dhanamānamahodayam || 60 ||



tataḥ kadācidekānte kapilaṃ kācarābhidhā |

saṃprāptaṃ vādisāmrājyaṃ jagāda jananī śanaiḥ || 61 ||



vādidarpacchidā putra digdvīpajayinā tvayā |

durjanāḥ śramaṇāḥ kasmāddarpāndhāḥ parivarjitāḥ || 62 ||



parotkarṣādhirūḍhasya pratipakṣe kṣamārateḥ |

akṣamo'yamiti vyaktaṃ kṣaṇena kṣīyate yaśaḥ || 63 ||



iti māturvacaḥ śrutvā so'vadad biduṣo vacaḥ |

na vādaḥ śramaṇaiḥ kāryaḥ pitrāhamiti vāritaḥ || 64 ||



iyaṃ durjīvikāsmākam patrālambanavādinām |

kriyate guṇamānyānāṃ mānamlānirmukhe yayā ||65 ||



dhigetaccaṇḍapāṇḍityaṃ guruvidveṣaduḥsaham |

mahatāṃ sukhabhaṅgāya sadā tasmin samudyamaḥ || 66 ||



yasyāṃ na mayā sā buddhiḥ sā śrīrlobhaṃ nihanti yā |

darpo na yasya vidyā sā śaktiryā ca kṣamāvatī || 67 ||



evameva na kartavyaḥ parairvidveṣavigrahaḥ |

kiṃ mātarjagatām pūjyabhikṣubhiḥ khyātalakṣmabhiḥ || 68 ||



vijetuṃ na ca te śakyāḥ praṃānapariniṣṭhitāḥ |

pratipakṣairavikṣiptaṃ yeṣāṃ nairātmyaśāsanam || 69 ||



iti putravacaḥ śrutvā kupitā tamuvāca sā |

abhūttava pitā nūnaṃ pāpaśramaṇacetakaḥ || 70 ||



mahati brāhmaṇakule jātaḥ prājño bahuśrutaḥ |

bhikṣapakṣe nipatitaḥ kathaṃ tvamapi tādṛśaḥ || 71 ||



pṛthupramāṇakhaṅgena kuru śramaṇanigraham |

avidāryābhrasaṃghātaṃ tīrkṣṇāṃśurna virājate || 72 ||



it sa prerito māturgirā tadbhaktiyantritaḥ |

bhikṣūṇāmāśramapadaṃ śanairgantuṃ samudyayau || 73 ||



vrajan sa saṃmukhāyātaṃ bhikṣuṃ jijñāsayā pathi |

granthasāraṃ pramāṇaṃ ca papraccha samayocitam || 74 ||



sa tena pṛṣṭaḥ provāca gāḍhaśabdārthanirṇayam |

lakṣatrayapramāṇaṃ na śastraṃ tīrthikadurlabham || 75 ||



kutaḥ pāre'tivartante kka ca vartmātivartate |

sukhaduḥkhe ca lokasya kkacit samabhibandhataḥ || 76 ||



iti gambhīraśabdārthaṃ śāsturbhagavato vacaḥ |

anupāsitasarvajñairjñāyate na yathā tathā || 77 ||



etadākarṇya kapilaḥ ślokagāmbhīryavismitaḥ |

yayau bhagavataḥ puṇyaṃ kāśyapasya tapovanam || 78 ||



tathā bhikṣugaṇaṃ dṛṣṭvā prasannahṛdayānanaḥ |

acintayat tadaśraddhāṃ vihāya gatamatsaraḥ || 79 ||



eteṣāṃ dveṣakāluṣyāt krauryaṃ kaḥ kartumarhati |

yeṣāṃ saṃdarśanenaiva vaimalyaṃ labhate manaḥ || 80 ||



iti saṃcintya sa ciraṃ tadvivādaparāṅmukhaḥ |

dūrādhvakhinnaḥ svagṛhaṃ gatvā provāca mātaram || 81 ||



mithyaivāhaṃ tvayā mātaḥ preritaḥ kalikarmaṇi |

ajayāḥ śramaṇā loke gūḍhārthagranthavādinaḥ || 82 ||



ślokamātraṃ mayā śrutvā bhikṣorekasya vartmani |

ajñātārthena vailakṣyāt suciraṃ vīkṣitāṃ kṣitiḥ || 83 ||



tadgrantheṣvakṝtābhyāsastān vaktuṃ kah pragalbhate |

kathayanti svaśastraṃ te na hi pravrajitādṛte || 84 ||



iti tenoditaṃ śrutvā jananī tamabhāṣata |

āyāsitāhaṃ bhavatā garbhabhāreṇa kevalam || 85 ||



saṃgharṣamarṣaśūnyena dainyāt sarvapraṇāminā |

dharṣaṇānirvimarṣeṇa kriyate puruṣeṇa kim || 86 ||



loke sakalaratnānāṃ tejasaiva mahārghatā |

ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ || 87 ||



mithyā tadgranthalābḥāya pravrajyā gṛhyate na kim |

mūrdhni kṛtteṣu jāyante kiṃ keśeṣu kuśaḥ punaḥ || 88 ||



iti māturgirā tasya manaḥ kaluṣatāṃ yayau |

sahasā kālavātālīrajoruddhamivāmbaram || 89 ||



tataḥ sa kūṭapraśamapraṇayī bhikṣukānanam |

gatvā gṛhītvā pravrajyāṃ śāstraṃ saugatamāptavān || 90 ||



kālena dharmakathakaḥ sa vidvān guṇagauravāt |

siṃhāsanaṃ samāruhya vidadhe dharmadeśanām || 91 ||



jananyā preritastasyāṃ deśanāyāṃ krameṇa saḥ |

bhikṣudharmaviruddhārthaṃ avktuṃ samupacakrame || 92 ||



dharmaprahāravyathitairbhikṣubhiḥ sa pade pade |

nivāryamāṇastānūce kṛtvā vikṛtamānanam || 93 ||



ajñātvā darpamukharairayathā bahuvādibhiḥ |

bhavadbhiḥ sthūladantoṣṭhairvyākhyā mama visūditā || 94 ||



yūyaṃ gardabhamarkaṭoṣṭravadanā dvīpyāsyapaśvānanā

mārjāraiṇavarāhakukkuramukhā durdarśavakrkraḥ param |

sahyā maunajuṣo'pi naiva vikaṭāṭopaṃ raṭantaḥ kimu

bhrūbhaṅgairiti bhikṣusaṃghamasakṛnnirbhartsayan so'bhyadhāt || 95 ||



tasya vākyaśaraistīkṣṇairvikṛttā iva bhikṣavaḥ |

anuktvaiva prativacastyaktvā taṃ yayuranyataḥ || 96 ||



tena vākpātakenātha paścāttāpamupāgataḥ |

tatyāja jananīmeva pravrajyām na tu tāṃ dvijaḥ || 97 ||



śramaṇairme hṛtaḥ putra iti sā vipralāpinī |

unmādinī tanuṃ tyaktvā prapede narakasthitim || 98 ||



tataḥ kālena kapilaḥ svayaṃ kalitakilbiṣaḥ |

dehānte vākyapāruṣyādimāṃ makaratāṃ gataḥ || 99 ||



tānyetāni mukhānyasya yānyūce bhikṣubhartsane |

phalaṃ sadṛśarūpaṃ hi karmabījāt prajāyate || 100 ||



ityuktvā tatra bhagavān dharmamādiśya śāśvatam |

janasyānugrahaṃ cakre nānābodhividhāyakam || 101 ||



tataḥ prayāte svapadaṃ jine tanmayamānasaḥ |

kamaraḥ projjhitāhārastyaktvā dehaṃ divaṃ yayau || 102 ||



cāturmahārājikeṣu deveṣu viśadadyutiḥ |

śrīmān sa jātaḥ sugate kṣaṇaṃ cittaprasādanāt || 103 ||



tataḥ pūrṇenduvadanaḥ sragvī rucirakuṇḍalah |

sa sākāra ivānandaḥ sugataṃ draṣṭumāyayau || 104 ||



prakīrṇadivyakusumaḥ kirīṭaspṛṣṭabhūtalaḥ |

prabhāpūritadikcakrastaṃ bhaktyā praṇanāma saḥ || 105 ||



cakre tasyopaviṣṭasya bhagavān dharmadeśanām |

yayā srotaḥphalaṃ prāpya satyadarśī jagāma saḥ || 106 ||



tṛṇamiva gurukāyo'pyuddhṛtaḥ pāpapaṅkā-

diti sa jananikāyaḥ so'pi duḥkhājjinena |

vyasananipatitānāṃ līlayā puṇyaśīlā

nikhilamatulamūlaṃ kleśamunmūlayanti || 107 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

kapilavadānaṃ nāma ekonacatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project