Digital Sanskrit Buddhist Canon

38 kṣānyavadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३८.क्षान्यवदानम्
38. kṣānyavadānam |



te jayanti dhṛtiśīlinaḥ paraṃ

nirvikārarucisūcitādbhutāḥ |

śeṣavat pṛthulabhāranirvyathāḥ

ye vahanti sukṛtakṣamāḥ kṣamām || 1 ||



purā purā puṇyaviparyayeṇa

ripuḥ prajānāṃ janitaprakampaḥ |

udunbanāmā nibiḍopatāpai-

ryakṣa kṣayāyaiva kṛtakṣaṇo'bhūt ||2 ||



akālakālaṃ tamanāthabandhu-

rlokānukampī bhagavān prasahya |

śikṣopadeśaṃ śaraṇaṃ prapannaṃ

śamābhidhāyī vinaye nyayuṅkta || 3 ||



tasmin praśānte bhuvanopatāpe

draṣṭuṃ prahṛṣṭaḥ sugataṃ sametya |

saṃcāriṇaṃ nākapatiḥ praṇamya

tatkālajātasmitamityuvāca ||4 ||



kasmādakasmāt smitacandralekhā

mukhāmbuje bhāti tavādbhuteyam |

akāraṇaṃ sattvasudhāsamudrā

na lokasāmānyatayām hasanti || 5 ||



śrutveti vākyaṃ tridaśeśvarasya tat

taṃ sarvadarśī bhagavān babhāṣe |

asmin pradeśe nijapūrvavṛttaṃ

smṛtvā smtaṃ jātamidaṃ mamendraṃ || 6 ||



purā muniḥ kṣāniratirvane'smi-

nnuvāsa nirvāsitaroṣadoṣaḥ |

yo'bhūdbhuvo rāgarajaḥsvabhāve

vidveṣavānindurivāravinde || 7 ||



athottarāśādhipatirvasante

vanāntarālokanakautukena |

sāntaḥpuraḥ kelisukhāya kāmī

tadāśramopāntamahīmavāpa ||8 ||



rāgī kalirnāma sa bhūmipālaḥ

pādaprahārairvadanāsavaiśca |

lebhe vilāseṣu nitambinīnā-

maśokaśobhāṃ bakulaśriyaṃ ca || 9 ||



diśastapolopapṛthuprakopa-

bhrūbhaṅgavṛndairiva tāpasānām |

tatra bhramadbhirbhramarairbabhūvuḥ

kāmāgnidhūmairiva sāndhakārāh || 10 ||



līlāvilolāḥ pavanākulālī -

stanāvanamrāḥ stabakā latānām |

raktādharāḥ pāṭalapallavānām

prāpurvilāsaṃ lalanā latānām || 11 ||



rājāṅganāḥ kautukavibhrameṇa

vane carantyastamṛṣiṃ vilokya |

acañcaladhyānasamādhisaktaṃ

vimuktarāgaṃ parivārya tasthuḥ || 12 ||



taddeśamabhyetya nareśvaro'tha

dṛṣṭvā vabhūbhiḥ parivāritaṃ tam |

īrṣyāprakopānaladurnirīkṣyaḥ

ciccheda tasyāśu sa pāṇipādam || 13 ||



chinnāṅgavargo'pi sa nirvikāra-

ścukopa bhūpāya na nāma dhīraḥ |

nyavārayat krūrataraṃ ca tasmai

gandharvayakṣoragadevasaṃgham || 14 ||



tataḥ prayāte nṛpatau puraṃ svāṃ

sametya sarve munayo vanebhyaḥ |

taṃ tatra kṛtāvayavaṃ vilokya

kṣāntā api krodhadhutā babhūvuḥ || 15 ||



śāpapradānābhimukhān nivārya

kṣantavyamityeva sa tānuvāca |

kṣāmāsamāliṅgitamānasānām

kopakriyābhiḥ kriyate na saṅgaḥ || 16 ||



vikāravego'pi na pāṇipāda-

cchede mamābhūd yadi vītamanyoḥ |

satyena tenākṣatadeha eva

syāmityavādīt sa punaḥ prasādī || 17 ||



tataḥ kṣaṇāt saṃgatapāṇipādaṃ

rūḍhavraṇaṃ pretya sadodayena |

apūjayat kṣāntiguṇaṃ stavena

taṃ devatā sattvasitaiśca puṣpaiḥ || 18 ||



rājāpi tatkilbiṣakālakūṭa-

visphoṭasaṃghaṭṭavinaṣṭaceṣṭaḥ |

pūrotkaṭāvartavivartamānaḥ

saṃvartapākaṃ narakaṃ jagāma || 19 ||



yo'bhūtpurā kṣāntiratirmaharṣiḥ

so'haṃ kaliryaśca sa devadattaḥ |

atītavṛttasmaraṇena śakra

nākāraṇaṃ jātamidaṃ smitaṃ me || 20 ||



iti bhagavataḥ śrutvā vākyaṃ sa vismayamānasaḥ

pramadavikacavyaktotsāhā vahannayanāvalīḥ |

taraṇikiraṇasparśeneva sphuṭaḥ kamalākara-

stridaśavasatiṃ prītaḥ prāyāt patistridivaikasām || 21 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

kṣāntyavadānamaṣṭatriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project